"पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३६९" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: खं २२, पू १० ] पस्तम्बश्रौतसूत्रे द्वितीयप्रश्न... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०९:४५, ५ एप्रिल् २०१८ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं २२, पू १० ] पस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठः पटल 23B [अवदानमनिषेधः स्विष्टकृद्धोमे] (भा) नावदानमत्र स्विष्टकृति । साधारणत्वाच्छेषस्य ४ स्विष्टकृद्धमेऽवदनमन्त्रविरहोपपत्तिः] (यू) "नावदान-च्छेषस्य,–-अस्यार्थः ,उँमा भेर्मा संविधा इत्यादिमत्रस्य सबोधनविभक्तिभिर्भयचलनादिनिवृत्तिप्रकाशनद्वारेण हविरवयविप्रकाशकतया “अवदानाङ्गत्वात् द्वयवदानमत्रप्रकाशकतया अवदानानि ते ’ ‘यदवदानानि ते ’ इति चावयविसबोधनावगते स्विष्टकृद्भक्षाणामप्यदृष्टजनकतया प्रधानशिष्टद्रव्यसाध्यत्व न प्रतिपाति मात्रता । भरद्वाजेन भगवता निर्वापशेषान्वावापे 5 भक्षाण ९ प्रति रेकायेति प्रयोजनाभिधानात् द्रव्यस्य भक्षार्थत्वावगमाच्च । अतः प्रधानयागशिष्टस्य स्विष्टकृदादिसर्वशेषकार्यसाधारणताप्रति पाद्यत्वेच सर्वशेषकायैः प्रतिपाद्यत्वात्साधारणता । अदृष्टार्थत्वपक्षेऽपि प्रधानप्रयुक्तद्रव्योपजीविता । एव च स्विष्टकृदवदाने मन्त्रप्रयोगे सर्वार्थद्रव्यप्रकाशकतया सर्वार्थत्वप्रसज़ान्न स्विष्टकृदेकान्तता भवेत् । अतस्साधारणत्व प्रसन्नात् प्रधानावदानसूत्रिचौ पाठात् तत्कार्या पत्त्यभावाच्च स्विष्टकृतो +0 न स्विष्टकृदवदान • मत्र । आमेयोऽष्टाक पाल इति कृत्रस्यामेयत्वावगते प्रधानयागे अवदानमत्रप्रयो गेऽपि न साधारणानेता । न च स्विष्टकृदादिसाधारणत्वे हविषः आभ्यश्रुतिबाधः तदङ्गत्वाच्छेषकार्याणाम् , अतो न स्विष्टकृत्यव दानमन्त्र’ ।। 1 एषउपहोमानामिति सूत्रे ,-दर्शपूर्णमासकर्मणि य उपहोमाश्वोद्यन्ते तानु पहोमान् अस्मिन् काले जुहोति प्रधानानन्तर वा प्रासमिष्टयजुष इति (मु रा.) अधिकं दृश्यते नान्यत्रात्रये कोशे क्वापि. 2रवयव-क. 3 अवदानान्तरत्वात्-ख ग 4 दवदानमात्रप्रकाशकता-(मु रा). 5 वापभक्षणमप्रेरकायेति-क 6 भक्षणात्र रेकायेति मुद्रिता भक्षणाना प्रकारयेति (सु. रा). 7 विशिष्टस्य-क. 8 वे च-क घ १ त्वा प्रसङ्गात्-ध 10 कृतोऽतो न–क 11 वदानमत्र -ख. ग. 12 न्यर्थताव-क. 18 त्वेऽपि इ-क 14 कृदवदा-घ,