"रामायणम्/युद्धकाण्डम्/सर्गः ११८" इत्यस्य संस्करणे भेदः

रामायणम्/युद्धकाण्डम् using AWB
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ४२:
रक्षता तु मया वृत्तमपावदं च सर्वशः ।
प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिरक्षता ।। ६.११८.१६ ।। <br>
प्रत्ययार्थं तु लोकानां त्रयाणाम् सत्यसंश्रयः |
प्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता ।
उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् || ६.११८.१७ ।। <br>
दीपो नेत्रातुरस्येव प्रतिकूला ऽसि मे दृढम् ।। ६.११८.१७ ।। <br>
तद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे ।
एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ।। ६.११८.१८ ।। <br>