"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४५" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''११]'''|center= '''हम्मीरभाषणवर्णनम्'''|right='''१०१'''}}
{{RunningHeader|left= '''११]'''|center= '''हम्मीरभाषणवर्णनम्'''|right='''१०१'''}}
<poem>
<poem>
::: स्वर्ण गजा दंतितुरंगमानां पदे प्रदेया यदि खडूघाताः ।
::: स्वर्णं गजा दंतितुरंगमानां पदे प्रदेया यदि खडूघाताः ।
::: भवत्प्रभू सूकरमांसमेव सद्यः स्वदेतां यदि जातु यातः ॥ ६६ ॥
::: भवत्प्रभू सूकरमांसमेव सद्यः स्वदेतां यदि जातु यातः ॥ ६६ ॥


::: द्विषामपि स्याच्छरणागतानां रक्षासु मंदोपि निबद्धकक्षः ।
::: द्विषामपि स्याच्छरणागतानां रक्षासु मंदोपि निबद्धकक्षः ।
::: तद्युद्गलान्नौ ननु याचमानौ न किं त्वदीशैो जडधीवतंसौ ॥ ६७ ॥
::: तद्युद्गलान्नौ ननु याचमानौ न किं त्वदीशौ जडधीवतंसौ ॥ ६७ ॥


::: शतांशमप्येकविशोपकस्य न प्राणमोक्षेपि ददे बलेन ।
::: शतांशमप्येकविशोपकस्य न प्राणमोक्षेपि ददे बलेन ।
::: यद्रोचते नाम भवत्प्रभुभ्यां तत्तूर्णमेवाचरतां यथेच्छं ॥ ६८ ॥
::: यद्रोचते नाम भवत्प्रभुभ्यां तत्तूर्णमेवाचरतां यथेच्छं ॥ ६८ ॥


::: एवं विनिर्भर्त्स्र्य मुहुर्मुहुस्तं वशिष्ठपाशं गलहस्तयित्वा ।
::: एवं विनिर्भर्त्स्र्य मुहुर्मुहुस्तं वशिष्टपाशं गलहस्तयित्वा ।
::: निष्कासयामास पुराद्भटानां वातुं च दुर्ग ददिवान् विभज्य ॥ ६९ ॥
::: निष्कासयामास पुराद्भटानां वातुं च दुर्गं ददिवान् विभज्य ॥ ६९ ॥


::: उत्तंभितान्युध्धतघर्ममर्म---छिदेधिशालंपटमंडपानि ।
::: उत्तंभितान्युध्धतघर्ममर्म---छिदेधिशालंपटमंडपानि ।
::: दिवानिशं संगरजागरूकभुजैर्द्विरेजुर्निभृतं भृतानि ॥ ७० ॥
::: दिवानिशं संगरजागरूकभुजैर्विरेजुर्निभृतं भृतानि ॥ ७० ॥


::: वंगोपलिप्तस्फुटलोहबंध-दृढेोल्लसट्टिंकुलियष्ठिदंभात्
::: वंगोपलिप्तस्फुटलोहबंध-दृढोल्लसट्टिंकुलियष्टिदंभात्
::: शालेॉपि युद्धाय विवृद्धमन्युः संबर्म्मयामास भुजानिव स्वान् ॥ ७१ ॥
::: शालोपि युद्धाय विवृद्धमन्युः संबर्म्मयामास भुजानिव स्वान् ॥ ७१ ॥


::: रालाविलं तैलमयंःकटाहे तप्तं प्रकामोत्कलिकाछलेन ।
::: रालाविलं तैलमयंःकटाहे तप्तं प्रकामोत्कलिकाछलेन ।
::: दग्धुं युयुत्सून्प्रतिपक्षपक्षान् अलक्ष्यतैोत्सुक्यमिवादधानं ॥ ७२ ॥
::: दग्धुं युयुत्सून्प्रतिपक्षपक्षान् अलक्ष्यतौत्सुक्यमिवादधानं ॥ ७२ ॥


::: चेतश्वमत्कारिकलोत्सृतानि संश्चकिरे भैरवर्यत्रकानि
::: चेतश्वमत्कारिकलोत्सृतानि संश्चक्रिरे भैरवयंत्रकानि
::: व्यामोहहेतोः स्फुटमिंद्रजाला-मीवागतानां शकपुगवानां ॥ ७३ ॥
::: व्यामोहहेतोः स्फुटमिंद्रजाला-मीवागतानां शकपुगवानां ॥ ७३ ॥


पङ्क्तिः ३४: पङ्क्तिः ३४:
::: प्रतिस्वनैः स्तांस्तिरयन् गिरींद्रो नस्वामिभक्तव्रतमुझ्झतिस्म ॥७३॥
::: प्रतिस्वनैः स्तांस्तिरयन् गिरींद्रो नस्वामिभक्तव्रतमुझ्झतिस्म ॥७३॥
::: निषादिनो दंतिवरांस्तुरंगा नंप्यश्चवास रथिका रथांश्च ।
::: निषादिनो दंतिवरांस्तुरंगा नंप्यश्चवारा रथिका रथांश्च ।
::: समंतते प्यारुरुहुः पदा (ति!) पूगां वितेनुः-श्रममाहवाय ॥ ७७ ॥
::: समंततो प्यारुरुहुः पदा (ति!) पूगा वितेनुः-श्रममाहवाय ॥ ७७ ॥
::: महीध्रमभ्रंकषमप्यमुं स्व-वीर्याग्रतः क्षुद्रमिवेक्षमाणाः ।
::: महीध्रमभ्रंकषमप्यमुं स्व-वीर्याग्रतः क्षुद्रमिवेक्षमाणाः ।
::: दुढौकिंरे योद्धुमतिप्रवृद्धो-त्साहास्ततस्ते समरोत्कवाहाः ॥ ७८ ॥
::: ढुढौकिंरे योद्धुमतिप्रवृद्धो-त्साहास्ततस्ते समरोत्कवाहाः ॥ ७८ ॥


</poem>
</poem>