"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३०" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ९: पङ्क्तिः ९:
::: संत्येवात्र पदे पदेपि बहवः क्षुद्रा निकामं खगा ।
::: संत्येवात्र पदे पदेपि बहवः क्षुद्रा निकामं खगा ।
::: नो कुत्रापि समोस्ति गर्ह्य इतर: काकाद्वराकात्परं ।
::: नो कुत्रापि समोस्ति गर्ह्य इतर: काकाद्वराकात्परं ।
::: क्रोधाविष्ट पटिष्ट घूकनिक्ररास्याग्रोत्थकोटिक्षतै-
::: क्रोधाविष्ट पठिष्ट घूकनिकरास्याग्रोत्थकोटिक्षतै-
::: स्त्रुट्यत्पक्षचयोपि यस्तरुतटं नापचपः प्रोज्झति ॥ १८० ॥
::: स्त्रुट्यत्पक्षचयोपि यस्तरुतटं नापचपः प्रोज्झति ॥ १८० ॥


::: अनयाऽन्योक्तिकौमुद्या भोजोंऽभोजमिवास्तरुक् ।
::: अनयाऽन्योक्तिकौमुद्या भोजोंऽभोजमिवास्तरुक् ।
::: वेश्मागत्य रहः पीथ-सिंहँ सोदरमब्रवीत् ।। १८१ ॥
::: वेश्मागत्य रहः पीथ-सिंहं सोदरमब्रवीत् ।। १८१ ॥


::: देवोद्यकल्प उत्पश्य बचनैर्दुर्मनायितः
::: देवोद्यकल्प उत्पश्य वचनैर्दुर्मनायितः
::: सेवा हेवाकेिनोप्यस्मा न्नतृणान्यपि मन्यते ॥ १८२ ॥
::: सेवा हेवाकिनोप्यस्मा न्नतृणान्यपि मन्यते ॥ १८२ ॥


::: आवाप्तामेयसाम्राज्य--मदमोहितमानसाः |
::: आवाप्तामेयसाम्राज्य--मदमोहितमानसाः |
::: यदि वा पार्थिवा नैव क्वचिदेकांतवत्सलाः ॥ १८६
::: यदि वा पार्थिवा नैव क्वचिदेकांतवत्सलाः ॥ १८३


::: यात्राव्याजेन तद्यामो दिनानि कतिचित् बहिः ।
::: यात्राव्याजेन तद्यामो दिनानि कतिचित् बहिः ।
::: कालक्षेपोऽशुभे श्रेयान् नीतिविद्बि र्जगे यतः ॥ १८४ ॥
::: कालक्षेपोऽशुभे श्रेयान् नीतिविद्भि र्जगे यतः ॥ १८४ ॥


::: सँमंत्रयं सोदरेणैवं भूपं गत्वा व्याजिज्ञपत् ।
::: संमंत्रयं सोदरेणैवं भूपं गत्वा व्याजिज्ञपत् ।
::: काश्यां व्रजामि यात्रायै यद्यादिशति भूपतिः ॥ १८५॥
::: काश्यां व्रजामि यात्रायै यद्यादिशति भूपतिः ॥ १८५॥


::: जगाद भूपति र्यासि परतः परतों न किं ।
::: जगाद भूपति र्यासि परतः परतो न किं ।
::: विना भवंतमप्येवं पुरं संशोभते पुरा ॥ १८६ ॥
::: विना भवंतमप्येवं पुरं संशोभते पुरा ॥ १८६ ॥


::: इत्याक्रुष्टोपि कौलिन्या त्क्षमामेव क्षमापतैौ।
::: इत्याक्रुष्टोपि कौलिन्या त्क्षमामेव क्षमापतैौ।
::: विभ्राणः प्रचचालैंर्षेो ऽनु कांशीं सपरिच्छदः ॥ १८७ ॥
::: बिभ्राणः प्रचचालैंर्षेो ऽनु कांशीं सपरिच्छदः ॥ १८७ ॥


::: तस्मिन् गते क्षितिपतिः प्रसरत्प्रमोद
::: तस्मिन् गते क्षितिपतिः प्रसरत्प्रमोद
::: हद्दडनायकपदे रतिपालवीरं ।
::: हद्दडनायकपदे रतिपालवीरं ।
::: युक्याभिषिच्य जगदेकहितत्रिवर्ग -
::: युक्याभिषिच्य जगदेकहितत्रिवर्ग -
::: संसर्गतोतिस्सरसान् दिवसाननैषित् ॥ १८८ ॥
::: संसर्गतोतिसंरसान् दिवसाननैषित् ॥ १८८ ॥


</poem>
</poem>