"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१२९" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १९: पङ्क्तिः १९:
::: तत्किं स्वस्यैवे मांसेन न स्वदेहोपबृंहणं ॥ १७० ।।
::: तत्किं स्वस्यैवे मांसेन न स्वदेहोपबृंहणं ॥ १७० ।।


::: अथ स्वपदभोक्तृत्वात् बद्धवैरश्रियरं हृदि ।
::: अथ स्वपदभोक्तृत्वात् बद्धवैरश्र्यिरं हृदि ।
::: स भुक्ताब्दव्ययादाय-शुद्धिं भोजमयाचत ॥ १७१ ॥
::: स भुक्ताब्दव्ययादाय-शुद्धिं भोजमयाचत ॥ १७१ ॥


::: कुद्धोऽधंस्फूर्तिमालोक्य भोज्ञदेवोथ सत्वरं ।
::: क्रुद्धोऽधंस्फूर्तिमालोक्य भोजदेवोथ सत्वरं ।
::: गखा व्यजिज्ञपत् भूपं मौलिमैलिीयतांजलिः ॥ १७२ ॥
::: गत्वा व्यजिज्ञपत् भूपं मौलिमैलीयतांजलिः ॥ १७२ ॥


::: देवस्य येदि मे प्राणैः कार्यं गृह्णातु तर्हि तान् ।
::: देवस्य यदि मे प्राणैः कार्यं गृह्णातु तर्हि तान् ।
::: न सहे परमंधस्य वाक्यतोदकदर्थनां ॥ १७३ ॥
::: न सहे परमंधस्य वाक्यतोदकदर्थनां ॥ १७३ ॥


पङ्क्तिः ३१: पङ्क्तिः ३१:
::: न लुप्यतेऽत्र केनापि धर्मसिंहस्य शासनं ॥ १७४ ॥
::: न लुप्यतेऽत्र केनापि धर्मसिंहस्य शासनं ॥ १७४ ॥


::: स्वामीव स्वामिनां मान्यः सवनीयोऽनुजीविभिः
::: स्वामीव स्वामिनां मान्यः सेवनीयोऽनुजीविभिः
::: सुस्थिरस्थाणुतत्कारात् अनड्वान् किन्न पूज्यते ॥ १७५ ॥
::: सुस्थिरस्थाणुतत्कारात् अनड्वान् किन्न पूज्यते ॥ १७५ ॥


::: भाषणेनामुना रौद्र-दृग्वत्नालोकनेन च ।
::: भाषणेनामुना रौद्र-दृग्वत्नालोकनेन च ।
::: नृपं दुष्टाशयं ज्ञात्वा भीजदेवः स शुद्धधीः ॥ १७६ ॥
::: नृपं दुष्टाशयं ज्ञात्वा भोजदेवः स शुद्धधीः ॥ १७६ ॥


::: निरीहचित्तवत् तस्य सर्वस्वमपिं दत्तवान् ।
::: निरीहचित्तवत् तस्य सर्वस्वमपि दत्तवान् ।
::: मूलाद्विनष्टे कार्ये हि किं कुर्यात् बलवानपि ॥ ९७७ ॥ युग्मं
::: मूलाद्विनष्टे कार्ये हि किं कुर्यात् बलवानपि ॥ १७७ ॥ युग्मं