"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४२" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''९८'''|center= '''श्रीहम्मरमहाकाठये'''|right= '''[सगैः'''}}
{{RunningHeader|left= '''९८'''|center= '''श्रीहम्मीरमहाकाव्ये'''|right= '''[सर्गः'''}}
<poem>
<poem>


::: यस्मिन्मृगाक्षीवदनेंदुभाभि विंसारिणीसारिणीभिविंजितः शशांकः ।
::: यस्मिन्मृगाक्षीवदनेंदुभाभि विंसारिणीसारिणीभिर्विजितः शशांकः ।
::: स्वेयांबुपूरुप्रविंबदंभात् किमेष दुःखात्प्रददौ न झंपां ॥ २८ ॥
::: स्वेयांबुपूरुप्रविंबदंभात् किमेष दुःखात्प्रददौ न झंपां ॥ २८ ॥


पङ्क्तिः १५: पङ्क्तिः १५:


::: यत्रोज्वलत्स्फाटिकभित्तिभागे ऽप्येणीदृशो दृष्टनिजांगलक्ष्म्यः ।
::: यत्रोज्वलत्स्फाटिकभित्तिभागे ऽप्येणीदृशो दृष्टनिजांगलक्ष्म्यः ।
::: मांगल्यहेतॊ र्नवरं निरीक्षां-चक्षुर्बिभाते मुकुरेषु वक्त्रं ॥ ३२ ॥
::: मांगल्यहेतो र्नवरं निरीक्षां-चक्रुर्बिभाते मुकुरेषु वक्त्रं ॥ ३२ ॥


::: यवेभदंतोद्भवचित्रजाल-वातायमस्याः कृतदिव्यभूषाः ।
::: यवेभदंतोद्भवचित्रजाल-वातायमस्याः कृतदिव्यभूषाः ।
::: विनिद्रपाथोजदृशी वेिमान मधिश्रिता देव्य इव स्म भांति॥ ३३ ॥
::: विनिद्रपाथोजदृशो विमान मधिश्रिता देव्य इव स्म भांति॥ ३३ ॥


::: नृपालयोत्तंसितशातकुंभ-कुंभप्रभा यत्र समुल्लसंत्यः ।
::: नृपालयोत्तंसितशातकुंभ-कुंभप्रभा यत्र समुल्लसंत्यः ।
::: अभ्युन्नतासंन्नपयोधरांणां वर्षासु संपासमंतामगच्छन् ॥ ३४ ॥
::: अभ्युन्नतासंन्नपयोधराणां वर्षासु संपासमंतामगच्छन् ॥ ३४ ॥


::: अनारतं कौमुदमादधानाः संसेव्यमाना द्विजराजिभिश्व ।
::: अनारतं कौमुदमादधानाः संसेव्यमाना द्विजराजिभिश्व ।
::: मिष्टैः पयोभिः प्रतिभासमाना विभांंति यागा इव यत्तडागाः ॥ ३५ ॥
::: मिष्टैः पयोभिः प्रतिभासमाना विभांंति यागा इव यत्तडागाः ॥ ३५ ॥


::: वातायना किं कैिममी वैिमांना जनः संमं तेष्विति संशयानं
::: वातायना किं किममी विमाना जनः संमं तेष्विति संशयानः
::: अबोधि यस्मिन् मिथुनैस्तु तत्स्थै रेवाऽनिमेषैश्च निमेषिभिश्च ॥ ३६ ॥
::: अबोधि यस्मिन् मिथुनैस्तु तत्स्थै रेवाऽनिमेषैश्च निमेषिभिश्च ॥ ३६ ॥


::: विलासिवेश्मोदरदह्यमान--सुगंधिधूपोत्वितधूमसंगात्
::: विलासिवेश्मोदरदह्यमान--सुगंधिधूपोत्थितधूमसंगात्
::: व्यधापि यस्मिन्नपि किंन्नरीभि रयत्नजन्या पटवासयुक्तिः ॥ ३७ ॥
::: व्यधापि यस्मिन्नपि किन्नरीभि रयत्नजन्या पटवासयुक्तिः ॥ ३७ ॥


::: मदृद्धिसंस्पर्धिविवद्धद्धिंकीर्त्तिं परं पुरं किंचिदिहास्ति नो वा ।
::: मदृद्धिसंस्पर्धिविवद्धद्धिंकीर्त्तिं परं पुरं किंचिदिहास्ति नो वा ।
::: इतीव यद्भूध्राशिरोधिरुह्य भुवं दृशां पश्यति गोपुंरेण ॥ ३८ ॥
::: इतीव यद्भूध्राशिरोधिरुह्य भुवं दृशां पश्यति गोपुरेण ॥ ३८ ॥


::: निवासवद्भिः सुमनेभिरेभि वैिमानतास्मासु कृतेति दुःखात्।
::: निवासवद्भिः सुमनेभिरेभि र्विमानतास्मासु कृतेति दुःखात्।
::: नैवास्पन्निश्यपि निर्निमेष-कपाठपक्ष्माणि गृहाणि यत्र ॥ ३९॥
::: नैवास्वपन्निश्यपि निर्निमेष-कपाटपक्ष्माणि गृहाणि यत्र ॥ ३९॥


::: विसारितत्कोतुचयाभिभूति द्विरेफितस्वर्णतुलासु यत्र ।
::: विसारितत्कोतुचयाभिभूति द्विरेफितस्वर्णतुलासु यत्र ।
::: स्त्रीणौ मुखानि प्रतिबिंबितानि स्वर्णोत्पलनीव-यमीषु रेजुः॥ ४० ॥
::: स्त्रीणा मुखानि प्रतिबिंबितानि स्वर्णोत्पलानीव-यमीषु रेजुः॥ ४० ॥


</poem>
</poem>