"पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३७१" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: * २२, सू. ७.] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०९:४६, ५ एप्रिल् २०१८ इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • २२, सू. ७.] आपस्तम्बश्रौतसूत्रे द्वितीयप्रश्ने षष्ठ पटल

2B5 (ख) अग्नये स्विष्टकृतेः खिष्टकृतं यजेति "संप्रैषौ त्यससक्तामत राभिराहुतिभिः ॥ ६ ॥ ९५ ॥ ४५६ ॥ (घ) * प्रत्याक्रम्य जुहामप आनीय वैश्वानरे हविः रिदं जुहोमि ‘सहस्रमुत्सॐ शतधारमेतम् । स नः पितरं पितामह प्रपितामहं स्वर्गे लोके पिन्वमानो बिभर्तृ स्वाहेत्यन्तःपरिधि निनयति निनयति ॥ ७ ॥ ९६ ॥ ४५७ ॥ एकविंशीखण्डिका ॥ (वृ) &भावेऽपि । यद्यपि , —‘विलोमाकार्षे तत्त आप्यायता पुनः’ इत्य- विशेषसंस्कारार्थत्वम्; तथाऽपि पशुचोदनया समुदायस्य 'हविष्ठेऽवगते तदेकदेशावदाने तच्छेषत्वेन मत्राभिधानोपपतेः त्रयतेऽप्यविरोधः अभिघारणार्थत्वान्मत्रस्य कथंचिदभिधानोपपत्ते ॥ उपदेशस्तु ;-नावदानाभिघारणमत्र इति लिङ्गविरोधादेव । गुदकाण्डे उभयं भवत्येव । 1 सप्रैषाविघि प्रागेव व्याख्यात . 2हुर्तामि -क 3 प्रत्याक्रमणवचन प्रत्याक्रम्यैव यथा निनयेत् न तु दक्षिणत स्थित इति । केचित्तु पितृतुलितत्वामन्त्रस्य निनयने () + साहस्र-ख. 5भावे-क 6 हविष्ट्याव प्राचनातिमिच्छन्ति रु गत -7 ण्डे तूभयम्--घ. क