"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३३" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left=१०]|center|भोजदेवसंवादवर्णनम्}}
{{RunningHeader|left=१०]|center|भोजदेवसंवादवर्णनम्|right=८९}}
<poem>
<poem>
सोदर्यो यस्य वीरव्रजमुकुटमणिर्वीरमो विश्वजेता
सोदर्यो यस्य वीरव्रजमुकुटमणिर्वीरमो विश्वजेता
पङ्क्तिः ९: पङ्क्तिः ९:
सः श्रीहम्मीरवीर ! समरभुवि कथं जीयते लीलयैव ॥ २१ ॥
सः श्रीहम्मीरवीर ! समरभुवि कथं जीयते लीलयैव ॥ २१ ॥


देशो यस्यानुघस्रं कृतसुकृतजनाचारचारुप्रदेशो
देशो यस्यानुघस्रं कृतसुकृतजनाचारचारुग्रदेशो
दुर्गं दुर्ग्राह्यमेवाहितधरणिभुजां श्रेणिभिश्चेतसापि ।
दुर्गं दुर्ग्राह्यमेवाहितधरणिभुजां श्रेणिभिश्चेतसापि ।
अन्योन्यस्पर्धिवीर्यार्जितशुचियशसोप्याहये वीरवाराः
अन्योन्यस्पर्धिवीर्यार्जितशुचियशसोप्याहये वीरवाराः
पङ्क्तिः १६: पङ्क्तिः १६:
अंगो नांगानि धत्ते कलयति न पुनर्युद्धलिंगं कलिंगः
अंगो नांगानि धत्ते कलयति न पुनर्युद्धलिंगं कलिंगः
काश्मीरः स्मेरमास्यं न वहति तनुते शौर्यसंगं न वंगः ।
काश्मीरः स्मेरमास्यं न वहति तनुते शौर्यसंगं न वंगः ।
गर्जि नो गुर्जरेंद्रः प्रययति पृथुधीर्यस्य कौक्षेयकाग्रे
गर्जि नो गुर्जरेंद्रः प्रथयति पृथुधीर्यस्य कौक्षेयकाग्रे
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २३ ॥
सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २३ ॥


यस्याग्रे नैव किंचिद्र-पतिर्भीतिशुष्कोष्ठकंठो
यस्याग्रे नैव किंचिद्र-पतिर्भीतिशुष्कोष्ठकंठो
यं नाथत्यश्वनाथः प्रथितकृपणधीर्जीवरक्षामभीक्ष्णं ।
यं नाथत्यश्वनाथः प्रथितकृपणधीर्जीवरक्षामभीक्ष्णं ।
भात्मक्षेमाय मंत्रं जपति गजपतिर्यत्कटाक्षेण दृष्टः
आत्मक्षेमाय मंत्रं जपति गजपतिर्यत्कटाक्षेण दृष्टः
तः श्रीहमीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २४ ।।
सः श्रीहमीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २४ ।।


शूरः कश्वन कश्वनापि मतिमान्दाक्षिण्यवान्कश्वन
शूरः कश्वन कश्वनापि मतिमान्दाक्षिण्यवान्कश्वन
पङ्क्तिः ३२: पङ्क्तिः ३२:
दोष्मंतः श्रियमाप्नुवंति तदिदं मंस्था स्म मात्यद्भुतं ।
दोष्मंतः श्रियमाप्नुवंति तदिदं मंस्था स्म मात्यद्भुतं ।
किं चिंतामणयः स्फुरंति न नखाः किं कामधेनो स्तना
किं चिंतामणयः स्फुरंति न नखाः किं कामधेनो स्तना
नांगुल्यस्खलमस्य वा किसलयाः कल्पद्रुमाणां न किं ॥ २६ ॥ 12 κ
नांगुल्यस्तलमस्य वा किसलयाः कल्पद्रुमाणां न किं ॥ २६ ॥ 12 κ
</poem>
</poem>