"शतपथब्राह्मणम्/काण्डम् १/अध्यायः ३/ब्राह्मण २" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 200%">[[File:Yajna implements.jpg|thumb|यज्ञपात्राः]]
१.३.२ यज्ञस्य पुरुषतादाम्यम्
 
पङ्क्तिः ६:
तस्येयमेव जुहूः । इयमुपभृदात्मैव ध्रुवा तद्वा आत्मन एवेमानि सर्वाण्यङ्गानि प्रभवन्ति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति- १.३.२.[२]
 
प्राण एव स्रुवः । सोऽयं प्राणः सर्वाण्यङ्गान्यनुसंचरति तस्मादु स्रुवः सर्वा अनु स्रुचः संचरति - १.३.२.[३][[File:Sruvaa.jpg|thumb|स्रुवा]]
 
तस्यासावेव द्यौर्जुहूः । अथेदमन्तरिक्षमुपभृदियमेव ध्रुवा तद्वा अस्या एवेमे सर्वे लोकाः प्रभवन्ति तस्मादु ध्रुवाया एव सर्वो यज्ञः प्रभवति - १.३.२.[४][[File:Dhruvaa.jpg|thumb|ध्रुवा]]