"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५५" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''१२]'''|center= '''द्वितीयदिनयुद्धम् '''|right= '''१११'''}}
१२ ।। द्वितीयदिनयुद्धम १११
<poem>


शौर्येण प्रतिपक्षपक्षहृदयं स्वस्वामिभक्तव्रतै
शौर्येण प्रतिपक्षपक्षहृदयं स्वस्वामिभक्तव्रतै
श्वेतांसि स्वविभोरसिप्रहृतिभिर्द्विट्कुभिकुंभानपि |
श्वेतांसि स्वविभोरसिम्तिप्रहृतिभिर्द्विद्कुभिकुंभानपि | अंगैरंगणमाहवस्य विलसत्कीर्या च लोकवयीं वीरा व्यानशिरेऽव योद्धृविसरश्रेयस्करे संगरे ॥ ८७ ॥ एतस्मिन्समरे वीरा यवनानां महौजसः। पंचाशीतिसहस्राणि यमावासमयासिषुः ।। ८८ ।। 'म्लेंच्छानामथ दोष्मतामधीशितारावादत्तावधिकालपालनात्तचित्तौ । वीरेंद्रान्कथमप्यमून्निवार्य युद्वात् भेजाते शिबिरं निजं निजं रयेण ॥ ८९ ॥ इति श्रीजयसिंह्० वीरांके दिनद्वयसंग्रामवर्णनोनाम द्वादशः सर्गः ।। ,
अंगैरंगणमाहवस्य विलसत्कीर्या च लोकत्रयीं
अथ त्रयोदशः सर्गः
वीरा व्यानशिरेऽव योद्धृविसरश्रेयस्करे संगरे ॥ ८७ ॥
अन्यदाथ क्षमानाथः स्फारंशृंगारभासुरः

अलंचकार शृंगारचंचरीं चतुराशयः ॥ १ ॥ निरीक्ष्य सहसा यत्रं भोभ्रांत्या स्फाटिकीः शिलाः । उत्संबभार वस्त्राणि प्रक्मूयनभयानकः ।। २ ।। रंभा ग्रावोद्ववा यत्र वीक्ष्य साक्षाज्जनं स्मरन् । फलेभ्यः स्पृहयन्नुच्चै र्नैकशः करमक्षिपत् ।। ३ ।। यत्र स्तंभेष्वराजंत विचित्राः शालभंजिकाः । । देव्यो नृदेवमालोक्य तद्गुणैस्तंभिता इव ।। ४ ।। यत्रोत्कृत्तेषु पद्मेषु सिस्वादयिषवो मधु । भृंगा निपत्य व्यर्थत्वात् हियेव शितितामगुः ॥५॥
एतस्मिन्समरे वीरा यवनानां महौजसः।
पंचाशीतिसहस्राणि यमावासमयासिषुः ।। ८८ ।।

म्लेंच्छानामथ दोष्मतामधीशितारावादत्तावधिकालपालनात्तचित्तौ ।
वीरेंद्रान्कथमप्यमून्निवार्य युद्धात् भेजाते शिबिरं निजं निजं रयेण ॥ ८९ ॥

इति श्रीजयसिंह्० वीरांके दिनद्वयसंग्रामवर्णनोनाम द्वादशः सर्गः ।।
</poem>

'''अथ त्रयोदशः सर्गः'''

<poem>
अन्यदाथ क्षमानाथः स्फारशृंगारभासुरः
अलंचकार शृंगारचंचरीं चतुराशयः ॥ १ ॥

निरीक्ष्य सहसा यत्रं भोभ्रांत्या स्फाटिकीः शिलाः ।
उत्संबभार वस्त्राणि प्रक्मूयनभयानकः ।। २ ।।

रंभा ग्रावोद्भवा यत्र वीक्ष्य साक्षाज्जनं स्मरन् ।
फलेभ्यः स्पृहयन्नुच्चै र्नैकशः करमक्षिपत् ।। ३ ।।

यत्र स्तंभेष्वराजंत विचित्राः शालभंजिकाः । ।
देव्यो नृदेवमालोक्य तद्गुणैस्तंभिता इव ।। ४ ।।

यत्रोत्कृत्तेषु पद्मेषु सिस्वादयिषवो मधु ।
भृंगा निपत्य व्यर्थत्वात् हियेव शितितामगुः ॥५॥

यत्र स्फाटिकपांचाल्या--स्येष्वब्जाध्याश्रितालिषु।
यत्र स्फाटिकपांचाल्या--स्येष्वब्जाध्याश्रितालिषु।
चकोराः शशभृद्दीक्षा‌--श्रद्दामह्यप्यपूपुरन् ॥६॥
चकोराः शशभृद्वीक्षा‌--श्रद्धामह्यप्यपूपुरन् ॥६॥

। यत्कुट्टिमे पदपांता-रुणिमपतिबिंबनात् ।
। यत्कुट्टिमे पदप्रांता-रुणिमप्रतिबिंबनात् ।
। रक्तं क्षैममिवास्तीर्णं पदन्यासाय भूभृतः ।। ७ ।
। रक्तं क्षौममिवास्तीर्णं पदन्यासाय भूभृतः ।। ७ ।
</poem>