"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३१" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:
{{RunningHeader|left= '''९'''|center='''हम्मीरदेवदिग्विजयवर्णनम्''' |right= '''८७'''}}
{{RunningHeader|left= '''९'''|center='''हम्मीरदेवदिग्विजयवर्णनम्''' |right= '''८७'''}}
<poem>
<poem>
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहाकाव्ये वीराके हम्मीरदेवदिग्विजयवर्णनोनाम नवमः सर्गः ॥<br />
इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहाकाव्ये वीरांके हम्मीरदेवदिग्विजयवर्णनोनाम नवमः सर्गः ॥<br />
{{rule|5em}}
{{rule|5em}}


पङ्क्तिः ८: पङ्क्तिः ८:
::: धरणीरमणापमानना दथ भोजः सशिरोहमागतः ।
::: धरणीरमणापमानना दथ भोजः सशिरोहमागतः ।
::: परिभाव्य मुहुः स्वदुर्दशा मभिमानेन हृदीत्यचिंतयत ॥९॥
::: परिभाव्य मुहुः स्वदुर्दशा मभिमानेन हृदीत्यचिंतयत् ॥९॥


::: विततान विनापि कारणं नरनाथो मम यां तिरस्क्रियां ।
::: विततान विनापि कारणं नरनाथो मम यां तिरस्क्रियां ।
पङ्क्तिः २३: पङ्क्तिः २३:


::: सुहृदां यदि वा विरोधिनां क्रिययैव क्रियते परीक्षणं ।
::: सुहृदां यदि वा विरोधिनां क्रिययैव क्रियते परीक्षणं ।
::: सुह्दप्यपकारकृत् द्विष न्नुपकारीं तु सुहृद्विषन्नपि ॥६॥
::: सुहृदप्यपकारकृत् द्विष न्नुपकारीं तु सुहृद्विषन्नपि ॥६॥


::: सहतेरिक्रुत्ं पराभवं ननु यः क्लीबमना मनागपि ।
::: सहतेऽरिकृतं पराभवं ननु यः क्लीबमना मनागपि ।
::: जनिरेव जनिष्ठ तस्य मा जननी यौवनगर्वगर्हिणी ॥७॥
::: जनिरेव जनिष्ठ तस्य मा जननी यौवनगर्वगर्हिणी ॥७॥


::: परिपृच्छच ततः सहोदरं पिथमं सन्मतिवासमंदिरं ।
::: परिपृच्छ्यं ततः सहोदरं पिथमं सन्मतिवासमंदिरं ।
::: अगमल्लघुयोगिनीपुरं यवनानां समगच्छदीश्वरं ॥८॥
::: अगमल्लघुयोगिनीपुरं यवनानां समगच्छदीश्वरं ॥८॥
::: तादृक्कुलीनॊपि तदा स भोज-देवोऽधुनाऽहिकृतवान्यदेवं ।
::: तादृक्कुलीनोपि तदा स भोज-देवोऽधुनाऽहिकृतवान्यदेवं ।
::: तन्म्लेंछभूजृंभितमेव तस्मात् सतां न तद्धूरपि वासयोग्यां ॥९॥
::: तन्म्लेंछभूजृंभितमेव तस्मात् सतां न तद्धूरपि वासयोग्यां ॥९॥