"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४६" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''१०२'''|center= '''श्रीहम्मीरमहाकाव्ये'''|right= '''[सर्गः'''}}
{{RunningHeader|left= '''१०२'''|center= '''श्रीहम्मीरमहाकाव्ये'''|right= '''[सर्गः'''}}
<poem>
<poem>
::: समं छुटद्विर्भठपाणिपद्मा द्वाणैस्तमिस्रं ककुभां बभूव ।
::: समं छुटद्भिर्भठपाणिपद्मा द्वाणैस्तमिस्रं ककुभां बभूव ।
::: निर्घोषपूरैरपि कार्मुकाणां विश्वं समग्रं बधिरत्वमाप ॥ ७९ ॥
::: निर्घोषपूरैरपि कार्मुकाणां विश्वं समग्रं बधिरत्वमाप ॥ ७९ ॥


पङ्क्तिः १०: पङ्क्तिः १०:
::: विलोकमानैरपि निर्मिमेष मलक्षि नैवांतरमंबरस्थैः ॥ ८१ ॥
::: विलोकमानैरपि निर्मिमेष मलक्षि नैवांतरमंबरस्थैः ॥ ८१ ॥


::: तपात्ययाभोदपदुच्छटावत् दुर्गादवर्षन् सुभटाः शरौघान् ।
::: तपात्ययाभोदपटुच्छटावत् दुर्गादवर्षन् सुभटाः शरौघान् ।
::: कौक्षेयदाक्ष्येण मृणालनाल--वच्चिच्छिदुस्तान् यवना जवेन ॥ ८२ ॥
::: कौक्षेयदाक्ष्येण मृणालनाल--वच्चिच्छिदुस्तान् यवना जवेन ॥ ८२ ॥


::: मिथोपि वीरव्रजपाणिमुक्त-पृषत्कवक्त्वास्फलनप्रभूताः ।
::: मिथोपि वीरव्रजपाणिमुक्त-पृषत्कवक्त्वास्फलनप्रभूताः ।
::: रेजुः पतंतोऽग्निकणाः प्रदग्धुं पलायितानामिव कीर्तिवळीं ॥ ८३ ॥
::: रेजुः पतंतोऽग्निकणाः प्रदग्धुं पलायितानामिव कीर्तिवल्लीं ॥ ८३ ॥


::: क्षत्रप्रकांडप्रविमुक्तकांड-पक्षेोद्भवः कोपि स वायुरासीत्
::: क्षत्रप्रकांडप्रविमुक्तकांड-पक्षोद्भवः कोपि स वागुरासीत्
::: यत्रोन्मदिष्णौ रिपुदर्पसर्पो-प्यासीत्क्षणं ब्याकुलचित्तवृत्तिः ॥ ८४ ॥
::: यत्रोन्मदिष्णौ रिपुदर्पसर्पो-प्यासीत्क्षणं व्याकुलचित्तवृत्तिः ॥ ८४ ॥


::: आकर्णमाकृष्य भटैर्विमुक्तैरधोमुखैरूर्ध्वमुखैश्च बाणैः ।
::: आकर्णमाकृष्य भटैर्विमुक्तैरधोमुखैरूर्ध्वमुखैश्च बाणैः ।
पङ्क्तिः २३: पङ्क्तिः २३:
::: शिलीमुखोघैर्यवनप्रणुन्नै र्वप्रः समंताच्छुशुभे चितांगः ।
::: शिलीमुखोघैर्यवनप्रणुन्नै र्वप्रः समंताच्छुशुभे चितांगः ।
::: विगाहमानो रिपुदर्पसर्प-विनाशहेतोरिव जाहकखं ॥ ८६ ॥
::: विगाहमानो रिपुदर्पसर्प-विनाशहेतोरिव जाहकलं ॥ ८६ ॥


::: भ्रमंभ्रमं वीरंवरैर्निजांगों-परैि प्रणुन्न प्रतिशत्रुवीरान् ।
::: भ्रमंभ्रमं वीरंवरैर्निजांगों-परि प्रणुन्ना प्रतिशत्रुवीरान् ।
::: कुंता विरेजु नैिशिताः पतंतः स्फुटाः कटाक्षा इव भानुसूनोः॥८७ ॥
::: कुंता विरेजु र्निशिताः पतंतः स्फुटाः कटाक्षा इव भानुसूनोः॥८७ ॥


::: सद्यात्रिर्कैर्भैरवयंत्रगीला मुक्ता मिथॊप्यूर्ध्वमधः पतंतः ।
::: सद्यात्रिर्कैर्भैरवयंत्रगोला मुक्ता मिथोप्यूर्ध्वमधः पतंतः ।
::: अपि दृयानामरुचन् भटानां पीना उरोजा इव वीरलक्ष्म्याः॥ ८८ ॥
::: अपि द्वयानामरुचन् भटानां पीना उरोजा इव वीरलक्ष्म्याः॥ ८८ ॥


::: दूरोन्नमट्टिकुलिकाग्रहस्ताः शौर्यश्रियः क्षत्रकुलोद्भवस्यं
::: दूरोन्नमट्टिकुलिकाग्रहस्ताः शौर्यश्रियः क्षत्रकुलोद्भवस्य
::: समुत्पतद्गोलकदंबदंभात् पंचेटकै पंर्यरंमन्निवैताः ॥ ८९ ॥
::: समुत्पतद्गोलकदंबदंभात् पंचेटकै पर्यरमन्निवैताः ॥ ८९ ॥


::: प्रक्षिप्तरालाविलतप्ततैल-संगज्वलत्कुंतलकैतवेन ।
::: प्रक्षिप्तरालाविलतप्ततैल-संगज्वलत्कुंतलकैतवेन ।
::: क्षेत्रेषुकोपाग्निरमानिवांत शंके शकानां बहिरुललास ॥ ९०
::: क्षत्रेषु कोपाग्निरमानिवांतः शंके शकानां बहिरुल्ललास ॥ ९०


::: प्राकारभिने खनने प्रवृत्तान् शकप्रवीरान् कुशटंकहस्तान् ।
::: प्राकारभित्ते खनने प्रवृत्तान् शकप्रवीरान् कुशटंकहस्तान् ।
::: विभिद्य शूलैर्वटकानिवोच्चैः सश्चिक्षिपुः क्षेत्रकुलावर्तसाः ॥ ९१ ॥
::: विभिद्य शूलैर्वटकानिवोच्चैः सश्चिक्षिपुः क्षेत्रकुलावतंसाः ॥ ९१ ॥