"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५२" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
१०८ श्रीहम्मीरमहाकाव्ये [सर्गः
{{RunningHeader|left= '''१०८]'''|center= '''श्रीहम्मीरमहाकाव्ये'''|right= '''[सर्गः'''}}
<poem>
सद्वंशजोपनतकोटिभूषणा संलीनसायकसमुल्लसद्गुणा । दृष्ट्वा परस्य समरे धनुर्लता वेश्येव कंपमतनिष्ठ कस्य न ॥ ५० ॥ कस्याप्यसिर्द्विरदकुंभमंडला त्पीखा भृशं समितिशोणितासवं । । उन्मत्ततां गत इवाशु विद्विषां वक्षःस्थलीमभिनिपेतिमान्मुहुः ॥ ५१ ॥ लूनेऽग्रजन्मनि पदद्वयेऽरिणा दंतावलस्य पततः क्षितौ किल । उत्तंभनाय निजमेव दंतयो र्युग्मं बभूव किमिवान्यदीदृशं ॥ ५२ ॥ प्रत्यर्थिमुक्तशरभिन्नपुष्करो लेभे न घातसमयेपि तां किल । अग्रे स्फुरंतमपहर्त्तुमक्षमा लेभे नषां प्रतिभटं करी व्यथां ॥ ५३ ॥ दख प्रहारमतिलाघवात्पुरः पृष्ठं श्रयत्यसकृदुद्भटे भटे । क्रुद्धो भ्रमन् समिति तज्जिघृक्षया वात्या विनोदमभजत्परो गजः ॥ ५४ ॥ भित्वाखिलांगमपि भूजुषेषुणा हत्वा करेणुमितरोभिपातुकं । वर्त्मेव हंसगमनाय तेनिवान् क्रौंचं पराशरसुतो गिरिं यथा ॥ ५५ ॥ कंस्यापि कुंडलितचापमंडलां-तर्वत्तिंवक्त्रकमलं बभौतमां । प्रत्यर्थिषु प्रेबिलश्चाणवृष्टये बिंब स्फुरत्परिधिशीतगोरिव ।। ५६ ॥द्वेधीकृतस्प सुभटस्य कस्यचि-त्सव्पेतरार्धमवलोक्थ वर्ष्मणः ।
सद्वंशजोपनतकोटिभूषणा संलीनसायकसमुल्लसद्गुणा ।
दृष्ट्वा परस्य समरे धनुर्लता वेश्येव कंपमतनिष्ठ कस्य न ॥ ५० ॥

कस्याप्यसिर्द्विरदकुंभमंडला त्पीत्वा भृशं समितिशोणितासवं ।
उन्मत्ततां गत इवाशु विद्विषां वक्षःस्थलीमभिनिपेतिवान्मुहुः ॥ ५१ ॥

लूनेऽग्रजन्मनि पदद्वयेऽरिणा दंतावलस्य पततः क्षितौ किल ।
उत्तंभनाय निजमेव दंतयो र्युग्मं बभूव किमिवान्यदीदृशं ॥ ५२ ॥

प्रत्यर्थिमुक्तशरभिन्नपुष्करो लेभे न घातसमयेपि तां किल ।
अग्रे स्फुरंतमपहर्त्तुमक्षमा लेभे वपां प्रतिभटं करी व्यथां ॥ ५३ ॥

दत्वा प्रहारमतिलाघवात्पुरः पृष्ठं श्रयत्यसकृदुद्भटे भटे ।
क्रुद्धो भ्रमन् समिति तज्जिघृक्षया वात्या विनोदमभजत्परो गजः ॥ ५४ ॥

भित्वाखिलांगमपि भूजुषेषुणा हत्वा करेणुमितरोभिपातुकं ।
वर्त्मेव हंसगमनाय तेनिवान् क्रौंचं पराशरसुतो गिरिं यथा ॥ ५५ ॥

कस्यापि कुंडलितचापमंडलां-तर्वत्तिंवक्त्रकमलं बभौतमां ।
प्रत्यर्थिषु प्रबलबाणवृष्टये बिंबं स्फुरत्परिधिशीतगोरिव ।। ५६ ॥

द्वेधीकृतस्प सुभटस्य कस्यचि-त्सव्येतरार्धमवलोक्य वर्ष्मणः ।
लब्धेाद्य शंभुरुमयाविनेत्यधा-वंतामरेशदयितो दिशोदिशः ॥ ५७ ॥
लब्धेाद्य शंभुरुमयाविनेत्यधा-वंतामरेशदयितो दिशोदिशः ॥ ५७ ॥
जज्ञे तदा रणभृतां च रक्षंसां यज्ञे मंहाहटभरः परस्परां । - एकॆ प्रथीयसितरामसृनदीं चक्रुः पराणि पपुरेव तत्क्षणात् ।। ५८ । । न: संख्यसंख्यविवरातिथीभव-द्वीरातिथेयकरणैरिवातुरे ।
द्वीपांतरं व्रजति तिग्मदीधितौ सैन्ये उभे अपि ततो विरेमतुः ॥ ५९ ॥ इति प्रथमदिनं


जज्ञे तदा रणभृतां च रक्षसां यज्ञे महाहटभरः परस्परां ।
द्वितीयादिनयुद्धम् :
एके प्रथीयसितरामसृन्नदीं चक्रुः पराणि पपुरेव तत्क्षणात् ।। ५८ ।
स्वप्रप्तसैगसमरैरनेकधा रात्रिं व्यतीत्य सुभटाः कथंचन l: , प्रातः पुनर्निजनिजाधिपाज्ञया संग्रामसीमनि मनो व्यनोदयन् ॥ ६०

न: संख्यसंख्यविवरातिथीभव-द्वीरातिथेयकरणैरिवातुरे ।
द्वीपांतरं व्रजति तिग्मदीधितौ सैन्ये उभे अपि ततो विरेमतुः ॥ ५९ ॥
इति प्रथमदिनं

'''द्वितीयादिनयुद्धम्''' :
स्वप्नप्तसंगसमरैरनेकधा रात्रिं व्यतीत्य सुभटाः कथंचन।
प्रातः पुनर्निजनिजाधिपाज्ञया संग्रामसीमनि मनो व्यनोदयन् ॥ ६०

</poem>