"हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०७२" इत्यस्य संस्करणे भेदः

{{header | title = हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) | aut... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ६:
| previous = [[हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०७१|अध्यायः ०७१]]
| next = [[हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०७३|अध्यायः ०७३]]
| notes = विराड्रूपधारिणः वामनोपरि आक्रमणकारिणां दैत्यानां नामानि, रूपाणां आयुधानां च परिचयं, भगवता त्रयाणां लोकानां मापयित्वा राज्यस्य विभाजनं, बलिं पातालस्य राज्यं दत्त्वा मर्यादां बंधयित्वा तेषां तत्र प्रेषणम्, जीविकायाः व्यवस्थाकरणं, नारदेन बलिं मोक्षविंशकसंज्ञकस्य स्तोत्रस्य उपदेशकरणं, तस्य प्रभावेण बलेः बन्धनमुक्तिः, स्तोत्रस्य महिमा
| notes =
}}
द्विसप्ततितमोऽध्यायः
 
<poem><span style="font-size: 14pt; line-height: 200%">वैशम्पायन उवाच
शृणु नामानि सर्वेषां रूपाण्यभिजनानि च ।
आयुधानि च मुख्यानि दानवानां महात्मनाम् ।। १ ।।
विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च ।
अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान् ।। २ ।।
वेगवान् केतुमानुग्रः सोग्रव्यग्रो महासुरः ।
पुष्करः पुष्कलश्चैव साश्वोऽश्वपतिरेव च ।। ३ ।।
प्रहादोऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वाराहः संहरो रुजः ।। ४ ।।
वृषपर्वा विरूपाक्षो अतिचन्द्रः सुलोचनः ।
निष्प्रभः सुप्रभः श्रीमांस्तथैव च निरूदरः ।। ५ ।।
एकवक्त्रो महावक्त्रो द्विवक्त्रः कालसंनिभः ।
शरभः शलभश्चैव कुणपः कुलपः क्रथः ।। ६ ।।
बृहत्कीर्तिर्महागर्भः शङ्कुकर्णो महाध्वनिः ।
दीर्घजिह्वोऽर्कवदनो मृदुबाहुर्मृदुप्रियः ।। ७ ।।
वायुर्गविष्ठो नमुचिः शम्बरो विक्षरो महान् ।
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ।। ८ ।।
कालकः कालकाक्षश्च वृत्रः क्रोधो विमोक्षणः ।
गविष्ठश्च हविष्ठश्च प्रलम्बो नरकः पृथुः ।। ९ ।।
चन्द्रतापनवातापी केतुमान् बलदर्पितः ।
असिलोमा पुलोमा च बाष्कलः प्रमदो मदः ।। 3.72.१०।।
शृगालवदनश्चैव करालः केशिरेव च ।
एकाक्षश्चैकबाहुश्च तुहुण्डः सृमलः सृपः ।। ११।।
एते चान्ये च बहवः क्रममाणं त्रिविक्रमम् ।
उपतस्थुर्महात्मानं विष्णुं दैत्यगणास्तदा ।। १२।।
प्रासोद्यतकराः केचिद् व्यादितास्याः खरस्वनाः ।
शतघ्नीचक्रहस्ताश्च वज्रहस्तास्तथा परे ।। १३।।
खड्गपट्टिशहस्ताश्च परश्वधधराः परे ।
प्रासमुद्गरहस्ताश्च तथा परिघपाणयः ।। १४।।
महाशनिव्यग्रकरा मौशलास्तु महाबलाः ।
महावृक्षोद्यतकरास्तथैव च धनुर्धराः ।। १५।।
गदाभुशुण्डिहस्ताश्च वज्रहस्तास्तथा परे ।
महापट्टिशहस्ताश्च तथा परिघपाणयः ।।१६।।
असिकम्पनहस्ताश्च दानवा युद्धदुर्मदाः ।
नानाप्रहरणा घोरा नानावेषा महाबलाः ।।१७।
कूर्मकुक्कुटवक्त्राश्च हस्तिवक्त्रास्तथा परे ।
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ।।१८।।
भीमा मकरवक्त्राश्च शिशुमारमुखास्तथा ।
मार्जारशुकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ।।१९।।
गरुडाननाः खड्गमुखा मयूरवदनास्तथा ।
अश्ववक्त्रा वभ्रुवक्त्रा घोरा मृगमुखास्तथा ।।3.72.२०।।
उष्ट्रशल्यकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ।
नकुलस्येव वक्त्राश्च पारावतमुखास्तथा ।२१।।
चक्रवाकमुखाश्चैव गोधवक्त्रास्तथा परे ।
तथा मृगाननाः शूरा गोऽजादिमहिषाननाः ।।२२।।
कृकलासमुखाश्चैव व्याघ्रवक्त्रास्तथा परे ।
ऋक्षशार्दूलवक्त्राश्च सिंहवक्त्रास्तथा परे ।।२३।
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ।
चीरसंवृतगात्राश्च तथा फलकवाससः ।।२४।।
उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ।
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ।।२५।।
नानावेषधरा दैत्या नानामाल्यानुलेपनाः ।
स्वान्यायुधानि दीप्तानि प्रगृह्यासुरसत्तमाः ।।२६।।
क्रममाणं हृषीकेशमुपातिष्ठन्त दानवाः ।
प्रमथ्य सर्वान् दैतेयान् पादहस्ततलैः प्रभुः ।।२७।।
रूपं कृत्वा महाकायं जहाराशु स मेदिनीम् ।
त्रैलोक्यं क्रममाणस्य द्युतिरादित्यसम्भवा ।।२८।।
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभः प्रक्रममाणस्य सक्थिदेशे व्यवस्थितौ ।।२९।।
परं विक्रममाणस्य जानुदेशे व्यवस्थितौ ।
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ।। 3.72.३०।।
जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान् ।
ददौ शक्राय वसुधां हरिर्लोकनमस्कृतः ।।३१।।
सुतलं नाम पातालमधस्ताद् वसुधातले ।
बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ।।३२।।
तदवाप्यासुरश्रेष्ठश्चकार मतिमुत्तमाम् ।
रसातलतले वासमकरोदसुराधिपः ।।३३।।
तत्रस्थश्च महातेजा ध्यानं परममास्थितः ।
उवाच वचनं धीमान् विष्णुं लोकनमस्कृतम्।।३४।।
किं मया देव कर्तव्यं ब्रूहि सर्वमशेषतः ।
ततो दैत्याधिपं प्राह देवो विष्णुः सुरोत्तमः ।।३५।।
विष्णुरुवाच
ददामि ते महाभाग परितुष्टोऽस्मि तेऽसुर ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ।।३६।।
मा च शुक्रस्य वचनं प्रतिहासीः कथंचन ।
अहमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि ।।३७।।
अथ दैत्याधिपं प्राह विष्णुर्देवाधिपानुजः ।
वाचा परमया देवो वरेण्यः प्रभुरीश्वरः ।।३८।।
यत् त्वया सलिलं दत्तं गृहीतं पाणिना मया ।
तस्मात् ते दैत्य देवेभ्यो नास्ति जातु भयं क्वचित्।।३९।।
सुतलं नाम पातालं तत्र त्वं सानुगो वस ।
सर्वदैत्यगणैः सार्धं मत्प्रसादान्महासुर ।।3.72.४०।।
न च ते देवदेवस्य शक्रस्यामिततेजसः ।
शासनं प्रतिहन्तव्यं स्मरता शासनं मम ।।४१।।
देवताश्चापि ते सर्वाः पूज्या एव महासुर ।
भोगांश्च विविधान् सम्यग्यज्ञांश्च सहदक्षिणान्।।४२।।
प्राप्स्यसे च महाभाग दिव्यान्कामान्यथेप्सितान् ।
इह चामुत्र चाक्षय्यान्विविधांश्च परिच्छदान्।।४३।।
दैत्याधिपत्यं च सदा मत्प्रसादादवाप्स्यसि ।
यदा च तां मया प्रोक्तां मर्यादां चालयिष्यसि ।।४४।।
वधिष्यन्ति तदा हि त्वां नागपाशैर्महाबलाः ।
नमस्कार्याश्च ते नित्यं महेन्द्राद्या दिवौकसः ।।४५।।
मम ज्येष्ठः सुरश्रेष्ठः शासनं प्रतिगृह्यताम् ।
बलिरुवाच
देवदेव महाभाग शङ्खचक्रगदाधर ।।४६।।
सुरासुरगुरो श्रेष्ठ सर्वलोकमहेश्वर ।
तत्रासतो मे पाताले भागं ब्रूहि सुरोत्तम ।।४७।।
ममान्नमशनं देव प्राशनार्थमरिंदम ।
तद् वदस्व सुरश्रेष्ठ तृप्तिर्येन ममाक्षया ।।४८ ।।
श्रीभगवानुवाच
अश्रोत्रियं श्राद्धमधीतमव्रतमदक्षिणं यज्ञमनर्त्विजा हुतम् ।
अश्रद्धया दत्तमसंस्कृतं हविरेते प्रदत्तास्तव दैत्य भागाः ।।४९।।
पुण्यं मद्द्वेषिणां यच्च मद्भक्तद्वेषिणां तथा ।
क्रयविक्रयसक्तानां पुण्यं यच्चाग्निहोत्रिणाम् ।।3.72.५०।।
अश्रद्धया च यद् दानं ददतां यजतां तथा ।
तत्सर्वं तव दैत्येन्द्र मत्प्रसादाद् भविष्यति ।।५१।।
वैशम्पायन उवाच
एतच्छ्रुत्वा तु वचनं बलिर्विष्णोर्महात्मनः ।
एवमस्त्विति तं प्रोक्त्वा पातालमसुरोत्तमः ।
प्रविवेश महानादो देवाज्ञां प्रतिपालयन् ।।५२।।
एतस्मिन्नन्तरे चापि विष्णुस्त्रिदशपूजितः ।
भगवानपि राज्यानां प्रविभागांश्चकार ह ।।५३।।
ददौ पूर्वां दिशं चैन्द्रीं शक्रायामिततेजसे ।
याम्यां यमाय देवाय पितृराज्ञे महात्मने ।।५४।।
पश्चिमां तु दिशं प्रादाद् वरुणाय महात्मने ।
उत्तरां च कुबेराय यक्षाधिपतये दिशम् ।।५५।।
अधःस्थां नागराजाय सोमायोर्ध्वां दिशं ददौ ।
एवं विभज्य त्रैलोक्यं विष्णुर्बलवतां वरः ।।५६।।
जगाम त्रिदिवं देवः पूज्यमानो महर्षिभिः ।
वामनः सर्वभूतेशः प्रतिष्ठाप्य च वासवम् ।।५७।।
तस्मिन् प्रयाते दुर्धर्षे वामनेऽमिततेजसि ।
सर्वे मुमुदिरे देवाः पुरस्कृत्य शतक्रतुम् ।।५८।।
वैशम्पायन उवाच
गते तु त्रिदिवं कृष्णे बद्ध्वा वैरोचनिं बलिम् ।
नागैः सप्तशिरोभिश्च कम्बलाश्वतरादिभिः ।।५९।।
नागबन्धनदुःखार्तं बलिं वैरोचनिं ततः ।
यदृच्छयासौ देवर्षिर्नारदः प्रत्यपद्यत ।।3.72.६०।।
स तं कृच्छ्रगतं दृष्ट्वा कृपयाभिपरिप्लुतः ।
उवाच दानवश्रेष्ठं मोक्षोपायं ददामि ते ।।६ १ ।।
स्तवं देवाधिदेवस्य वासुदेवस्य धीमतः ।
अनादिनिधनस्यास्य अक्षयस्याव्ययस्य च ।।६२।।
तमधीष्वाथ दैत्येन्द्र विशुद्धेनान्तरात्मना ।
तद्गतस्तन्मना भूत्वा द्रुतं मोक्षमवाप्स्यसि ।।६३।।
ततो विरोचनसुतः प्रयतः प्राञ्जलिः शुचिः ।
मोक्षविंशकमव्यग्रो नारदात् समधीतवान् ।।६४।।
तमधीत्य स्तवं दिव्यं नारदेन समीरितम् ।
पृथिवी चोद्धृता येन तं जजाप महासुरः ।।६५।।
ॐनमोऽस्त्वनन्तपतये अक्षयाय महात्मने ।
जलेशयाय देवाय पद्मनाभाय विष्णवे ।।६६।।
सप्तसूर्यवपुः कृत्वा त्रींल्लोकान् क्रान्तवानसि ।
भगवन् कालकालस्त्वं तेन सत्येन मोक्षय ।।६७।।
नष्टचन्द्रार्कगगने क्षीणयज्ञतपःक्रिये ।
पुनश्चिन्तयसे लोकांस्तेन सत्येन मोक्षय ।।६८।।
ब्रह्मरुद्रेन्द्रवाय्वग्निसरिद्भुजगपर्वताः ।
त्वत्स्था दृष्टा द्विजेन्द्रेण तेन सत्येन मोक्षय ।६५।
मार्कण्डेन पुरा कल्पे प्रविश्य जठरं तव ।
चराचरगतं दृष्टं तेन सत्येन मोक्षय ।। 3.72.७० ।।
एको विद्यासहायस्त्वं योगी योगमुपागतः ।
पुनस्त्रैलोक्यमुत्सृज्य तेन सत्येन मोक्षय ।। ७१ ।।
जलशय्यामुपासीनो योगनिद्रामुपागतः ।
लोकांश्चिन्तयसे भूयस्तेन सत्येन मोक्षय ।। ७२ ।।
वाराहं रूपमास्थाय वेदयज्ञपुरस्कृतम् ।
धरा जलोद्धृता येन तेन सत्येन मोक्षय ।। ७३।।
उद्धृत्य दंष्ट्रया यज्ञांस्त्रीन्पिण्डान्कृतवानसि ।
त्वं पितॄणामपि हरे तेन सत्येन मोक्षय ।। ७४ ।।
प्रदुद्रुवुः सुराः सर्वे हिरण्याक्षभयार्दिताः ।
परित्रातास्त्वया देव तेन सत्येन मोक्षय ।। ७५ ।।
दीर्घवक्त्रेण रूपेण हिरण्याक्षस्य संयुगे ।
शिरो जहार चक्रेण तेन सत्येन मोक्षय ।। ७६ ।।
भग्नमूर्धास्थिमस्तिष्को हिरण्यकशिपुः पुरा ।
हुंकारेण हतो दैत्यस्तेन सत्येन मोक्षय ।। ७७ ।।
दानवाभ्यां हृता वेदा ब्रह्मणः पश्यतः पुरा ।
परित्रातास्त्वया देव तेन सत्येन मोक्षय ।। ७८ ।।
कृत्वा हयशिरोरूपं हत्वा तु मधुकैटभौ ।
ब्रह्मणे तेऽर्पिता वेदास्तेन सत्येन मोक्षय ।। ७९ ।।
देवदानवगन्धर्वा यक्षसिद्धमहोरगाः ।
अन्तं तव न पश्यन्ति तेन सत्येन मोक्षय ।। 3.72.८० ।।
अपान्तरतमा नाम जातो देवस्य वै सुतः ।
कृताश्च तेन वेदार्थास्तेन सत्येन मोक्षय ।। ८१ ।।
वेदयज्ञाग्निहोत्राणि पितृयज्ञहवींषि च ।
रहस्यं तव देवस्य तेन सत्येन मोक्षय ।। ८२ ।।
ऋषिर्दीर्घतमा नाम जात्यन्धो गुरुशापतः ।
त्वत्प्रसादाच्च चक्षुष्मांस्तेन सत्येन मोक्षय ।। ८३ ।।
ग्राहग्रस्तं गजेन्द्रं च दीनं मृत्युवशं गतम् ।
भक्तं मोक्षितवांस्त्वं हि तेन सत्येन मोक्षय ।। ८४ ।।
अक्षयश्चाव्ययश्च त्वं ब्रह्मण्यो भक्तवत्सलः ।
उच्छ्रितानां नियन्तासि तेन सत्येन मोक्षय ।। ८५ ।।
शङ्खं चक्रं गदां पद्मं शार्ङ्गं गरुडमेव च ।
प्रसादयामि शिरसा ते बन्धान्मोक्षयन्तु माम्।। ८६ ।।
शङ्खं चक्रं गदा पद्मं शार्ङ्गं च गरुडादयः ।
हरिं प्रसादयामासुर्बलिं मोक्षय बन्धनात् ।। ८७ ।।
ततः प्रसन्नो भगवानादिदेश खगेश्वरम् ।
गरुडं नागहन्तारं बलिं मोक्षय बन्धनात् ।। ८८ ।।
ततो विक्षिप्य गरुडः पक्षावतुलविक्रमः ।
जगाम वसुधामूलं यत्रास्ते संयतो बलिः ।। ८९ ।।
आगमं तस्य विज्ञाय नागा मुक्त्वा महासुरम् ।
ययुः पुरीं भोगवतीं वैनतेयभयार्दिताः ।। 3.72.९० ।।
मुक्तं कृष्णप्रसादेन चिन्तयानमधोमुखम् ।
भ्रष्टश्रियमुवाचेदं गरुत्मान् पन्नगाशनः ।। ९१ ।।
गरुड उवाच
दानवेन्द्र महाबाहो विष्णुस्त्वामब्रवीत् प्रभुः ।
मुक्तो निवस पाताले सपुत्रजनबान्धवः ।। ९२ ।।
इतस्त्वया न गन्तव्यं गव्यूतिमपि दानव ।
समयं यदि भिन्द्यास्त्वं मूर्धा ते शतधा भवेत्।। ९३ ।।
पक्षेन्द्रवचनं श्रुत्वा दानवेन्द्रो ब्रवीदिदम्।
स्थितोऽस्मि समये तस्य अनन्तस्य महात्मनः ।। ९४ ।।
जीव्योपायं तु भगवान्मम किंचित्करोतु सः ।
इहस्थोऽहं सुखासीनो येनाप्याये खगेश्वर ।। ९५ ।।
बलेस्तु वचनं श्रुत्वा गरुत्मानिदमब्रवीत् ।
पूर्वमेव कृतस्तेन जीव्योपायो महात्मना ।। ९६ ।।
वर्तयिष्यन्ति ये यज्ञान् विधिहीनामऋत्विजः ।
प्रायश्चित्तमजानन्तो यज्ञभागस्ततस्तव ।। ९७ ।।
न तेषां यज्ञभागं वै प्रतिगृह्णन्ति देवताः ।
अनेनाप्यायितबलः सुखमात्रं निवत्स्यसि ।। ९८ ।।
संदेशमेतं भगवान् दत्तवान् कश्यपात्मजः ।
दानवेन्द्र महाबाहो विष्णुस्त्रैलोक्यभावनः ।। ९९ ।।
वैशम्पायन उवाच
इमं स्तवमनन्तस्य सर्वपापप्रमोचनम् ।
यः पठेत नरो भक्त्या तस्य नश्यति किल्बिषम्।। 3.72.१००।
गोहत्यायाः प्रमुच्येत ब्रह्मघ्नो ब्रह्महत्यया ।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ।।१०१।।
सद्यो गर्भात्प्रमुच्येत गर्भिणी जनयेत्सुतम् ।
ये च मोक्षैषिणो लोके योगिनः सांख्यकापिला।। १०२।।
स्तवेनानेन गच्छन्ति श्वेतद्वीपमकल्मषाः ।
सर्वकामप्रदो ह्येष स्तवोऽनन्तस्य कीर्त्यते ।। १०३।।
यः पठेत् प्रातरुत्थाय शुचिः प्रयतमानसः ।
सर्वान् कामानवाप्नोति मानवो नात्र संशयः ।। १०४।।
एष वै वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर्द्विजैरेवं पठ्यते वैष्णवं यशः ।। १०५।।
यस्त्विमं वामनं दिव्यं प्रादुर्भावं महात्मनः ।
शृणुयान्नियतो भक्त्या सदा पर्वसु पर्वसु ।।१०६।।
परान् विजयते राजा यथा विष्णुर्महाबलः ।
यशो विमलमाप्नोति विपुलं चाप्नुते वसु ।। १०७।।
प्रियो भवति भूतानां सर्वेषां वामनो यथा ।
पुत्रपौत्राश्च वर्धन्ते आरोग्यं गुणसम्पदः ।। १०८।।
प्रीयते पठतश्चास्य देवदेवो जनार्दनः ।
सर्वकामयुतश्चैव कृष्णद्वैपायनोऽब्रवीत् ।। १०९।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे द्विसप्ततितमोऽध्यायः ।। ७२ ।।
 
<poem><span style="font-size: 14pt; line-height: 200%">
</span></poem>