"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३२" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''८८'''|center= '''श्रीहम्मरमहाकाव्ये''' |right= '''[ सर्गः'''}}
{{RunningHeader|left= '''८८'''|center= '''श्रीहम्मीरमहाकाव्ये''' |right= '''[ सर्गः'''}}
<poem>
<poem>


::: प्रौढमानमनुघत्रममानैः कांतकांचनहयादिकदानैः ।
::: प्रौढमानमनुघस्रममानैः कांतकांचनहयादिकदानैः ।
::: तं तथापुषदसावपि भूपो जायतेस्म स यथा निज एव ॥ १२ ॥
::: तं तथापुषदसावपि भूपो जायतेस्म स यथा निज एव ॥ १२ ॥


::: तं विपक्षमपि यत्सदकार्षीत स्त्राक् शकस्तदुचितोचितमेव ।
::: तं विपक्षमपि यत्सदकार्षीत् स्त्राक् शकस्तदुचितोचितमेव ।
::: अन्यथा कथमिवारिजयेऽसैौ जागदीति निरपायमुपायं ॥ १३ ॥
::: अन्यथा कथमिवारिजयेऽसौ जागदीति निरपायमुपायं ॥ १३ ॥


::: आत्मनीनमधिगत्य तमुच्चै रन्यदति यवनेंदुरपृच्छत् ।
::: आत्मनीनमधिगत्य तमुच्चै रन्यदेति यवनेंदुरपृच्छत् ।
::: ब्रूहि भोज्ञ कथमेष हमीरो जीयते युधि मया द्रुतमेव ॥ १४ ॥
::: ब्रूहि भोज्ञज कथमेष हमीरो जीयते युधि मया द्रुतमेव ॥ १४ ॥


::: सत्यमेवं यदि पृच्छसि कार्यं स्तर्हि नो मम गिरीश्वर कोपः ।
::: सत्यमेवं यदि पृच्छसि कार्यं स्तर्हि नो मम गिरीश्वर कोपः ।
पङ्क्तिः १५: पङ्क्तिः १५:


::: शैथिल्यं कुंतलेषु प्रसभमुपनयन् पीडयन्मध्यदेशं
::: शैथिल्यं कुंतलेषु प्रसभमुपनयन् पीडयन्मध्यदेशं
::: स्थानभ्रष्टां च कांची विदधदुपचयन् काममंगेषु लीलां ।
::: स्थानभ्रष्टां च कांचीं विदधदुपचयन् काममंगेषु लीलां ।
::: यो भूमेश्यंवचलाक्ष्या: पतिरिव तनुते भाग्यसौभाग्यलक्ष्मीं
::: यो भूमेश्यंवचलाक्ष्या: पतिरिव तनुते भाग्यसौभाग्यलक्ष्मीं
::: सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १६ ॥
::: सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १६ ॥
पङ्क्तिः २४: पङ्क्तिः २४:
::: सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १७ ॥
::: सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १७ ॥


::: यस्मिन् शश्वन्निवासां ऋतव इव गुणं हायने षट्’ क्षितींदौ
::: यस्मिन् शश्वन्निवासां ऋतव इव गुणंणा हायने षट् क्षितींदौ
::: श्रित्वा तस्रोपि तस्थुः पुरुषमिव गुणा यं परं शक्तयेपि
::: श्रित्वा तस्रोपि तस्थुः पुरुषमिव गुणा यं परं शक्तयोपि
::: अंगैः स्फीता यथोक्तैः प्रथयति पटुतां यस्य विद्येव सेना ।
::: अंगैः स्फीता यथोक्तैः प्रथयति पटुतां यस्य विद्येव सेना ।
::: सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ ९८ ॥
::: सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ ९८ ॥


::: यं व्यालोक्यपि खङ्गग्रहणपटुकरं बिंभ्यतां पार्थिवानां ।
::: यं व्यालोक्यापि खङ्गग्रहणपटुकरं बिंभ्यतां पार्थिवानां ।
::: निष्वासो नासिदंडो न च कुलममलं नापि शौर्यं न धैर्यं ।
::: निष्वासो नासिदंडो न च कुलममलं नापि शौर्यं न धैर्यं ।
.::: किंंचेकं तूर्णमेवापसरणमयते ध्यानमार्गेऽध्वगत्वं
.::: किंंचेकं तूर्णमेवापसरणमयते ध्यानमार्गेऽध्वगत्वं
::: स: श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैवः ॥ १९ ॥
::: स: श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैवः ॥ १९ ॥


::: अश्राँतस्राविदानोच्छलितपरिमलाकृष्टगुंजद्द्विरेफ -
::: अश्राँतस्रॉबिंदानोच्छलितपरिमलाकृष्टगुंजद्विरेफ -
::: श्रेणीद्विट्कुभिकुंभस्थलदलनकलाकेलिकंढूलहस्तः ।
::: श्रेणीद्विट्कुभिकुंभस्थलदलनकलाकेलिकंढूलहस्तः ।