"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३४" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''९०'''|center= '''श्रीहम्मरमहाकाव्ये'''|right= '''[ सर्गः''' }}
{{RunningHeader|left= '''९०'''|center= '''श्रीहम्मीरमहाकाव्ये'''|right= '''[ सर्गः''' }}
<poem>
<poem>


पङ्क्तिः १०: पङ्क्तिः १०:
::: सूर्यस्येव दिनात्ययो यतिवरस्येवैणटूक्संगमः ।
::: सूर्यस्येव दिनात्ययो यतिवरस्येवैणटूक्संगमः ।
::: देहस्येव गदोदयो गुणगणस्येवातिलोभाश्रयः
::: देहस्येव गदोदयो गुणगणस्येवातिलोभाश्रयः
::: तद्राज्यस्य विनाशहेतुरधुनैर्कोधः परं दीव्यति ॥ ९८
::: तद्राज्यस्य विनाशहेतुरधुनैर्क्रोधः परं दीव्यति ॥ २८


::: तिदमुं जिगीषसि यदीश सर्वथा त्वरया तदा प्रयितर प्रयाणकं ।
::: तिदमुं जिगीषसि यदीश सर्वथा त्वरया तदा प्रयितर प्रयाणकं ।
::: यदमुष्य नीवृदधुना न वोळसत् सुमनप्ररोहहरितीकृतावनिः ॥ १९ ॥
::: यदमुष्य नीवृदधुना न वोल्लसत् सुमनप्ररोहहरितीकृतावनिः ॥ १९ ॥


::: ननु तेषु मंक्ष्वपि कथावशेषतां गमितेषु भूप भवदीयसैनिकैः ।
::: ननु तेषु मंक्ष्वपि कथावशेषतां गमितेषु भूप भवदीयसैनिकैः ।
::: जहति प्रजा अमुप्तिता निराशतां गतनेत्रचंडतरदंडनात्पुरा ॥ ३० ॥
::: जहति प्रजा अमुप्तिता निराशतां गतनेत्रचंडतरदंडनात्पुरा ॥ ३० ॥


::: आचम्येत्थं तस्य वाचं शकाना मीशो प्युलूखाममाहूय सद्यः ।
::: आचम्येत्थं तस्य वाचं शकाना मीशो प्युल्लूखाममाहूय सद्यः ।
::: दत्वा लक्षं सादिनः सादितारीन् देश्ं येनाचीचलच्चाहमानं ॥ ३१ ॥
::: दत्वा लक्षं सादिनः सादितारीन् देश्ं येनाचीचलच्चाहमानं ॥ ३१ ॥


::: उल्लूखानः पूवत्सोथ वार्धे र्वृत्तिं शत्रून् प्रापयन् वैतसीं स्राक् ।
::: उल्लूखानः पूरवत्सोथ वार्धे र्वृत्तिं शत्रून् प्रापयन् वैतसीं स्राक् ।
::: क्षत्रोत्तंतान्मन्यमानस्तृणांशान् हैिदूवाटं प्राप तीव्रमतापः ॥ ३२ ॥
::: क्षत्रोत्तंसान्मन्यमानस्तृणांशान् हैिदूवाटं प्राप तीव्रप्रतापः ॥ ३२ ॥


::: चरैरथोक्तारिसमागमेसौ हम्मीरदेवः क्षितिंपालमॆौलिः ।'
::: चरैरथोक्तारिसमागमोसौ हम्मीरदेवः क्षितिंपालमौलिः ।'
::: न्यपातयत्पर्षदि हर्षहेला--मयेषु वीरेषु दृशं सभावां ॥ ३३ ॥
::: न्यपातयत्पर्षदि हर्षहेला--मयेषु वीरेषु दृशं सभावां ॥ ३३ ॥


::: राज्ञश्रेष्ठासैौष्टयं तद्विभाव्य हृष्यच्चित्ता वीरमाद्या अथाष्टौ ।
::: राज्ञश्रेष्ठासौष्टयं तद्विभाव्य हृष्यच्चित्ता वीरमाद्या अथाष्टौ ।
::: वीराः स्मेरास्यांबुजाम्लेच्छभूभृत्सेनामेनामन्वधावंत वेगात् ॥ ३४ ॥
::: वीराः स्मेरास्यांबुजाम्लेच्छभूभृत्सेनामेनामन्वधावंत वेगात् ॥ ३४ ॥


पङ्क्तिः ३४: पङ्क्तिः ३४:


::: जीवं लात्वा द्राक् शका यात रेरे प्राप्ता ह्येते बाहुजास्तीव्रकोपाः ।
::: जीवं लात्वा द्राक् शका यात रेरे प्राप्ता ह्येते बाहुजास्तीव्रकोपाः ।
::: व्याचक्षाणानामिति प्रकामं व्यापे विश्वं कूजितैर्व्योमगानां ॥ ३६ ॥
::: व्याचक्षाणानामितीव प्रकामं व्यापे विश्वं कूजितैर्व्योमगानां ॥ ३६ ॥


::: गलद्विचारोलसितानि भास्वत् गवां विनाशे रुचिरद्युतीनि ।
::: गलद्विचारोल्लसितानि भास्वत् गवां विनाशे रुचिरद्युतीनि ।
::: तमांसो संगंतुमिव स्वबंधून् शकान्प्रसस्त्रुर्भुवनेभितोपि ॥३७ ॥
::: तमांसो संगंतुमिव स्वबंधून् शकान्प्रसस्त्रुर्भुवनेभितोपि ॥३७ ॥