"ऋग्वेदः सूक्तं १०.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२०:
[http://puranastudy.000space.com/pur_index10/gravstut.htm ग्रावस्तुदोपरि टिप्पणी]
 
१०.९४.१ यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः। यदा अद्रयः एवं पर्वताः साकं - सह स्थित्यां कार्यं करिष्यन्ति, तदैव ते आशवः - आशु, क्षिप्रगत्यात्मकाः भविष्यन्ति। तदा ते इन्द्राय श्लोकं, घोषं भरिष्यन्ति। लौकिकार्थे अद्रि शब्दस्य ग्रहणं प्रस्तरसंज्ञात्मकं भवति। प्रस्तरहृदयं। पत्थरदिल। वैदिक-निघण्टु मध्ये अद्रिः एवं पर्वतः शब्दयोः वर्गीकरणं मेघनामेषु अस्ति। अद्रि। दॄ- विदारणे। व्यवहारे अयं घटति यत् कोपि गंभीरः शोकः नेत्रेषु अश्रूणां सर्जनं न करोति, तदा अकस्मात् कापि घटना, कोपि वचनं वज्रपातइव क्षोभति एवं अश्रूणां प्रवाहः भवति। वैदिक चिन्तना मध्ये अयं कल्पना अस्ति यत् मेघानां द्रावणं विद्युतैव भवति। वैद्युद्स्फुलिंगस्य जननं केन प्रकारेण भवेत्। अस्य उपायमस्ति यत् अद्रयः एवं पर्वताः साकं कार्यं कुर्युः। पुराणेषु अद्रयः - पर्वताः स्थाने नारद-पर्वतस्य नामधेयं प्रकटयति। कस्मिंश्चित् स्थाने नारदपर्वतौ अन्योन्यस्य दोषं गणयन्ति, परस्परं शपन्ति। अन्यस्थाने ते परस्परं सहयोगं कुर्वन्ति। नारदस्य प्रसिद्धिः भक्तिभावे अस्ति, अतएव पर्वतस्य प्रवृत्तिः ज्ञानात्मकं भवितुं शक्यते।
१०.९४.१ यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः। अद्रयः - अज्ञातं पातकं शुष्कं ज्ञातं चार्द्रमुदाहृतम् ।।
भाव्यं वाप्यथवातीतं वर्तमानं वदस्व नः ।। वह्निना केन तद्भस्म भवेदेतन्मतं मम ।। - नारदपुराणम् [[नारदपुराणम्- उत्तरार्धः/अध्यायः १|२.१.५]]। अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम् ।। आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान्। - पद्मपुराणम् [[पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११४|६.११४.२२]]। अद्रिरसि श्लोककृत् - काठक संहिता १.५
१०.९४.१ यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः। अद्रयः - अज्ञातं पातकं शुष्कं ज्ञातं चार्द्रमुदाहृतम् ।।
 
भाव्यं वाप्यथवातीतं वर्तमानं वदस्व नः ।।
 
वह्निना केन तद्भस्म भवेदेतन्मतं मम ।। - नारदपुराणम् [[नारदपुराणम्- उत्तरार्धः/अध्यायः १|२.१.५]]।
 
ज्ञानप्राप्त्या स्वपापानां, दोषाणां अन्वेषणं सर्वाधिकं कठिनं कार्यमस्ति। एवं यावत् स्वपापानां ज्ञानं न भवेत्, तावत् अद्रेः द्रावणं न भविष्यति, आर्द्रा स्थितिः न भविष्यति। अस्यां स्थित्यां भगवत्कृपा एव कल्याणकारी अस्ति।
 
अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम् ।।
 
आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान्। - पद्मपुराणम् [[पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११४|६.११४.२२]]।
 
अद्रिरसि श्लोककृत् - काठक संहिता १.५
 
[http://www.angelfire.com/indie/vedastudy/pur_index17/pva9.htm पर्वतोपरि पौराणिकाः संदर्भाः एवं टिप्पणी]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९४" इत्यस्माद् प्रतिप्राप्तम्