"मत्स्यपुराणम्/अध्यायः १२९" इत्यस्य संस्करणे भेदः

(लघु) मत्स्यपुराणम् using AWB
No edit summary
 
पङ्क्तिः १:
{{मत्स्यपुराणम्}}
 
<poem><span style="font-size: 14pt; line-height: 200%">ऋषय ऊचुः
<poem>
कथं जगाम भगवान्पुरारित्वं महेश्वरः
मयासुराख्यानवर्णनम्।
ददाह च कथं देवस्तन्नो विस्तरतो वद 129.1
ऋषय ऊचुः।
पृच्छामस्त्वां वयं सर्वे बहुमानात्पुनः पुनः
कथं जगाम भगवन् पुरारित्वं महेश्वरः।
त्रिपुरं तद्यथा दुर्गं मयमायाविनिर्मितम्
ददाह च कथं देवस्तन्नो विस्तरतो वद।। १२९.१ ।।
देवेनैकेषुणा दग्धं तथा नो वद मानद 2
 
सूत उवाच
पृच्छामस्त्वां वयं सर्वे बहुमानात् पुनः पुनः।
शृणुध्वं त्रिपुरं देवो यथा दारितवान्भवः
त्रिपुरन्तद्यथादुर्गं मयमाया विनिर्मितम्।।
मयो नाम महामायो मायानां जनकोऽसुरः 3
देवेनैकेषुणा दग्धं तथा नो वद मानद!।। १२९.२ ।।
निर्जितः स तु संग्रामे तताप परमं तपः
 
तपस्यन्तं तु तं विप्रा दैत्यावन्यावनुग्रहात् 4
सूत उवाच।
तस्यैव कृत्यमुद्दिश्य तेपतुः परमं तपः
श्रृणुध्वं त्रिपुरं देवो यथा दारितवान् भवः।
विद्युन्माली च बलवांस्तारकाख्यश्च वीर्यवान् 5
मयोनाम महामायो मायानां जनकोऽसुरः।। १२९.३ ।।
मयतेजःसमाक्रान्तौ तेपतुर्मयपार्श्वगौ
 
लोका इव यथा मूर्तास्त्रयस्त्रय इवाग्नयः 6
निर्जितः स तु संग्रामे तताप परमन्तपः।
लोकत्रयं तापयन्तस्ते तेपुर्दानवास्तपः
तपस्यन्तन्तु तं विप्रा दैत्यावन्यावनुग्रहात्।। १२९.४ ।।
हेमन्ते जलशय्यासु ग्रीष्मे पञ्चतपे तथा 7
 
वर्षासु च तथाकाशे क्षपयन्तस्तनूः प्रियाः
तस्यैव कृत्यमुद्दिश्य तेपतुः परमन्तपः।
सेवानाः फलमूलानि पुष्पाणि च जलानि च 8
विद्युन्माली च बलवान् तारकाख्यश्च वीर्यवान्।। १२९.५ ।।
अन्यदाचरिताहाराः पङ्केनाचितवल्कलाः
 
मग्नाः शैवालपङ्केषु विमलाविमलेषु च 9
मयतेजः समाक्रान्तौ तेपतुर्मयपार्श्वगौ।
निर्मांसाश्च ततो जाताः कृशा धमनिसंतताः
लोका इव यथामूर्तास्त्रयस्त्रय इवाग्नयः।। १२९.६ ।।
तेषां तपःप्रभावेन प्रभावविधुतं यथा 10
 
निष्प्रभं तु जगत्सर्वं मन्दमेवाभिभाषितम्
लोकत्रयं तापयन्तस्ते तेपुर्दानवास्तपः।
दह्यमानेषु लोकेषु तैस्त्रिभिर्दानवाग्निभिः 11
हेमन्ते जलशय्यासु ग्रीष्मे पञ्चतपे तथा।। १२९.७ ।।
तेषामग्रे जगद्बन्धुः प्रादुर्भूतः पितामहः
 
ततः साहसकर्तारः प्राहुस्ते सहसागतम् 12
वर्षासु च तथाकाशे क्षपयन्तस्तनूः प्रियाः।
स्वकं पितामहं दैत्यास्तं वै तुष्टुवुरेव च
सेवानाः फलमूलानि पुष्पाणि च जलानि च।। १२९.८ ।।
अथ तान्दानवान्ब्रह्मा तपसा तपनप्रभान् 13
 
उवाच हर्षपूर्णाक्षो हर्षपूर्णमुखस्तदा
अन्यदाचरिताहाराः पङ्केनाचितवल्कलाः।
वरदोऽहं हि वो वत्सास्तपस्तोषित आगतः 14
मग्नाः शैवालपङ्केषु विमला विमलेषु च।। १२९.९ ।।
व्रियताम् ईप्सितं यच्च साभिलाषं तदुच्यताम्
 
इत्येवमुच्यमानास्तु प्रतिपन्नं पितामहम् 15
निर्मासाश्च ततो जाताः कृशा धमनि सन्तताः।
विश्वकर्मा मयः प्राह प्रहर्षोत्फुल्ललोचनः
तेषां तपः प्रभावेण प्रभावविधुतं यथा।। १२९.१० ।।
देव दैत्याः पुरा देवैः संग्रामे तारकामये 16
 
निर्जितास्ताडिताश्चैव हताश्चाप्यायुधैरपि
निष्प्रभन्तु जगत् सर्वं मन्दमेवाभिभाषितम्।
देवैर्वैरानुबन्धाच्च धावन्तो भयवेपिताः 17
दह्यमानेषु लोकेषु तैस्त्रिभिर्दानवाग्निभिः।। १२९.११ ।।
शरणं नैव जानीमः शर्म वा शरणार्थिनः
 
सोऽहं तपःप्रभावेन तव भक्त्या तथैव च 18
तेषामग्रे जगद् बन्धुः प्रादुर्भूतः पितामहः।
इच्छामि कर्तुं तद्दुर्गं यद्देवैरपि दुस्तरम्
ततः साहसकर्तारः प्राहुस्ते सहसागतम्।। १२९.१२ ।।
तस्मिंश्च त्रिपुरे दुर्गे मत्कृते कृतिनां वर 19
 
भूम्यानां जलजानां च शापानां मुनितेजसाम्
स्वकम्पितामहं दैत्यास्तं वै तुष्टुवुरेव च।
देवप्रहरणानां च देवानां च प्रजापतेः 20
अथ तान् दानवान् ब्रह्मा तपसा तपनप्रभान्।। १२९.१३ ।।
अलङ्घनीयं भवतु त्रिपुरं यदि ते प्रियम्
 
विश्वकर्मा इतीवोक्तः स तदा विश्वकर्मणा 21
उवाच हर्षपूर्णाक्षो हर्षपूर्णमुखस्तदा।
उवाच प्रहसन्वाक्यं मयं दैत्यगणाधिपम्
वरदोऽहं हि वो वत्सास्तपस्तोषित आगतः।। १२९.१४ ।।
सर्वामरत्वं नैवास्ति असद्वृत्तस्य दानव 22
 
तस्माद्दुर्गविधानं हि क्षणादपि विधीयताम्
व्रीयतामीप्सितं यच्चसाभिलाषं तदुच्यताम्।
पितामहवचः श्रुत्वा तदैवं दानवो मयः 23
इत्येवमुच्यमानन्तु प्रतिपन्नं पितामहम्।। १२९.१५ ।।
प्राञ्जलिः पुनरप्याह ब्रह्माणं पद्मसम्भवम्
 
यस्तदेकेषुणा दुर्गं सकृन्मुक्तेन निर्दहेत् 24
विश्वकर्मा मयः प्राह प्रहर्षोत्फुल्ललोचनः।
समं स संयुगे हन्यादवध्यं शेषतो भवेत्
देवदैत्याः पुरा देवैः संग्रामे तारकामय।। १२९.१६ ।।
एवमस्त्विति चाप्युक्त्वा मयं देवः पितामहः 129.25
 
स्वप्ने लब्धो यथार्थो वै तत्रैवादर्शनं ययौ
निर्जितास्ताडिताश्चैव हताश्चाप्यायुधैरपि।
गते पितामहे दैत्या गता मयरविप्रभाः 26
देवे र्वैरानुबन्धाच्च धावन्तो भयवेपिताः।। १२९.१७ ।।
वरदानाद्विरेजुस्ते तपसा च महाबलाः
 
स मयस्तु महाबुद्धिर्दानवो वृषसत्तमः 27
शरणन्नैव जानीमः शर्म्म वा शरणार्थिनः।
दुर्गं व्यवसितः कर्तुमिति चाचिन्तयत्तदा
सोऽहं तपः प्रभावेण तव भक्त्या तथैव च।। १२९.१८ ।।
कथं नाम भवेद्दुर्गं तन्मया त्रिपुरं कृतम् 28
 
वत्स्यते तत्पुरं दिव्यं मत्तो नान्यैर्न संशयः
इच्छामि कर्त्तुं तद्दुर्गं यद्देवैरपि दुस्तरम्।
यथाचैकेषुणा तेन तत्पुरं न हि हन्यते 29
तस्मिंश्च त्रिपुरे दुर्गे मत्कृते कृतिनां वरः।। १२९.१९ ।।
देवैस्तथा विधातव्यं मया मतिविचारणम्
 
विस्तारो योजनशतमेकैकस्य पुरस्य तु 30
भूम्यानां जलजानाञ्च शापानां मुनितेजसाम्।
कार्यस्तेषां च विष्कम्भश्चैकैकशतयोजनम्
देवप्रहरणानाञ्च देवानाञ्च प्रजापते!।। १२९.२० ।।
पुष्ययोगेण निर्माणं पुराणं च भविष्यति 31
 
पुष्ययोगेण च दिवि समेष्यन्ति परस्परम्
अलङ्घनीयं भवतु त्रिपुरं यदि ते प्रियम्।
पुष्ययोगेण युक्तानि यस्तान्यासादयिष्यति 32
विश्वकर्मा इतीवोक्तः स तदा विश्वकर्मणा।। १२९.२१ ।।
पुराण्येकप्रहारेण शतानि निहनिष्यति
 
आयसं तु क्षितितले राजतं तु नभस्तले 33
उवाच प्रहसन् वाक्यं मयं दैत्यगणाधिपम्।
राजतस्योपरिष्टात्तु सौवर्णं भविता पुरम्
सर्वामरत्वं नैवास्ति असद्वृत्तस्य दानव।। १२९.२२ ।।
एवं त्रिभिः पुरैर्युक्तं त्रिपुरं तद्भविष्यति
 
शतयोजनविष्कम्भैरन्तरैस्तद्दुरासदम् 34
तस्माद्र्दुर्गविधानं हि तृणादपि विधीयताम्।
अट्टालकैर्यन्त्रशतघ्निभिश्च सचक्रशूलोपलकम्पनैश्च
पितामहवचः श्रुत्वा तदैवं दानवो मयः।। १२९.२३ ।।
द्वारैर्महामन्दरमेरुकल्पैः प्राकारशृङ्गैः सुविराजमानम् 35
 
सतारकाख्येन मयेन गुप्तं स्वस्थं च गुप्तं तडिन्मालिनापि
प्राञ्चलिः पुनरप्याह ब्रह्माणं पद्मसम्भवम्।
को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम् 36
शम्भुरेकेषुणा र्दुर्गं सकृन् मुक्तेन निर्दहेत्।। १२९.२४ ।।
इति श्रीमात्स्ये महापुराणे त्रिपुरोपाख्यान एकोनत्रिंशदधिकशततमोऽध्यायः 129
 
</span></poem>
समं स संयुगे हन्यादवध्यं शेषतो भवेत्।
एवमस्त्विति चाप्युत्तवामयं देवः पितामहः।। १२९.२५ ।।
 
स्वप्ने लब्धो यथार्थो वै तत्रैवादर्शनं ययौ।
गते पितामहे दैत्या गता मयरविप्रभाः।। १२९.२६ ।।
 
वरदानाद्विरेजुस्ते तपसा च महाबलाः।
समयस्तु महाबुद्धिर्दानवो वृषसत्तमः।। १२९.२७ ।।
 
दुर्गं व्यवसतिः कर्त्तुमिति चाचिन्तयत् तदा।
कथं नाम भवेद्दुर्गं तन्मया त्रिपुरं कृतम्।। १२९.२८ ।।
 
वत्स्यं हि तत् पुरं दिव्यं मत्तो नान्यैर्न संशयः।
यथा चैकेषुणा तेन तत् पुरं न हि हन्यते।। १२९.२९ ।।
 
देवैस्तथा विधातव्यं मया मतिविचारणम्।।
विस्तारो योजनशतमेकैकस्य पुरस्य तु।। १२९.३० ।।
 
कार्यस्तेषाञ्च विष्कम्भश्चैकैकशतयोजनम्।
पुष्पयोगेन निर्माणं पुराणञ्च भविष्यति।। १२९.३१ ।।
 
पुष्पयोगेन च दिवि समेष्यन्ति परस्परम्।
पुष्पयोगेन युक्तानि यस्तान्यासादयिष्यति।। १२९.३२ ।।
 
पुराण्येकप्रहारेण शतानि निहनिष्यति।
आयसन्तु क्षितितले राजतन्तु नभस्तले।। १२९.३३ ।।
 
राजतस्योपरिष्टात्तु सौवर्णं भविता पुरम्।
एवं त्रिभिः पुरैर्युक्तं त्रिपुरं तद्भविष्यति।।
शतयोजनविष्कम्भैरन्तरैस्तद्दुरासदम्।। १२९.३४ ।।
 
अट्टालकैर्यन्त्रशतघ्निभिश्च सचक्रशूलोपलकम्पनैश्च।
द्वारैर्महामन्दरमेरुकल्पैः प्राकारश्रृङ्गैः सुविराजमानम्।। १२९.३५ ।।
 
सतारकाख्येन मयेन गुप्तं स्वस्थञ्च गुप्तं तडिन्मालिनापि।
को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम्।। १२९.३६ ।।
 
 
</poem>
 
[[वर्गः:मत्स्यपुराणम्]]
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१२९" इत्यस्माद् प्रतिप्राप्तम्