"गरुडपुराणम्/आचारकाण्डः/अध्यायः २०७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 170%">सूत उवाच
वासुदेवं गुरुं नत्वा गणं शम्भुं सरस्वतीम्
श्रीगरुडमहापुराणम् २०८
मात्रावर्णप्रभेदेन च्छन्दो वक्ष्येऽल्पबुद्धये १
सूत उवाच ।
सर्वादिमध्यान्तगलौ म्नौ भ्यौ ज्रौ स्तौ त्रिका गणाः
आर्यालक्ष्म त्वष्ट गणाः सदा जो विषमे न हि ।
आर्या चतुष्कलाद्यन्तसर्वमध्ये चतुर्गणाः २
षष्ठे जो न्लौ वापि भवेत्पदं षष्ठे द्वितीयलात् ॥ १,२०८.१ ॥<br />
व्यञ्जनान्तो विसर्गान्तौ दीर्घो युक्तपरो गुरुः
आदितः सप्तमे ह्रस्वा द्वितीयार्धे शरे ततः ।
सानुस्वारश्च पादान्तो वा इत्युक्तो द्विमात्रकः ३
त्रिगणाङ्घ्रिश्च पथ्या स्याद्विपुला वह्निलङ्घनात् ॥ १,२०८.२ ॥<br />
यदा नापि क्रमं योगे लघुतापि क्वचिद्गुरोः
ग्मध्ये द्वितुर्यौ जौ चपला मुखपूर्वादिचापला ।
श्लोकचार्यादिसंज्ञा स्याद्यतिर्विच्छेदसंज्ञिका ४
द्वितीयार्धे सजघना आर्याजातेश्च लक्षणम् ॥ १,२०८.३ ॥<br />
ज्ञेयः पादश्च तुर्यांशो युक् समं विषमन्त्वयुक्
आर्या प्रथमार्धलक्ष्म गीतिः स्याच्चेद्दलद्वये ।
सममर्धसमं वृत्तं विषमञ्च तृतीयकम् ५
उपगीतिर्द्वितीयार्धादुद्गीतिर्व्यत्ययाद्भवेत् ॥ १,२०८.४ ॥<br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे छन्दः शास्त्रे आर्यावृत्तादिछन्दोलक्षणनिरूपणंछन्दःसंज्ञापरिभाषानिरूपणं नामाष्टोत्तरद्विशततमोऽध्यायःनाम सप्तोत्तरद्विशततमोऽध्यायः
आर्यागीतिश्चान्तगुरुर्गोतिजातेश्च लक्षणम् ।
 
षट्कला विषमे चेत्स्युः समेऽष्टौ न निरन्तराः ।
समा पराश्रिता न स्याद्वैतालीये रलौ गुरुः ॥ १,२०८.५ ॥<br />
अन्तेर्यौ पूर्ववदिदमौपच्छन्दसिकं मतम् ॥ १,२०८.६ ॥<br />
भाद्गौ स्यादापातलिका ज्ञेयाथो दक्षिणान्तिका ।
पराश्रितो द्वितीयो लः पादेषु निखिलेष्वपि ॥ १,२०८.७ ॥<br />
उदीच्यवृत्तिरसमे प्राच्यवृत्तिस्तु युग्मके ।
सपञ्चमश्चतुर्थांशे युगपत्तौ प्रवृत्तकम् ॥ १,२०८.८ ॥<br />
उदीच्याद्यङ्घ्रिसंयोगाद्युग्मपादैकपादिका ।
चारुहासिन्ययुग्माङ्घ्रौ वैतालीयस्य संग्रहः ॥ १,२०८.९ ॥<br />
वक्त्रं नाद्यान्नसौ स्यातां चतुर्थाद्यगणो भवेत् ।
पथ्यावक्त्रं जेन समे विपरीतादिरन्यथा ॥ १,२०८.१० ॥<br />
उसमे नश्च चपला विपुला लघुसप्तमा ।
निखिले वा सैतवस्य म्रौ न्तौ चाब्धेस्तत्पूर्वकौ ॥ १,२०८.११ ॥<br />
षोडशलोऽचलधृतिर्मात्रासमकमुच्यते ॥ १,२०८.१२ ॥<br />
नवमलस्तथा गोऽन्त्यः जो न्लौवाथाम्बुधेर्यथा ।
विश्लोकः स्यात्तच्चतुष्कद्विगुणाद्वानवासिका ॥ १,२०८.१३ ॥<br />
बाणाष्टनवकेषु स्याल्लश्चित्रा षोडशात्मिका ।
सममात्रासमादिष्टं पदाकुलकमीरितम् ॥ १,२०८.१४ ॥<br />
वृत्तमात्रा विना वर्णैर्ला वर्णा गुरुभिर्विना ।
गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ १,२०८.१५ ॥<br />
अष्टाविंशातिला गन्ता प्रथमार्धे द्वितीयके ।
त्रिंशदस्यां शिखा गन्ता खञ्जातद्व्यत्ययाद्भवेत् ॥ १,२०८.१६ ॥<br />
षोडशानङ्गक्रीडा गा द्वात्रिंशच्चरमे च लाः ।
सप्तविंशातिला गन्ता दलयो रुचिरा द्वयोः ॥ १,२०८.१७ ॥<br />
मात्रावृत्तानि चोक्तानि वर्णवृत्तानि वच्मि वै ॥ १,२०८.१८ ॥<br />
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे छन्दः शास्त्रे आर्यावृत्तादिछन्दोलक्षणनिरूपणं नामाष्टोत्तरद्विशततमोऽध्यायः
</span></poem>