"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५०" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:


::: वॆिद्वेषिवीरजनमानदारणो माभूत्प्रवृत्त ऋत एव मारणः ।
::: वॆिद्वेषिवीरजनमानदारणो माभूत्प्रवृत्त ऋत एव मारणः ।
::: संंभावयन्निति निशम्य काहलां प्रायात् परं स्मरजित्वरत्वरः ॥ २४ ॥
::: संंभावयन्निति निशम्य काहलां प्रायात् परं समरजित्वरत्वरः ॥ २४ ॥


::: गृघ्रं भ्रमंतमुपरीत्यवक्परो संवर्म्मयन्नयमिह प्रतीक्ष्यतां ।
::: गृध्रं भ्रमंतमुपरीत्यवक्परो संवर्म्मयन्नयमिह प्रतीक्ष्यतां ।
::: मूर्ध्रीतरस्य यदि वात्मनस्तनौ श्रद्धां तनोमि फलिनीं तवाधुना ॥ २५ ॥
::: मूर्ध्रीतरस्य यदि वात्मनस्तनौ श्रद्धां तनोमि फलिनीं तवाधुना ॥ २५ ॥


::: स्याज्जीवता युधिं यशो मृतस्य तु स्फीतं च तच मुरवल्लभा अपि ।
::: स्याज्जीवता युधि यशो मृतस्य तु स्फीतं च तच्च सुरवल्लभा अपि ।
::: इयस्य वीरनिकरस्य निर्यतो जज्ञे न दु:शकुनमध्वनि क्वचित् ॥ २६ ॥
::: इत्यस्य वीरनिकरस्य निर्यतो जज्ञे न दु:शकुनमध्वनि क्वचित् ॥ २६ ॥


::: कुंभान्निधाय शिरति प्रपूरितान् एलालवंगरसशीतलैर्जलैः ।
::: कुंभान्निधाय शिरति प्रपूरितान् एलालवंगरसशीतलैर्जलैः ।
::: प्रीयानुयातुमसुवल्लभान्निजान् सज्जीबभूव निखिलो भटीजनः ॥ २७ ॥
::: प्रीत्यानुयातुमसुवल्लभान्निजान् सज्जीबभूव निखिलो भटीजनः ॥ २७ ॥


::: अल्लावदीनविभुरप्यथोद्भठ-द्विट्प्रोन्मिमांथिषुतयाऽकुलाशयः ।
::: अल्लवदीनविभुरप्ययोद्भठ-द्विट्प्रोन्मिमांथिषुतयाऽकुला३ायः ।
::: संनह्य सैन्यमनुजादिभिर्वृतः स्थाने प्रतिश्रुतमशिश्रियन्मिथः ॥ २८ ॥
::: संनह्य सैन्यमनुजादिभिर्वृतः स्थाने प्रतिश्रुतमशिश्रियन्मिथः ॥ २८ ॥


::: अन्योन्यवीक्षणवशोल्लसन्महा–कोपप्ररूढमहिमप्रसृत्वरा: ।
::: अन्योन्यवीक्षणवशोल्लसन्महा–कोपप्ररूढमहिमप्रसूत्वरा: ।
::: वीरा रवाः प्रतिरवैश्च- दिभि योंगैर्द्विरुक्तिमिव धातवो ययुः ॥ २९ ॥
::: वीरा रवाः प्रतिरवैश्च- दिभि योंगैर्द्विरुक्तिमिव धातवो ययुः ॥ २९ ॥


::: अभ्रंकषोल्लसितचारुचामरे कुक्षिंभरिद्विरदबृंहिते दिशां ।
::: अभ्रंकषेोल्लसितचारुचामरे कुक्षिभरिद्विरदवृंहिते दिशां ।
::: प्रस्पर्धयेव दधतुः परस्परां सैन्ये इमे श्रियमिहाधिकाधिकं ॥ ६०
::: प्रस्पर्धयेव दधतुः परस्परां सैन्ये इमे श्रियमिहाधिकाधिकं ॥ ३०


::: पुष्णंत्यरंविनमयेन संगरो-त्साहं हृदि प्रधनकारिणां नृणां ।
::: पुष्णंत्यरंविनमयेन संगरो-त्साहं हृदि प्रधनकारिणां नृणां ।
::: तूर्याणि पूरितहरॆिति निस्वनैः सैन्यद्वयेपि नितरामराणिषुः ॥ ३१ ॥
::: तूर्याणि पूरितहरिंति निस्वनैः सैन्यद्वयेपि नितरामराणिषुः ॥ ३१ ॥


::: भक्तुं विपक्षकंरिकुंभघर्षणैः कंडूलतां स्वभुजदंडयोरथ ।
::: भक्तुं विपक्षकंरिकुंभघर्षणैः कंडूलतां स्वभुजदंडयोरथ ।
::: चेलुर्भटा अपि बलद्वयाद्गणो-त्साहत्रुढत्त्रुटदशेषकंकटाः ॥ ३२ ॥
::: चेलुर्भटा अपि बलद्वयाद्रणो-त्साहत्रुटत्त्रुटदशेषकंकटाः ॥ ३२ ॥


::: पत्ति: पदातिकमियाय सादिनं सादी रथस्थितमहो महारथी ।
::: पत्ति: पदातिकमियाय सादिनं सादी रथस्थितमहो महारथी ।
::: मातंगयानगमनो निषादिनं द्वंद्दाहवोऽजनि तदेतिदोषमतां ॥ ३३ ॥
::: मातंगयानगमनो निषादिनं द्वंद्दाहवोऽजनि तदेतिदोष्मतां ॥ ३३ ॥


::: ऊर्ध्वींभवंत उरुविक्रमैः शिर-स्त्राणानि वीरनिकस्य मूर्धजाः ।
::: ऊर्ध्वींभवंत उरुविक्रमैः शिर-स्त्राणानि वीरनिकरस्य मूर्धजाः ।
::: स्मोत्स्वासयंति घनकालसंभवा भूस्फोठका इवमहीप्रदॆशाकान्॥६४॥
::: स्मोत्स्वासयंति घनकालसंभवा भूस्फोठका इव महीप्रदेशकान्॥३४॥
::: अन्योन्यजातहठतो गतांतरं मुक्तैः पृषत्कनिवहै रणांगणे ।
::: अन्योन्यजातहठतो गतांतरं मुक्तैः पृषत्कनिवहै रणांगणे ।
::: पाणिग्रहाय विजयश्रियो भटा यत्नेन मंडपमिव वयरींरचन् ॥ ३५॥
::: पाणिग्रहाय विजयश्रियो भटा यत्नेन मंडपमिव व्यरीरचन् ॥ ३५॥


::: कोदंडचंडरुचिमंडलादतो दीप्राः क्षुरप्रकिरणाः प्रपातिनः ।
::: कोदंडचंडरुचिमंडलादत्तो दीप्राः क्षुरप्रकिरणाः प्रपातिनः ।
::: प्रत्यार्थिवीरतिमिराणि वेगतो-प्यानिन्पिरे युधि.कयावशेषतां ॥३६॥
::: प्रत्यार्थिवीरतिमिराणि वेगतो-प्यानिन्पिरे युधि कथावशेषतां ॥३६॥