"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४३" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left='''११]'''|Center='''हश्मीरराज्ञपुरवर्णनम्'''|right='''९९'''}}
{{RunningHeader|left='''११]'''|Center='''हम्मीरराजपुरवर्णनम्'''|right='''९९'''}}
<poem>
<poem>


::: सूर्याश्मकुड्यप्रतिबिंबिनारी–मुखानि यत्राब्जधिया वितर्क्य ।
::: सूर्याश्मकुड्यप्रतिबिंबिनारी–मुखानि यत्राब्जधिया वितर्क्य ।
::: दधुः सुकेश्यः पततो द्विरेफान् दशन् सखीवक्त्रमस्मिमेति ॥ ४१ ॥
::: दधुः सुकेश्यः पततो द्विरेफान् दशन् सखीवक्त्रमीस्ममेति ॥ ४१ ॥


::: कुशेशयायासिदृशो निशायां रतौ ह्रिया यत्र निशम्य दीपान् ।
::: कुशेशयायासिदृशो निशायां रतौ ह्रिया यत्र निशम्य दीपान् ।
::: ध्वस्तेऽभवन् संतमसेऽवकेशि-यत्नाः स्फुरत्कुड्यमणिप्रभाभिः ॥ ४२ ॥
::: ध्वस्तेऽभवन् संतमसेऽवकेशि-यत्नाः स्फुरत्कुड्यमणिप्रभाभिः ॥ ४२ ॥


::: निशाम्य यत्राविरतोत्सवेषु मृदंगनादान् ध्रुवमर्जितो यः ।
::: निशम्य यत्राविरतोत्सवेषु मृदंगनादान् ध्रुवमर्जितो यः ।
::: अद्याप्यमी गर्जिषु वारिवाहा विवृण्वतेऽभ्यासभरं तमेव ॥ ४३ ॥
::: अद्याप्यमी गर्जिषु वारिवाहा विवृण्वतेऽभ्यासभरं तमेव ॥ ४३ ॥


::: दृग्मीलनाकेलिषु यत्र बाला सखीग्रहातंकसुनिश्चलांगी ।
::: दृग्मीलनाकेलिषु यत्र बाला सखीग्रहातंकसुनिश्चलांगी ।
::: पांंचालिकानां वितनो निलीना दृष्टापि नाग्राहि सखीजनेन ॥ ४४ ॥
::: पांंचालिकानां वितनौ निलीना दृष्टापि नाग्राहि सखीजनेन ॥ ४४ ॥
::::::::::::::::::::::::महाकुलकं
::::::::::::::::::::::::महाकुलकं
::: निभालयन् लोचनलोभिलक्ष्मि क्रीडानिकेतं पुरमेतदुच्चैः ।
::: निभालयन् लोचनलोभिलक्ष्मि क्रीडानिकेतं पुरमेतदुच्चैः ।
पङ्क्तिः २१: पङ्क्तिः २१:
::: क्रीडागिरींदैरिव वीरलक्ष्म्या यदेकतो राजत वारणेंद्रैः ।
::: क्रीडागिरींदैरिव वीरलक्ष्म्या यदेकतो राजत वारणेंद्रैः ।
::: गंगातरंगैरिव दत्तरंगै स्तथा न्यतोश्चैः पदखांतविश्वैः ॥ ४७ ॥
::: गंगातरंगैरिव दत्तरंगै स्तथा न्यतोश्चैः पदखातविश्वैः ॥ ४७ ॥


::: भुजंगमाधिष्ठितचंदनद्रुं मिवासिहस्तं प्रकृतिप्रशस्तं ।
::: भुजंगमाधिष्ठितचंदनद्रु मिवासिहस्तं प्रकृतिप्रशस्तं ।
::: पूर्वाद्रिचूलाश्रिततिग्मरश्मि मिवोरुसिंहासनसन्निविष्टं ॥ ४८ ॥
::: पूर्वाद्रिचूलाश्रिततिग्मरश्मि मिवोरुसिंहासनसन्निविष्टं ॥ ४८ ॥


::: सिंहासनोतर्गतबिंबदंभात् धराधिपैः शीर्ष इवोह्यमानं ।
::: सिंहासनोंतर्गतबिंबदंभात् धराधिपैः शीर्ष इवोह्यमानं ।
::: रंगत्तरंगांगरुचीचयेने-व खर्वर्यंतं नवहेमगर्वं ॥ ४९ ॥
::: रंगत्तरंगांगरुचीचयेने-व खर्वर्यंतं नवहेमगर्वं ॥ ४९ ॥


::: नक्षत्रचक्रेष्विब शीतरश्मि ममर्त्यचक्रेष्वि देवदेवं ।
::: नक्षत्रचक्रेष्विब शीतरश्मि ममर्त्यचक्रेष्विव देवदेवं ।
::: नरेद्रचक्रेषु विराजमान मनन्यजन्येन महामहिग्ना। ५० ॥
::: नरेंद्रचक्रेषु विराजमान मनन्यजन्येन महामहिम्ना। ५० ॥


::: निबद्वभूवेिंबितसंभ्यदभान् सभामधस्तादिव कुर्वती गोः ।
::: निबद्धभूबिंबितसंभ्यददंभान् सभामधस्तादिव कुर्वती गोः ।
::: अधिश्रितं तत्र सभां विभाव्य हम्मीरदेवं स हृदीति दध्यौ ॥ ५९ ॥
::: अधिश्रितं तत्र सभां विभाव्य हम्मीरदेवं स हृदीति दध्यौ ॥ ५९ ॥


::: किमेषकामो न यतो ऽननंगः किमेष दस्त्रौ न यदद्वितीयः ।
::: किमेषकामो न यतो ऽननंगः किमेष दस्त्रौ न यदद्वितीयः ।
::: किमेषविष्णुर्न यतोऽद्विबाहुः किमेष वजी न यतो द्विनेत्रः ॥ ५२ ॥ :
::: किमेषविष्णुर्न यतोऽद्विबाहुः किमेष वज्री न यतो द्विनेत्रः ॥ ५२ ॥ :