"ऋग्वेदः सूक्तं ३.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
{{ऋग्वेदः मण्डल ३}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
<div class="verse">
<pre>
सखायस्त्वा ववृमहे देवं मर्तास ऊतये ।
अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् ॥१॥
Line ३२ ⟶ ३१:
औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥९॥
 
</span></poem>
*[[ऋग्वेद:]]
{{सायणभाष्यम्|
</pre>
सखायस्त्वेति नवर्चं नवमं सूक्तं वैश्वामित्रं । अत्रेयमनुक्रमणिका । सखायो नव बार्हतं त्रिष्टुबंतमिति । अंत्या त्रिष्टुप् । शिष्टा अष्टौ बृहत्यः ॥ प्रातरनुवाकाश्विनशस्त्रयोर्बार्हते छंदस्यस्य सूक्तस्य विनियोगः । अथैतस्या इति खंडे सूत्रितं । सखायस्त्वायमग्निरग्न आ याहि । आः ४. १३.। इति ॥
</div>
 
{{ऋग्वेदः मण्डल ३}}
 
सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ ।
 
अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हस॑म् ॥
 
सखायः । त्वा । ववृमहे । देवं । मर्तासः । ऊतये ।
 
अपां। नपातं । सुऽभगं । सुऽदीदितिं । सुऽप्रतूर्तिं। अनेहसं ॥१॥
 
विश्वामित्रः स्तौति । हे अग्ने सखायः सोमाज्यादिहविष्प्रदानेनोपकारकत्वान्मित्राणि मर्तासो मनुष्या ऋत्विजो वयमपां नपातमपां नप्तारं सुभगं शोभनधनयुक्तं सुदीदितिं शोभनदीप्तिं सुप्रतूर्तिं शोभनप्रतरणं कर्मानुष्ठातृभिः सुखेन गंतव्यमनेहसमुपद्रवरहितमेतादृशं देवं त्वामूतये रक्षणाय ववृमहे। वृणीमहे ॥ सखायः । ख्या प्रकथने । समाने ख्यश्चोदात्त इति समान उपपदे डिदित्यनुवृत्तौ ख्यातेरिण् । तस्य डित्त्वाट्टिलोपः । तत्संनियोगेन यलोपः । समानस्य छंदस्यमूर्धेति सभावः । उपपदस्योदात्तत्वं । णिदित्यनुवृत्तौ सख्युरसंबुद्धौ । पा० ७.१.९२.। इति णिद्वद्भावः । वृद्ध्यायादेशौ । आद्युदात्तः । ववृमहे । वृङ संभक्तौ। छंदसि लुङ्लङ्लिट इति वर्तमाने लिट् । क्रादित्वादिडभावः । निघातः । ऊतये । अव रक्षण इत्यस्य उदात्त इत्यनुवृत्तावूतियूतीत्यादिना क्तिनंतत्वेन निपातनादंतोदात्तः । अपां । ऊडिदमिति विभक्तेरुदात्तत्वं । सुभगं । आद्युदात्तं द्व्यच् छंदसीत्युत्तरपदाद्युदात्तत्वं । सुप्रतूर्ति । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वं ॥
 
 
काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः ।
 
न तत्ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ॥
 
कायमानः । वना। त्वं । यत् । मातृः। अजगन् । अपः।
 
न। तत् । ते । अग्ने। प्रऽमृषे । निऽवर्तनं । यत् । दूरे। सन् । इह । अभवः ॥२॥
 
हे अग्ने वना काननानि कायमानः कामयमानस्त्वं यद्यस्मात्कारणात्तानि विहाय मातॄरपो मातृभूता अपोऽजगन् । अगमः । गतवानसि । अप्सु प्रविष्टत्वाच्छांतो वर्तसे । तत्तस्मात्ते तव निवर्तनं । नितरां तत्रैव वर्तनं । तेन च विनाशो लक्ष्यते । स विनाशो न प्रमृषे । न प्रमृष्यते । न सह्यते । कुत इत्यत आह । यद्यस्मात्कारणाद्दूरे सन् अदृश्यतया वर्तमानस्त्वमिहास्मत्संबंधिष्वरणिरूपेषु काष्ठेष्वभवः। मंथनात् क्षणमात्रेणास्माकं समीपे भवसि । तस्मात्तव दूरतो वर्तनमस्मभ्यं न रोचते । अस्मिन्नर्थे यास्कः । कायमानश्चायमानः कामयमान इति वा । वनानि त्वं यन्मातॄरपोऽगम उपशाम्यन्। न तत्ते अग्ने प्रमृष्यते निवर्तनं दूरे यत्सन्निह भवसि जायमानः । नि°४. १४.। इति ॥ कायमानः । कमु कांतौ । कमेर्णिङ । लटः शानच् । मकारलोपश्छांदसः ।। अजगन् । गम्लृ गतावित्यस्य लङि बहुलं छंदसीति शपः श्लुः। । हल्ङ्यादिना सिलोपः । मो नो धातोरिति नकारः । यच्छब्दयोगादनिघातः । अडागमस्वरः। प्रमृषे । मृष तितिक्षायां। व्यत्ययेन कर्मणि तप्रत्ययः । लोपस्त आत्मनेपदेष्विति तलोपः । धातुस्वरः । अभवः । छंदसि लुङ्लिङ्लिट इति लडर्थे लङ् । यद्योगादनिघातः ॥ .
 
 
अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना॑ असि ।
 
प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ॑सते॒ येषां॑ स॒ख्ये असि॑ श्रि॒तः ॥
 
अति। तृष्टं। ववक्षिथ। अथ। एव । सुऽमनाः। असि।।
 
प्रऽप्र। अन्ये । यंति । परि। अन्ये। आसते । येषां। सख्ये। असि । श्रितः ॥३॥
 
हे अग्ने तृष्टं स्तोतुस्तृष्णाभिलाषं तदुचितफलप्रदानेन सफलं कर्तुमतिववक्षिथ । अतिशयेन वोढुमिच्छसि ।। अथैव अथापि त्वं सुमना असि । संतुष्टमनस्को वर्तसे । किंच। त्वं येषां षोडशानामृत्विजां सख्ये मैत्रे श्रितो सि वर्तसे तेषां मध्येऽन्ये ऽध्वर्युप्रभृतयो द्वादशर्विजः प्रयंति । प्रकर्षेण होतुं गच्छंति । अन्य उद्गातृप्रभृतयश्चत्वारः पर्यासते । परित आसीना वर्तंते ॥ ववक्षिथ । वह प्रापण इत्यस्य सनि रूपं । अभ्यासस्य सन्यत इतीत्वाभावश्छांदसः । तदंताद्वर्तमाने लिट् । थल आर्धधातुकस्येड्वलादेरितीट् । कास्प्रत्ययादामित्वाम् न भवति मंत्रत्वात् । निघातः । प्रप्र । प्रसमुपोद इति द्विर्वचनं । यंति । इण् गतावित्यस्य लटि रूपं । एकान्याभ्यां समर्थाभ्यामित्यन्यशब्दयोगात्पूर्वस्य निघाताभावः। आसते । आस उपवेशने । उत्तरत्वान्निघातः । असि । अस भुवि । तासस्त्योर्लोप इति सकारलोपः । यद्वृत्तयोगान्न निहन्यते ॥
 
 
ई॒यि॒वांस॒मति॒ स्रिध॒ः शश्व॑ती॒रति॑ स॒श्चतः॑ ।
 
अन्वी॑मविन्दन्निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ॥
 
ईयिऽवांसं । अति । स्रिधः । शश्वतीः । अति । सश्चतः ।
 
अनु। ईं। अविंदन। निऽचिरासः । अद्रुहः। अप्ऽसु। सिंहंऽइव। श्रितं ॥४॥
 
हे अग्ने अद्रुहोऽद्रोग्धारो निचिरासो नितरां चिरासश्चिरंतना विश्वे देवाः स्रिधः शोषकाञ्छत्रून्बलेनातिक्रम्येयिवांसं गच्छंतं शश्वतीर्बह्वीः सश्चतः संगतिकारिणीः सेनाश्चात्यतिक्रम्य गच्छंतमप्सु श्रितं तिरोहितमत एव सिंहमिव गुहाप्रविष्टं सिंहमिव भीममीमेनं त्वामन्वविंदन् । अनुगम्यालभंत ॥ ईयिवांसं । इण् गतावित्यस्य क्वसावुपेयिवाननाश्वाननूचानश्च । पा० ३.२.१०९.। इति निपातितः । प्रत्ययस्वरः । स्रिधः । स्रिधेः क्षयार्थस्य शोषणार्थस्य वा क्विप् चेति क्विप् । धातुस्वरः । सश्चतः । षस्ज गतौ । जकारस्य व्यत्ययेन चकारः । लटः शत्रादेशः । प्रत्ययस्वरः । अविंदन् । विद्लृ लाभ इत्यस्य लङि रूपं । निचिरासः । नितरां चिराः । आज्जसेरसुगित्यसुक् । समासस्वरः। अद्रुहः । द्रुह जिघांसायां । संपदादित्वाद्भावे क्विप् । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं । श्रितं । श्रिञ् सेवायामित्यस्य श्र्युकः कितीतीट्प्रतिषेधः । प्रत्ययस्वरः ।।
 
 
स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् ।
 
ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑ ॥
 
ससृवांसंऽइव । त्मना। अग्निं। इत्था। तिरःऽहितं।
 
आ। एनं । नयत्। मातरिश्वा पराऽवतः । देवेभ्यः । मथितं । परि ॥५॥
 
मातरिश्वा वायुरित्थेत्थं त्मना स्वेच्छयाप्सु प्रवेशेन तिरोहितं निलीनं परि परितो मथितं मंथनेन निष्पादितमेनमग्निं देवेभ्यः । तादर्थ्ये चतुर्थी । देवार्थं परावतो दूरदेशादानयत् । आनीतवान्। तत्र दृष्टांतः । ससृवांसमिव । यथा स्वाच्छंद्येन ससृवांसं सरंतं गच्छंतं पुत्रं पिता बलादानयति तद्वत् ॥ ससृवांसमिव । सृ गतावित्यस्माल्लिट्। तस्य क्वसुः । इवेन विभक्त्यलोप इत्युक्तत्वात्प्रत्ययस्वरः । त्मना । आत्मनशब्दस्य मंनेष्वाड्यादेरात्मन इत्याकारलोपः । इत्था । था हेतौ च छंदसीति व्यत्ययेन थाप्रत्ययः । प्रत्ययस्वरः । एनं । अन्वादेशे द्वितीयाटौःष्वेन इत्येनादेशः । अनुदात्तश्च । नयत् । णीञ् प्रापण इत्यस्य लङि रूपं । अडभावश्छांदसः ।। मातरिश्वा । मातर्यंतरिक्ष श्वसितीति श्वनुक्षन्नित्यादिना निपातितः ॥ ॥ ५ ॥
 
 
तं त्वा॒ मर्ता॑ अगृभ्णत दे॒वेभ्यो॑ हव्यवाहन ।
 
विश्वा॒न्यद्य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा॑ यविष्ठ्य ॥
 
तं। त्वा । मर्तः। अगृभ्णत । देवेभ्यः । हव्यऽवाहन।
 
विश्वान्। यत् । यज्ञान् । अभिऽपासि । मानुष । तव । क्रत्वा । यविष्ठ्य ॥६॥
 
हे हव्यवाहन हव्यानां वोढर्हे अग्ने मर्ता मनुष्या अध्वर्युप्रभृतयस्तं तादृशमप्सु तिरोहितं त्वा त्वां देवेभ्यो यष्टव्यदेवतार्थमगृभ्णत । अगृह्णत । मानुष मनुष्याणां हितकारिन्यविष्ठ्य युवतम हे अग्ने तव क्रत्वा तव कर्मणा माहात्म्येन विश्वान्सर्वानस्माभिः क्रियमाणान्यज्ञान्यद्यस्मात्कारणादभिपासि सर्वतः पालयसि तस्मात्त्वामगृभ्णतेति पूर्वत्रान्वयः ॥ अगृभ्णत। ग्रह उपादाने । क्र्यादित्वाच्छा। ग्रहिज्यावयीति संप्रसारणं । हृग्रहोर्भश्छंदसीति हकारस्य भकारः। तिङतिङ इति निघातः । हव्यवाहन । वह प्रापण इति धातोर्ञ्युडित्यनुवृत्तौ हव्येऽनंतःपादमिति ञ्युट । उपधावृद्धिः। योरनादेशः । अपादादित्वादाष्टमिकमनुदात्तत्वं । विश्वान् । विश प्रवेशन इत्यस्मादशिप्रुषिमुटिरणिकणिखटिविशिभ्यः क्वन्निति क्वन् । कित्त्वाद्गुणाभावः । नित्वादाद्युदात्तत्वं । अभिपासि । पा रक्षणे । अस्य धातो रक्षणार्थत्वान्न पिबादेशः । यच्छब्दयोगान्न निघातः । धातुस्वरः । क्रत्वा। टा। जसादयश्छंदसि विकल्प्यंत इत्यत्र नादेशाभावः। यणादेशः । प्रत्ययस्वरः । यविष्ठ्य । युवशब्दादतिशायने तमबिष्ठनावितीष्ठन् । स्थूलदूरयुवेति यणादि परं लुप्यते पूर्वस्य च गुणः । वस्वादित्वात्स्वार्थिको यप्रत्ययः ॥
 
 
तद्भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति ।
 
त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ॥
 
तत्। भद्रं । तव। दंसना । पाकाय । चित् । छदयति ।
 
त्वां । यत् । अग्ने । पशवः । संऽआसते । संऽइद्धं। अपिऽशर्वरे ॥७॥
 
हे अग्ने तव संबंधि तदिदं भद्रं शोभनं दंसनाग्निहोत्रादिकं कर्म पाकाय चित् । चिच्छब्दोऽप्यर्थे । पाकायेति कर्मणि चतुर्थी । पाकोऽर्भकः । तद्वदज्ञमपि यजमानं छदयति । स्वफलप्रदानेन पूजयति । पशुपुत्रादिभिः परिवृतं करोतीत्यर्थः । छदयतिशब्दोऽर्चतिकर्मा छंदयति छदयतीति तन्नामसु पाठात् । यद्वा । पाकशब्दः प्रशस्यं वक्ति पाको वाम इति प्रशस्यनामसु पठितत्वात् । तद्भद्रं प्रशस्यं यजमानमभिमतफलप्रदानेन पूजयतीत्यर्थः । यद्यस्मात्कारणादपिशर्वरे शर्वरीमुखेऽग्निविहरणकाल एव समिद्धं दीप्यमानं त्वां पशवो द्विपदाच्चतुष्पदाश्चोभये पशवः समासते । सम्यगासते । पर्युपासत इत्यर्थः। तदिदं पश्वादिलक्षणं फलं यजमानाय प्रयच्छतीत्यर्थः ॥ भद्रं । भदि कल्याण इत्यस्माद्धातोपरि रक्प्रत्ययेन निपातनादंतोदात्तत्वं । पाकाय । पा रक्षण इत्यादिण्भीकापाशलीत्यादिना कन्। पायते रक्ष्यते राजादिनेति पाकः । नित्वादाद्युदात्तः । छदयति । छद अपवरणे । स्वार्थे णिच् । अदंतवाद्वृद्ध्यभावः । निघातः । समासते । आस उपवेशने । अदादित्वाच्छपो लुक् । अनकारांतत्वाज् झस्यादादेशः । यद्योगादनिघातः । तिङि चोदात्तवतीति गतेर्निघातः । धातुस्वरः ।।
 
 
आ जु॑होता स्वध्व॒रं शी॒रं पा॑व॒कशो॑चिषम् ।
 
आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं॑ श्रु॒ष्टी दे॒वं स॑पर्यत ॥
 
आ । जुहोत । सुऽअध्वरं । शीरं । पावकऽशोचिषं ।
 
आशुं । दूतं । अजिरं । प्रत्नं। ईड्यं। श्रुष्टी । देवं । सपर्यंत ॥८॥
 
ऋत्विजो यजमानः प्रेरयति । हे ऋत्विजः पावकशोचिषं शोधकदीप्तिं शीरं काष्ठेष्वोषधीषु चानुशायिनं स्वध्वरं शोभनयज्ञोपेतमिममग्निमा जुहोत । आहुतिभिरा समंतात्तर्पयत । अपि च । आशुं कर्मणि व्याप्तं दूतमाह्वानकारित्वेन देवानां दूतमजिरं क्षिप्रं गंतारं प्रत्नं पुरातनमीड्यं स्तोतव्यं देवं द्योतमानमिमग्निं श्रुष्टी सपर्यत । श्रुष्टीति क्षिप्रनामेति यास्कः । क्षिप्रं पूजयत ॥ जुहोत । हु दानादानयोः । अस्माद्धातोर्लोट् । जुहोत्यादिभ्यः श्लुरिति शपः श्लुः । श्लाविति द्विर्वचनं । लोटो लङ्वदिति लङ्वद्भावे तस्थस्थमिपामिति थस्य तादेशः । छंदसीत्यनुवृत्तौ तस्य तप्तनप्तनथनाश्चेति तबादेशः । पित्त्वाद्गुणः । निघातः । स्वध्वरं बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं । शीरं । शीङ् स्वप्ने । अस्माद्धातोः स्फायितंचिवंचीत्यादिना रक्प्रत्ययः । कित्वाद्गुणाभावः। प्रत्ययस्वरः। पावकशोचिषमित्यत्र पवनं पावः शुद्धिः । तं कायतीति पावकः । आतोऽनुपसर्गे कः । प्रत्ययस्वरः । बहुव्रीहौ प्रकृत्या पूर्वपदमिति पूर्वपदप्रकृतिस्वरत्वं । आशुं । अशू व्याप्तौ । अस्माद्धातोः कृवापाजिमीत्यादिमा उण् । उपधावृद्धिः । प्रत्ययस्वरः । अजिरं । अज गतिक्षेपणयोरित्यस्माद्धातोरजिरशिथिलेति किरच्प्रत्ययांतत्वेन निपातनादंतोदात्तत्वं । प्रत्नं । प्रगस्य छंदसि गलोपश्च । पा°४.३.२३.२.। इति गलोपः । चकारात् त्नप्रत्ययः । प्रत्ययस्वरः । ईड्यं। ईड स्तुतौ । अस्माण्यत् । ईडवंदेत्यादिनाद्युदात्तत्वं । सपर्यत । सपरशब्दात्कंड्वादिभ्यो यक् पूजायां वर्तते । लोण्मध्यमपुरुषबहुवचनं । शप् । अतो गुण इति पूर्वरूपत्वं । निघातः ॥
 
 
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।
 
औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥
 
त्रीणि। शता। त्री। सहस्राणि । अग्निं । त्रिंशत् । च । देवाः। नव। च। असपर्यन् ।
 
औक्षन्। घृतैः । अस्तृणन्। बर्हिः। अस्मै। आत्। इत्। होतारं। नि। असादयंत ॥९॥
 
त्रीणि शता त्रीणि शतानि त्री सहस्राणि त्रीणि सहस्राणि त्रिंशच्च नव चैकोनचत्वारिंशदधिकशतत्रयोपेतत्रिसहस्रसंख्याका देवा इममग्निमसपर्यन् । अपूजयन् । किंच ते देवा घृतैरिममग्निमौक्षन् । असिंचन् । तथास्मा अग्नये तदर्थं बर्हिरस्तृणन् । बर्हिषास्तरणं वेद्याच्छादनमकुर्वन् । आदिदनंतरमेव ते देवास्तस्मिन्बर्हिष्येनमग्निं होतारं कृत्वा न्यसादयंत । उपावेशयन् । देवैः पूज्यमिममग्निं सपर्यतेति पूर्वेणान्वयः । देवसंख्या च बृहदारण्यकेऽभिहिता। महिमान एवैषामेते त्रयस्त्रिंशत्वेव देवा इति । कतमे ते त्रयस्त्रिंशदष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिंद्रश्चैव प्रजापतिश्च त्रयस्त्रिंशौ । बृ° आ°३. ९.। इति ॥ शता। दशानां दशतांशभावस्तश्च प्रत्ययः । दश दशतः परिमाणमेषां शतानि । सुपां सुलुगित्यादिना सुपो डादेशः । प्रत्ययस्वरः । त्री । सुपां सुलुगिति पूर्वसवर्णदीर्घः । फिट्स्वरः । सहस्राणि । कर्दमादित्वान्मध्योदात्तः । त्रिंशत् । त्रयाणां दशतां त्रिन्भावः शच्च प्रत्ययः । त्रयो दशतः परिमाणमस्य त्रिंशत् । प्रत्ययस्वरः । नव। कनिन्नित्यनुवृत्तौ णु स्तुतावित्यस्माद्धातोर्णुदंशोर्नुदश्चेति कनिन् । गुणश्च । नित्त्वादाद्युदात्तः । असपर्यन् । लङि रूपं । निघातः । औक्षन् । उक्ष सेचने । आडजादीनामित्याडागमः । वृद्धिः । पादादित्वान्न निहन्यते । आगमस्वरः । अस्तृणन् । स्तृञ् आच्छादने । लङ्बहुवचने क्र्यादित्वाच्छ्ना । झेरंतादेशः । नित्यं ङित इतीकारलोपः । संयोगांतलोपः । श्नाभ्यस्तयोरात इत्याकारलोपः । लुङ्लङ्लृङ्क्ष्वडित्यडागमः । स चोदात्तः। आगमस्वरः । वाक्येत्यनुवृत्तौ चादित्वान्निघाताभावः। बर्हिः । इसिरित्यनुवृत्तौ बृंहेर्नलोपश्चेतीसिः । तत्संनियोगेन नलोपः। प्रत्ययस्वरः । असादयंत । षद्लृ विशरणगत्यवसादनेषु । अस्माद्धेतुमति चेति णिच् । उपधावृद्धिः । णिचश्चेत्यात्मनेपदं । लङि बहुवचने रूपं । निघातः ॥ ६॥
 
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.९" इत्यस्माद् प्रतिप्राप्तम्