"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३९" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:
<poem>
<poem>


::: तावद्र्र्जतु जाग्रन्मदभरतरलाश्चंचला वीरमाद्या
::: तावद्गर्जतु जाग्रन्मदभरतरलाश्चंचला वीरमाद्या
::: वीराः प्रत्यर्थिवीरावलिदलनकलाकेलिकंडूलहस्ताः ।
::: वीराः प्रत्यर्थिवीरावलिदलनकलाकेलिकंडूलहस्ताः ।


::: ज्यारावैर्विस्फुरद्भिर्जगदस्विलमपि प्रापयन्नेडभावं
::: ज्यारावैर्विस्फुरद्भिर्जगदखिलमपि प्रापयन्नेडभावं
::: यावन्नाल्लावदीनः किरति शरभरं प्रावृषेण्यच्छटावत् ॥ ८४ ॥
::: यावन्नाल्लावदीनः किरति शरभरं प्रावृषेण्यच्छटावत् ॥ ८४ ॥


पङ्क्तिः १५: पङ्क्तिः १५:
::: रेरे हम्मीर वीरस्त्वमसि परमसौ सांप्रतं वीरता ते
::: रेरे हम्मीर वीरस्त्वमसि परमसौ सांप्रतं वीरता ते
::: नूनं व्यक्तीभवित्री मम नयनपथे प्राप्तपांथव्रतस्य ।
::: नूनं व्यक्तीभवित्री मम नयनपथे प्राप्तपांथव्रतस्य ।
::: भ्राम्यत्युचैर्वनतेि मदमलिनकपोलस्थलो हंत दंती
::: भ्राम्यत्युच्चैर्वनति मदमलिनकपोलस्थलो हंत दंती
::: तावद्यावन्मृगेद्रः पतति न पुरतो जृंभया व्यात्तवक्त्रः ॥ ८६ ॥
::: तावद्यावन्मृगेंद्रः पतति न पुरतो जृंभया व्यात्तवक्त्रा ॥ ८६ ॥


::: आसारः कमलाकरे मृगगणे सिंहः कुठारस्तरी।
::: आसारः कमलाकरे मृगगणे सिंहः कुठारस्तरौ।
::: भास्वान्संतमसे पविः क्षितिधरे दावानलः कानने ।
::: भास्वान्संतमसे पविः क्षितिधरे दावानलः कानने ।
::: यत्कर्म प्रतनेति संगरभरं प्राप्तस्तदेवाधुना
::: यत्कर्म प्रतनेति संगरभरं प्राप्तस्तदेवाधुना
::: कुर्वहं भटसंकुलेपि निखिले श्रीचाहमाने कुले ॥ ८७ ॥
::: कुर्वेहं भटसंकुलेपि निखिले श्रीचाहमाने कुले ॥ ८७ ॥


::: तत्कालं यवनावनीपतिरथ प्रोल्लासिमानान् स्फुरन्
::: तत्कालं यवनावनीपतिरथ प्रोल्लासिमानान् स्फुरन्
::: मानान्स्वेन शयाप्सुजेन लिखितान् विश्राण्य संप्रेषितैः ।
::: मानान्स्वेन शयाप्सुजेन लिखितान् विश्राण्य संप्रेषितैः ।
::: देशेभ्यो निखिलेभ्य एव निखिलान् दुतै: प्रभूतैरसौ
::: देशेभ्यो निखिलेभ्य एव निखिलान् दूतै: प्रभूतैरसौ
::: वीरानाव्हयतिस्म विस्मयकरप्रोहामदोर्विक्रमान् ॥ ८८ ॥
::: वीरानाव्हयतिस्म विस्मयकरप्रोहामदोर्विक्रमान् ॥ ८८ ॥


पङ्क्तिः ३५: पङ्क्तिः ३५:
{{c|{{larger|'''॥ अथैकादशः सगैः ॥'''}}}}
{{c|{{larger|'''॥ अथैकादशः सगैः ॥'''}}}}


::: अंगस्तिलंगो मगधो मसूरः कलिंगवंगै भटमेदपाटौ ।
::: अंगस्तिलंगो मगधो मसूरः कलिंगवंगौ भटमेदपाटौ ।
::: पंचाल बंगाल थमीम भिल्ल नेपाल डाहाल हिमाद्रिमध्याः ॥ १ ॥
::: पंचाल बंगाल थमीम भिल्ल नेपाल डाहाल हिमाद्रिमध्याः ॥ १ ॥
\,
\,