"नारदपुराणम्- पूर्वार्धः/अध्यायः ५६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २,११०:
 
कार्यं निगमनं छत्रं ध्वजशस्त्रास्त्रवाहनैः ।।
स्वस्थानान्निर्गमस्थानं दडानांदंडानांशतंद्वयम्शतद्वयम् ।। ५६-६९५ ।।
 
चत्वारिंशद्द्वादशैव प्रस्थितः स स्वयं गतः ।।
दिनान्येकत्र न वसेत्सप्तष्ट्वसेत्सप्तषष्ट् वा परो जनः ।। ५६-६९६ ।।
 
पंचरात्रं च पुरतः पुनर्लग्नांतरे व्रजेत् ।।
पङ्क्तिः २,११९:
 
उत्पातेषु त्रिविधेषु सप्तरात्रं तु न व्रजेत् ।।
स्न्ताकुड्यशिवाकाककपोतानांरत्ना(?)कुड्यशिवाकाककपोतानां गिरस्तथा ।। ५६-६९८ ।।
 
झझेभुक्हेमवक्षीरस्वराणां वामतो गतिः ।।
पीतकारभरद्वाजपभिणांपीतकारभरद्वाजपक्षिणां दक्षिणा गतिः ।। ५६-६९९ ।।
 
चाषं त्यक्त्वा चतुष्पात्तु शुभदावामतोशुभदा वामतो मताः ।।
कृष्णं त्यक्त्वा प्रयाणे तु कृकलासेन वीक्षितः ।। ५६-७०० ।।