"शतपथब्राह्मणम्/काण्डम् १/अध्यायः ३/ब्राह्मण २" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 200%">
<font size="5">
१.३.२ यज्ञस्य पुरुषतादाम्यम्
 
पङ्क्तिः ४४:
स एतेन यजुषा । सकृज्जुह्वां गृह्णाति त्रिस्तूष्णीमेतेनैव यजुषा सकृदुपभृति गृह्णाति सप्त कृत्वस्तूष्णीमेतेनैव यजुषा सकृद्ध्रुवायां गृह्णाति त्रिस्तूष्णीं तदाहुस्त्रिस्त्रिरेव यजुषा गृह्णीयात्त्रिवृद्धि यज्ञ इति तदु नु सकृत्सकृदेवात्रो ह्येव त्रिर्गृहीतं सम्पद्यते - १.३.२.[१८]
 
</fontspan>