"ऋग्वेदः सूक्तं ३.१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८२:
 
ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णाम् ॥
 
उरौ। महान् । अनिऽबाधे । ववर्ध। आपः । अग्निं । यशसः । सं। हि । पूर्वीः ।
 
ऋतस्य । योनौ । अशयत् । दमूनाः। जामीनां। अग्निः । अपसि। स्वसॄणां ॥११॥
 
महानयमग्निरनिबाधेऽसंबाध उरौ विस्तीर्णेंऽतरिक्ष ववर्ध । वर्धते । अस्य वर्धने कारणमाह । हि यस्मात्कारणात्पूर्वीर्बह्व्यो यशसो । यशोऽन्नं । तद्वत्य आपोऽग्निं संवर्धयंति । एवमद्भिर्वृद्धिं प्राप्तोऽग्निर्ऋतस्योदकस्य योनौ स्थानेंऽतरिक्षे स्थितः स्वसॄणां स्वतः सरंतीनां जामीनां भगिनीस्थानीयानां हेतुभूतेऽपसि पयसि दमूना दांतमनाः सन् अशयत् । शेते ॥
 
 
अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः ।
 
उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥
 
अक्रः । न। बभ्रिः । संऽइथे। महीनां। दिदृक्षेयः । सूनवे । भाःऽऋजीकः ।
 
उत्। उस्रियाः । जनिता। यः। जजान। अपां। गर्भः। नृऽतमः। यह्वः। अग्निः ॥१२॥
 
जनिता सर्वस्य लोकस्य जनयिता अपामुदकानां गर्भो गर्भरूपो नृतमो नेतृतमोऽतिशयेन मनुष्याणां रक्षिता यह्वो महान् योऽग्निरक्रः परेषामाक्रमिता परैरनाक्रमणीयो वा ॥ नेति पादपूरणः ॥ समिथे संग्रामे महीनां महतीनां स्वसेनानां बभ्रिर्भर्ता दिदृक्षेयः सर्वैर्दर्शनीयो भाऋजीकः स्वदीप्त्या प्रकाशमानः सोऽग्निः सूनवे हविषां प्रदात्रे यजमानाय तदर्थमुस्रिया अप उज्जजान । उदजनयत् ॥ सूनवे । षू प्रेरण इत्यस्माद्धातोरौणादिको नुप्रत्ययः ॥
 
 
अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पम् ।
 
दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥
 
अपां। गर्भं। दर्शतं । ओषधीनां । वना। जजान । सुऽभगा। विऽरूपं ।
 
देवासः । चित् । मनसा। सं। हि। जग्मुः । पनिष्ठं । जातं । तवसं । दुवस्यन् ॥१३॥
 
सुभगा सुभाग्या वना सर्वैर्वननीयारणिर्दर्शतं दर्शनीयं विरूपं नानाविधरूपमपामोषधीनां च गर्भमग्निं जजान अजनयत् । देवासश्चित् सर्वे देवा अपि पनिष्ठं स्तुत्यं तवसं वृद्धं जातं जातमात्रं तमग्निं मनसा स्तुत्या संजग्मुः । उपागच्छन् । हीति पूरणः । त एव दुवस्यन् । पर्यचरन् ॥
 
 
बृ॒हन्त॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः ।
 
गुहे॑व वृ॒द्धं सद॑सि॒ स्वे अ॒न्तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा॑नाः ॥
 
बृहंतः । इत्। भानवः। भाःऽऋजीजीकं । अग्निं। सचंत । विद्युतः। न। शुक्राः ।।
 
गुहाऽइव। वृद्धं। सदसि । स्वे। अंतः । अपारे। ऊर्वे । अमृतं । दुहानाः ॥१४॥
 
अपारेऽगाध ऊर्वे समुद्रेंऽतर्मध्येऽमृतमुदकं दुहानाः चरंतो बृहंत इद्भानवो महांतः सूर्या एव शुक्रा दीप्यमाना विद्युतो न विद्युत इव स्वे स्वकीये सदसि सदनेंऽतरिक्ष गुहेव गुहायामिव वृद्धं प्रवृद्धं भाऋजीकं प्रभया दीप्यमानमग्निं सचंत । आश्रयंति ॥
 
 
ईळे॑ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे॑ सखि॒त्वं सु॑म॒तिं निका॑मः ।
 
दे॒वैरवो॑ मिमीहि॒ सं ज॑रि॒त्रे रक्षा॑ च नो॒ दम्ये॑भि॒रनी॑कैः ॥
 
ईळे। च। त्वा । यजमानः । हविःऽभिः। ईळे। सखिऽत्वं । सुऽमतिं । निऽकामः ।
 
देवैः । अवः । मिमीहि । सं । जरित्रे। रक्ष । च । नः । दम्येभिः । अनीकैः ॥१५॥
 
यजमानोऽहं हविर्भिः साधनैस्त्वा त्वामीळे च । पश्वादिलक्षणं धनं च याचे । सुमतिं शोभनां मतिं धर्मविषयां बुद्धिं निकामो नितरां कामयमानस्त्वया सह सखित्वमीळे। याचे । त्वं देवैः सह जरित्रे स्तोत्रे स्तोत्रं कुर्वते मह्यमस्मदर्थमवः पश्वादिविषयां रक्षां मिमीहि । कुरु । दम्येभिर्दमनीयैर्नियंतव्यैः । प्रयत्ननियंतव्यतयोच्छृंखलतोक्ता । अनीकैस्तेजोभिर्नोऽस्मान् रक्ष च ॥ ॥ १५॥
 
 
उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा॑नि॒ धन्या॒ दधा॑नाः ।
 
सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना अ॒भि ष्या॑म पृतना॒यूँरदे॑वान् ॥
 
उपऽक्षेतारः । तव । सुऽप्रनीते । अग्ने । विश्वानि । धन्या । दधानाः ।
 
सुऽरेतसा। श्रवसा । तुंजमानाः। अभि। स्याम। पृतनाऽयून्। अदेवान् ॥१६॥
 
हे सुप्रणीते शोभनप्रणयन हे अग्ने तवोपक्षेतार उपगंतारः ॥ अत्र क्षितिर्गत्यर्थे वर्तते ॥ विश्वानि सर्वाणि धन्या धन्यानि पश्वादिधनप्राप्तिहेतुभूतानि कर्माणि दधाना विदधानाः कुर्वंतस्तुंजमाना हवींषि प्रयच्छंतो वयं सुरेतसा शोभनवीर्येण श्रवसा त्वत्कृतेनान्नेनादेवान् देवेभ्योऽन्यान् । वटिवयुक्तन्यायेन राक्षसा एव गृह्यंते । यज्ञविघ्नकारिणस्तान्पृतनायूंश्च शरीराद्युपद्रवकारिणः शत्रूंश्चाभिष्याम । अभिभवेम । यद्वा देवानपूजयतः शत्रूनिति योज्यं ॥ ।
 
 
आ दे॒वाना॑मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ।
 
प्रति॒ मर्ताँ॑ अवासयो॒ दमू॑ना॒ अनु॑ दे॒वान्र॑थि॒रो या॑सि॒ साध॑न् ॥
 
आ। देवानां । अभवः । केतुः । अग्ने। मंद्रः। विश्वानि । काव्यानि । विद्वान्।
 
प्रति । मर्तान्। अवासयः । दमूनाः । अनु। देवान्। रथिरः। यासि । साधन ॥१७॥
 
हे अग्ने मंद्रः स्तुत्यः केतुर्यज्ञेषु देवानां प्रज्ञापकस्त्वमाभवः। आ समंताद्भवसि । सर्वव्यापको भवसीत्यर्थः । किंच विश्वानि सर्वाणि काव्यानि यजमानादिभिः कृतानि स्तोत्राणि विद्वान् जानन् त्वं मर्तान् मर्त्यान् स्तोतॄन स्वाभिलषितवस्तुसंपादनेन प्रीतान् विधाय गृहेषु प्रत्यवासयः । प्रतिवासयसि । रथिरो रथी साधन् देवानां हितानि कर्माणि साधयन् देवान् अनु यासि च । अनुगच्छसि च ।।
 
 
नि दु॑रो॒णे अ॒मृतो॒ मर्त्या॑नां॒ राजा॑ ससाद वि॒दथा॑नि॒ साध॑न् ।
 
घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ॥
 
नि । दुरोणे । अमृतः । मर्त्यानां । राजा । ससाद । विदथानि । साधन् ।
 
घृतऽप्रतीकः । उर्विया।वि। अद्यौत्। अग्निः। विश्वानि। काव्यनि। विद्वान् ॥१८॥
 
अमृतो नित्यो राजा राजमानो योऽग्निर्विदथानि यज्ञान् साधन् साधयन् मर्त्यानामग्निहोत्रिणां दुरोणे गृहे निषसाद । निषीदति । विश्वानि काव्यानि विद्वान् जानन् घृतप्रतीको घृतेन संधुक्षितावयव उर्विया विस्तीर्णः सोऽग्निर्व्यद्यौत् । विद्योतते ॥
 
 
आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ।
 
अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः ॥
 
आ। नः। गहि। सख्येभिः। शिवेभिः। महान्। महीभिः। ऊतिऽभिः। सरण्यन् ।
 
अस्मे इति । रयिं । बहुलं । संऽतरुत्रं । सुऽवाचं । भागं । यशसं । कृधि । नः ॥१९॥
 
सरण्यन् सर्वत्र सरणं गमनमिच्छन् महांस्त्वं शिवेभिः शिवंकरैः सख्येभिः सख्यैः सखिकर्मभिर्महीभिर्महतीभिरूतिभी रक्षाभिश्च नोऽस्मान्प्रति आ गहि । आगच्छ । अस्मे अस्मभ्यं बहुलं विस्तीर्णं संतरुत्रं सर्वेषामुपद्रवाणां संतारकं सुवाचं शोभनवाचं भागं सर्वैर्भजनीयं यशसं यशसा कीर्त्या संयुक्तं रयिं धनं नोऽस्मभ्यं कृधि । देहि । अस्मभ्यमिति पुनर्वचनमादरातिशयार्थं ॥
 
 
ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् ।
 
म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दाः ॥
 
एता। ते। अग्ने। जनिम । सनानि । प्र। पूर्व्याय । नूतनानि। वोचं ।।
 
महांति । वृष्णे। सवना।कृता। इमा। जन्मन्जन्मन् । निऽहितः। जातऽवेदाः॥२०॥
 
हे अग्ने पूर्व्याय पुरातनाय ते तुभ्यं सनानि सनातनानि महद्भिः संभजनीयानि वा नूतनान्यन्येष्वविद्यमानानाद्यतनानि वैतैतानि जनिम जन्मानि कर्माणि स्तोत्राणि वा प्रवोचं । जातवेदा जातप्रज्ञो जातधनो वा जन्मन् जन्मन् । जायंत इति जन्मानः । तेषु सर्वेषु मनुष्येषु निहितो यागार्थं । तस्मै वृष्णे संपदां वर्षित्रेऽग्नय इमेमानि सवना सवनानि कृता । कृतानि ॥
 
 
जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः ।
 
तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
 
जन्मन्ऽजन्मन् । निऽहितः । जातऽवेदाः । विश्वामित्रेभिः। इध्यते । अजस्रः ।
 
तस्य । वयं । सुऽमतौ। यज्ञिय॑स्य । अपि । भद्रे । सौमनसे । स्याम ॥२१॥
 
जन्मन् जन्मन् सर्वेषु मनुष्येषु निहितो जातवेदा विश्वामित्रेभिर्विश्वामित्रैः । पूजायां बहुवचनं । महर्षिणा विश्वामित्रेण यो जातवेदा अजस्रोऽजस्रमनवरतमिध्यते । दीप्यते । सुमतौ वर्तमाना वयं तस्य यज्ञियस्य यज्ञार्हस्याग्नेर्भद्रे भजनीये सौमनसे सुमनोभावेऽनुग्रहबुद्धावपि स्याम । अपि भवेम । प्रार्थनायां लिङ् ॥
 
 
इ॒मं य॒ज्ञं स॑हसाव॒न्त्वं नो॑ देव॒त्रा धे॑हि सुक्रतो॒ ररा॑णः ।
 
प्र यं॑सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥
 
इमं । यज्ञं। सहसाऽवन्। त्वं । नः । देवऽत्रा। धेहि। सुक्रतो इति सुऽक्रतो । रराणः।
 
प्र। यंसि । होतः। बृहतीः । इषः । नः । अग्ने। महि। द्रविणं । आ । यजस्व ॥२२॥
 
हे सहसावन् सहस्वन् बलवन् सुक्रतो शोभनकर्मन् हे अग्ने रराणः सर्वदा रममाणः शब्दं कुर्वाणो वा त्वं नोऽस्मदीयमिमं यज्ञं देवत्रा देवेषु धेहि । निधेहि । हे होतर्देवानामाह्वातः वृहतीरिषोऽन्नानि नो ऽस्मभ्यं प्रयंसि । प्रयच्छ । हे अग्ने महि महद्द्रविणं पश्वादिलक्षणं धनमायजस्व । प्रयच्छ । अत्र यजिर्दानकर्मा ॥
 
 
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
 
स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
 
इळां । अग्ने । पुरुऽदंसं । सनिं । गोः । शश्वत्ऽतमं । हव॑मानाय । साध।
 
स्यात्। नः। सूनुः। तनयः। विजाऽवा। अग्ने। सा। ते। सुऽमतिः। भूतु। अस्मे इति ॥२३॥
 
इयं सर्वेषां पशूनां पशुपुरोडाशस्य स्विष्टकृतः पुरोनुवाक्या । सूत्र्यते हि । इळामग्ने पुरुदंसं सनिं गोर्होता यक्षदग्निं पुरोळाशस्य स्वदस्व हव्या समिषो दिदीहीति पुरोळाशस्विष्टकृत इति । आ°३. ५.॥
 
हे अग्ने पुरुदंसं बहुकर्माणं गोर्गवां सनिं प्रदात्रीमिळां भूमिं हवमानाय स्तुवते मह्यं शश्वत्तमं चिरकालं यथा भवति तथा साध । साधय । नोऽस्माकं सूनुः पुत्रस्तनयः संतानस्य विस्तारयिता विजावा पुत्रपौत्रादिरूपेण स्वयं विजायत इति विजावा स्यात् । हे अग्ने सा प्रसिद्धा ते सुमतिस्त्वदीयानुग्रहबुद्धिरस्मे अस्मासु भूतु । भवतु ॥ ॥१६॥
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१" इत्यस्माद् प्रतिप्राप्तम्