"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३८" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १२: पङ्क्तिः १२:
::: तद्वाक्यश्रवणादथप्रसृमरक्रोधप्रकंपाधरो
::: तद्वाक्यश्रवणादथप्रसृमरक्रोधप्रकंपाधरो
::: वाहुष्टंभनमासनं प्रतिलवं सव्यापसव्ये नयन् ।
::: वाहुष्टंभनमासनं प्रतिलवं सव्यापसव्ये नयन् ।
::: प्रत्युक्षिप्य शिरोवतंसमवनीपीठे तथास्फालयन्
::: प्रत्युत्क्षिप्य शिरोवतंसमवनीपीठे तथास्फालयन्
::: चक्रे काव्यपरंपरामिति तदा म्लेंछावनीवल्लभः ॥ ७९ ॥
::: चक्रे काव्यपरंपरामिति तदा म्लेंछावनीवल्लभः ॥ ७९ ॥


::: रेरे भोज विमुंच शोकमखिलं लज्जाकरं दोषमतां
::: रेरे भोज विमुंच शोकमखिलं लज्जाकरं दोष्मतां
::: हे भ्रातस्ततकीर्तिकेलिसदनं स्वैर्यै त्वमप्याश्रय ।
::: हे भ्रातस्ततकीर्तिकेलिसदनं स्वैर्यै त्वमप्याश्रय ।
::: दुःखेनैव सह क्षणेन युवयोरेतस्य सोहं बली
::: दुःखेनैव सह क्षणेन युवयोरेतस्य सोहं बली
पङ्क्तिः २२: पङ्क्तिः २२:
::: निद्रामुद्रणसांद्रनेत्रयुगुलः सॆिहः समुत्थापितो
::: निद्रामुद्रणसांद्रनेत्रयुगुलः सॆिहः समुत्थापितो
::: निर्मोकोज्झनतीव्रकोपफणिनो लातुं मणिः कांक्षितः ।
::: निर्मोकोज्झनतीव्रकोपफणिनो लातुं मणिः कांक्षितः ।
::: सर्वांगं प्रचिकीर्षितं च इतभुक्कीलापरिष्वजनं
::: सर्वांगं प्रचिकीर्षितं च इतभुक्कीलापरिष्वंजनं
::: हम्मीरेण बताद्य कोपितवता म्लेंछावनीवल्लभं ॥ ८१ ॥
::: हम्मीरेण बताद्य कोपितवता म्लेंछावनीवल्लभं ॥ ८१ ॥


::: कः कंठीरवकंठकेसरसटां स्पृष्टुं पदेनेहते
::: कः कंठीरवकंठकेसरसटां स्पृष्टुं पदेनेहते
::: कुंताग्रेण शितेन कश्चय नयने कंडूयितुं कांक्षति ।
::: कुंताग्रेण शितेन कश्चय नयने कंडूयितुं कांक्षति ।
::: कश्चाभीप्सति भोवक्त्रकुहरे मातुं दंतावलीं
::: कश्चाभीप्सति भोगिवक्त्रकुहरे मातुं दंतावलीं
::: को वा कोपयितुं नु वांछति कुधीरल्लावदीन प्रभुं ॥ ८२ ॥
::: को वा कोपयितुं नु वांछति कुधीरल्लावदीनं प्रभुं ॥ ८२ ॥


::: देशो यद्यस्ति चंचत्तरसुकृतजनोद्यत्प्रदेशस्ततः किं
::: देशो यद्यस्ति चंचत्तरसुकृतजनोद्यत्प्रदेशस्ततः किं
::: दुर्गं यद्यस्ति दुर्गे प्रतिभटनिकरैः कोटिभिर्वा ततः किं ।
::: दुर्गं यद्यस्ति दुर्गे प्रतिभटनिकरैः कोटिभिर्वा ततः किं ।
::: वीराश्चेत्संत्यनेके समरभुवि महावीर्यवंतस्ततः किं
::: वीराश्चेत्संत्यनेके समरभुवि महावीर्यवंतस्ततः किं
::: केोपिन्यल्लावदीने सकलमपि भजेद्यर्थतामेव सद्यः ॥ ८३ ॥
::: कोपिन्यल्लावदीने सकलमपि भजेद्व्यर्थतामेव सद्यः ॥ ८३ ॥


</poem>
</poem>