"वास्तुसूत्रोपनिषत्/षष्ठः प्रपाठकः" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य उपनिषदः/वास्तुसूत्रोपनिषद/षष्ठः प्रपाठकः पृष्ठं वास्तुसूत्रोपनिषत्/षष्ठः प्रपाठकः प्रति स्थानान्तरितम्
No edit summary
पङ्क्तिः १८८:
 
198
यथा रुद्रो धर्मं सञ्चारयति तथा धर्मवृषभम्२५ आरोहति । यथा प्रजापतिर्ज्ञानेन प्रजा आकर्षति तथा हंसम् आरोहति । यथा विष्णुर्मोक्षं प्रददाति तथा सुपर्णम्२७ आरोहति । यथाऽम्बा [ रिपु] वर्गंरिपुवर्गं नाशयति तथा द्वीपिनम२८ आरोहति ।
वाहनानि षोडशकोष्ठके जैवक्षेत्रे ध्येयानि । रूपे ब्रह्मक्षेत्रस्य निम्ने. अधोऽन्यच्च श्रेयः । आशृणु उपदैवतस्य२९ सन्धाः । सौम्य पिप्पलादो वव्रे ।
 
<font size="5">उपदैवतं प्रतिरूपमिति । । ६.२१ । । </font>
 
प्रजापतेरेते सर्वे देवा इमानि पञ्च महाभूतानि तद्गुणा पृथिवी- वाय्वाकाशाब्ज्योतिरित्येतानिपृथिवीवाय्वाकाशाब्ज्योतिरित्येतानि जायन्त इति । तद्भूत ज्ञानात् स्वस्वगुणभावरूप इव प्रचक्षते । तद्भूत ज्ञानादुपदैवतभावाःतद्भूतज्ञानादुपदैवतभावाः सन्ति ।
यथा वैश्वानर३० इति ब्रह्म । स यज्ञः । यज्ञस्य दाहिका शक्तिः स्वाहा । पचनात्सिकापचनात्मिका स्वधा३२ । इत्थमुपदैवभावः प्रथितः प्रसरति तत्सपर्या- यामिन्द्रस्य प्रजननशक्तिरिन्दाणी३३प्रजननशक्तिरिन्द्राणी३३ । मारुतस्य वेगिनी शक्तिर्वायुनायी सा द्रुता । यमस्य द्वौ गुणौ, पालिकाऽवनाशिकेति । तस्य पालिका शक्तिः आकूतिः३४, अवनाशिका मृत्युरिति३५ । वरुणस्य प्रवाहिका शक्तिर्वारुणी३८ । सोमस्य धारिका शक्तिरिलेति३७ । सूर्यस्य सवितुरवलम्बिनी शक्तिश्छाया३८ ।
----------------------------------------------------------------------------------------
२५.वृषभोऽसि स्वर्ग ऋषीनार्षेयान् गच्छ इति । अथर्व० ११. १.३५ ।