"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५४" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
११० श्रीहम्मीरमहाकाव्ये [सर्गः
{{RunningHeader|left= '''११०'''|center= '''श्रीहम्मीरमहाकाव्ये '''|right= '''[सर्गः'''}}
<poem>
कस्याप्यपाकृतगणोन्नमार्गणो लक्षाय धावति तदा स्म धावतु । कॊटिद्वये सति ननाम् यद्बनुः सद्वंशजस्य न तदस्य सांप्रतं ।। ७४ ।। ज्योतिर्मयीभिरिह मूर्तिभी रणे व्याप्तेभितोपि गगने समित्कृतां । नालक्षि दैवतगणैरपि क्षणं व्यक्तं सहस्रकिरणस्य मंडलं ॥ ७५ ॥ क्रेधारुणेक्षणरुचीचयाचितं कस्यापि कृष्टमरुचत् धनूरणे । कुंडं हविर्भुज इव स्फुरञ्जय-श्रीकृष्टयेऽरिपुपशून् जुहूषतः ॥ ७६ ॥ क्रोधप्रधावितरथांघ्रिमर्दनात् व्युव्यत्करंकसविकाशशब्दितैः । जीवत्यहो मयि कथं भ्र'मंयमी इत्यन्वशेत पतितः किंलेतरः ।। ७७ ॥ कुर्वद्भिरन्विह रणे पलायितान् धावद्रथस्खलनतां पदेपदे । वीरेर्जहे न बिरुदं पलायितप्राकार इत्यनुगतं मृतैरपि ॥ ७८ ।। संग्रामसंगमविनोदिवारण-प्रोक्षिप्तवीरवृतिलोलचेतसां । स्वर्योषितामपि तदा परस्परा माविर्बभूव दिवि दारुणो रणः ॥ ७९ ।। प्रागेव मास्म सुरवल्लभा अमुं वृण्वन्निति स्फुरितवॆगविस्तराः । । आलिंग्य वल्लभमपातुमप्युरं स्तन्व्यशश्वितां प्रविविशुर्भुजाभृतां ।। ८० ।। छत्रैः सितांबूजमयीव कुत्रचित् कुत्रापि पल्लवमयीव प्राणिभिः । कुत्रापि शैवलमयींव कुंतलै र्भ्रष्टै र्बभौ रणभूतां रणावनिः ॥ ८१ ॥ शस्त्रप्रहारभूशजातमूर्च्छया स्वारोहकेषु पतितेषु भूतले । , हेषारवैः समिति जातगौरवै दुःखाद्विलापमिव वाजिनो व्यधुः ॥ ८२॥ द्विट्कुंभिकुंभविनिपातिमौक्तिक-श्रेणिप्ररूढरुचिराजिभू रभात् । वीरश्रियं प्रपरिरभ्य दोषमतां शय्येव पुष्पखचिता सुषुप्सतां ॥ ८३ ॥ वीरैर्निहत्य विनिपातिता रण-क्षोणौ बभुः, करिवराः पदेपदे । तेतोः कृते हनुमतैव चालिताः शैला इवार्धपथ उज्झिता भरात्॥८४ ।। जग्मुर्मूर्तिं दशशतानि भटां इहेति जल्पन्निवाऽतत करद्वितयांगुलीभिः। । नृयक्रियामभजतैकतरःप्रवीरः काबंधिही महितवीरविलूनमौलिः॥८५॥

इति तिरस्कृतभारतसारते रणभरे स्फुरिते दिवसद्वयीं। दिनकंरः प्रतिबकुमिवावधि चरमभूमिधराम्रमसेवत ॥ ४९ ॥
कस्याप्यपाकृतगणोन्नमार्गणो लक्षाय धावति तदा स्म धावतु ।
कोटिद्वये सति ननाम् यद्धनुः सद्वंशजस्य न तदस्य सांप्रतं ।। ७४ ।।

ज्योतिर्मयीभिरिह मूर्तिभी रणे व्याप्तेभितोपि गगने समित्कृतां ।
नालक्षि दैवतगणैरपि क्षणं व्यक्तं सहस्रकिरणस्य मंडलं ॥ ७५ ॥

क्रेधारुणेक्षणरुचीचयाचितं कस्यापि कृष्ठमरुचत् धनूरणे ।
कुंडं हविर्भुज इव स्फुरञ्जय-श्रीकृष्टयेऽरिपुपशून् जुहूषतः ॥ ७६ ॥

क्रोधप्रधावितरथांघ्रिमर्दनात् व्युव्यत्करंकसविकाशशब्दितैः ।
जीवत्यहो मयि कथं भ्रमंत्यमी इत्यन्वशेत पतितः किलेतरः ।। ७७ ॥

कुर्वद्भिरन्विह रणे पलायितान् धावद्रथस्खलनतां पदेपदे ।
वीरेर्जहे न बिरुदं पलायितप्राकार इत्यनुगतं मृतैरपि ॥ ७८ ।।

संग्रामसंगमविनोदिवारण-प्रोक्षिप्तवीरवृतिलोलचेतसां ।
स्वर्योषितामपि तदा परस्परा माविर्बभूव दिवि दारुणो रणः ॥ ७९ ।।

प्रागेव मास्म सुरवल्लभा अमुं वृण्वन्निति स्फुरितवेगविस्तराः । ।
आलिंग्य वल्लभमपातुमप्युर स्तन्व्यशश्वितां प्रविविशुर्भुजाभृतां ।। ८० ।।

छत्रैः सितांबुजमयीव कुत्रचित् कुत्रापि पल्लवमयीव पाणिभिः ।
कुत्रापि शैवलमयींव कुंतलै र्भ्रष्टै र्बभौ रणभूतां रणावनिः ॥ ८१ ॥

शस्त्रप्रहारभृशजातमूर्च्छया स्वारोहकेषु पतितेषु भूतले ।
हेषारवैः समिति जातगौरवै र्दुःखाद्विलापमिव वाजिनो व्यधुः ॥ ८२॥

द्विट्कुंभिकुंभविनिपातिमौक्तिक-श्रेणिप्ररूढरुचिराजिभू रभात् ।
वीरश्रियं प्रपरिरभ्य दोषमतां शय्येव पुष्पखचिता सुषुप्सतां ॥ ८३ ॥

वीरैर्निहत्य विनिपातिता रण-क्षोणौ बभुः करिवराः पदेपदे ।
सेतोः कृते हनुमतैव चालिताः शैला इवार्धपथ उज्झिता भरात्॥८४ ।।

जग्मुर्मूर्तिं दशशतानि भटां इहेति जल्पन्निवाऽतत करद्वितयांगुलीभिः। ।
नृयक्रियामभजतैकतरःप्रवीरः काबंधिकी महितवीरविलूनमौलिः॥८५॥

इति तिरस्कृतभारतसारते रणभरे स्फुरिते दिवसद्वयीं।
दिनकंरः प्रतिवक्तुमिवावधिं चरमभूमिधराम्रमसेवत ॥ ८६ ॥