"ऋग्वेदः सूक्तं ३.३३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
<poem><span style="font-size: 14pt; line-height: 200%">
 
 
 
<div class="verse">
<pre>
प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
गावेव शुभ्रे मातरा रिहाणे विपाट् छुतुद्री पयसा जवेते ॥१॥
Line ३० ⟶ २६:
एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि ।
उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥८॥
[[File:Miraculous crossing of the Ganges by the Buddha when he left Rajagriha to visit Vaisali.jpg|thumb|Miraculousराजगृहतः crossingवैशालीं ofगमनाय theगौतमेन Gangesबुद्धेन byगंगायाः theचमत्कारिणं Buddha when he left Rajagriha to visit Vaisaliपारणम्]]
ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन ।
नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥९॥
Line ४२ ⟶ ३८:
मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् ॥१३॥
 
 
*[[ऋग्वेद:]]
</prespan></poem>
</div>
{{ऋग्वेदः मण्डल ३}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३३" इत्यस्माद् प्रतिप्राप्तम्