"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४०" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:


इत्यादयोऽन्योन्यमहंयुताभिः संमेलितप्रौढपताकिनीका: ।
इत्यादयोऽन्योन्यमहंयुताभिः संमेलितप्रौढपताकिनीका: ।
शकाधिराजा निखिला अपीमां पुरीमथायुर्यैर्वनेश्वरस्य ॥ २ ॥ युग्मं ॥
शकाधिराजा निखिला अपीमां पुरीमथायुर्यवनेश्वरस्य ॥ २ ॥ युग्मं ॥


वीरैर्जयश्रीकरपीडनाय लुंठाकवृंदैरपि लुंठनाय ।
वीरैर्जयश्रीकरपीडनाय लुंठाकवृंदैरपि लुंठनाय ।
व्रजद्भिरन्यैः कुतुकेक्षणाय शून्यीभभवंतिस्म दिशां प्रदेशाः ॥ ६ ॥
व्रजद्भिरन्यैः कुतुकेक्षणाय शून्यीभवंतिस्म दिशां प्रदेशाः ॥ ६ ॥


याते मयीदं बलभारभुग्रां कः सासहिर्धर्त्तुमिमां धरित्रीं ।
याते मयीदं बलभारभुग्रां कः सासहिर्धर्त्तुमिमां धरित्रीं ।
पङ्क्तिः १७: पङ्क्तिः १७:
तलं तिलस्यापि तुषानुमेयं रिक्तं यथा न क्वाचिदास भूमेः ॥ ६ ॥
तलं तिलस्यापि तुषानुमेयं रिक्तं यथा न क्वाचिदास भूमेः ॥ ६ ॥


ततेोऽनुजौ स्फारभुजै। शकाना मधीश उलूनिसुरत्तखानौ
ततोऽनुजौ स्फारभुजौ शकाना मधीश उल्लूनिसुरत्तखानौ
इदं महावीर्य वितीर्य सैन्यं अचीचलत् जेतुममुं हमीरं ॥ ७॥
इदं महावीर्यि वितीर्य सैन्यं अचीचलत् जेतुममुं हमीरं ॥ ७॥


शकेश्वरोद्यापि समस्तिपश्चात् सृजन्निति क्षत्रकुलेषु भीतिं ।
शकेश्वरोद्यापि समस्तिपश्चात् सृजन्निति क्षत्रकुलेषु भीतिं ।
शरीरमात्रः स्वयमत्र चास्थात् अहॊ ३ाकानां नृपनीतिवित्त्वं ॥ ८ ॥
शरीरमात्रः स्वयमत्र चास्थात् अहो शकानां नृपनीतिवित्त्वं ॥ ८ ॥


लब्ध्वा सहायं निसुरत्तखानं ज्वलन् कुधोलूपपदः सखानः ।
लब्ध्वा सहायं निसुरत्तखानं ज्वलन् कुधोल्लूपपदः सखानः ।
इयेष मूलादपि'वैरिवंशान् दग्धुं बृहद्भानुरिवाहिकांतं ॥ ९ ॥
इयेष मूलादपि'वैरिवंशान् दग्धुं बृहद्भानुरिवाहिकांतं ॥ ९ ॥


बलं र्किलैतत् व्रजतिस्म यत्र यत्रैष शेषोपि च तत्र तत्र ।
बलं र्किलैतत् व्रजतिस्म यत्र यत्रैष शेषोपि च तत्र तत्र ।
महीतलध्वंसभिया प्रसर्पन्नासीच्छकाज्ञाप्रविलोपिधैर्य ॥ १० ॥
महीतलध्वंसभिया प्रसर्पन्नासीच्छकाज्ञाप्रविलोपिधैर्या ॥ १० ॥


पद्भिः पतद्भिर्ध्रुवमस्मदीयैः शेषो धरां धर्त्तुमसौ न शक्तः ।
पद्भिः पतद्भिर्ध्रुवमस्मदीयैः शेषो धरां धर्त्तुमसौ न शक्तः ।
तन्वीं भुवीतीव वितेनुरेंते गतिं तुरंगा गगने तु गुर्वी॥ ११ ॥
तन्वीं भुवीतीव वितेनुरेते गतिं तुरंगा गगने तु गुर्वी॥ ११ ॥


धावद्वयालीपदपादजात-रेणूत्करै पूरिषताब्धये मां । ।
धावद्धयालीपदंपादजात-रेणूत्करै पूरिषताब्धये मां । ।
हेतोरिबास्मात् द्विरदा असिंचन् मदांबुपूरैरभितोपि भूमिं ॥ १९ ॥
हेतोरिवास्मात् द्विरदा असिंचन् मदांबुपूरैरभितोपि भूमिं ॥ १९ ॥


सहाभविष्याम पुरा वयं चेत् किं बाहुजास्तर्हि पराभविष्यन् ।
सहाभविष्याम पुरा वयं चेत् किं बाहुजास्तर्हि पराभविष्यन् ।
इत्यूचुष कांश्चिदुपेतपूर्वानाद्यापि किंचित् गतमित्यवोचन् ॥ १३ ॥
इत्यूचुष कांश्चिदुपेतपूर्वानाद्यापि किंचित् गतमित्यवोचन् ॥ १३ ॥


गजाः किंयंस्तुरगाः क्रियंतो रथाः क्रियंतः कति वा भटाश्च ।
गजाः कियंतस्तुरगाः कियंतो रथाः कियंतः कति वा भटाश्च ।
जनैर्जनानामिति वादितानां संख्या न हीत्युत्तरमेकमेव ॥ १४ ॥
जनैर्जनानामिति वादितानां संख्या न हीत्युत्तरमेकमेव ॥ १४ ॥