"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५६" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''११२''' |center= '''श्रीहम्मीरमहाकाव्ये''' |right= ['''[सर्गः'''}}
{{RunningHeader|left= '''११२''' |center= '''श्रीहम्मीरमहाकाव्ये''' |right= ['''[सर्गः'''}}
<poem>
<poem>
स्फारकर्पूरपारीकं चंदनक्षोमेदुरं।
स्फारकर्पूरपारीकं चंदनक्षोदमेदुरं।
मृगनाभिस्फुरनाभि पदंगणमराजत ।। ८ ||
मृगनाभिस्फुरन्नाभि पदंगणमराजत ।। ८ ||


नृपोरस्थेंद्रनीलाश्म-दाम यत्स्फठिकाश्मसु ।
नृपोरस्थेंद्रनीलाश्म-दाम यत्स्फठिकाश्मसु ।
निरीक्ष्य बिंबितं सर्प-भ्रांत्या लोकाश्रयकंपिरे || ९ ||
निरीक्ष्य बिंबितं सर्प-भ्रांत्या लोकाश्वकंपिरे || ९ ||


अधो निबद्धभूभाग-प्रतिबिंबिस्वतामिषात् ।
अधो निबद्धभूभाग-प्रतिबिंबिस्वतामिषात् ।
पङ्क्तिः १६: पङ्क्तिः १६:
व्यक्ततामभजत्तत्र परमात्मा गुणैरिव ।। १२ ।।
व्यक्ततामभजत्तत्र परमात्मा गुणैरिव ।। १२ ।।


मार्दगिका मृदंगानि वीणामपि च वैणिकाः ।
मार्दंगिका मृदंगानि वीणामपि च वैणिकाः ।
अपि वैणविक वेणुं यथातालमवीवदन्ं ॥ १३ ॥
अपि वैणविका वेणुं यथातालमवीवदन्ं ॥ १३ ॥


रणद्वेणुझणत्कारा-नुकारिप्रसरत्स्वराः ।
रणद्देणुझणत्कारा-नुकारिप्रसरस्वराः ।
गायना वीरहम्मीरकीर्तिस्फूत्तिंगामिषुः ।। १४ ।।
गायना वीरहम्मीरकीर्तिस्फूत्तिंगासिषुः ।। १४ ।।


मिथोपि स्पर्धया वर्धमानखादिव संयते ।
मिथोपि स्पर्धया वर्धमानत्वादिव संयते ।
दृढं चोलांतरीयाभ्यां स्तनश्रेणीप्रबिभ्रती ॥ १५ ॥
दृढं चोलांतरीयाभ्यां स्तनश्रेणीप्रबिभ्रती ॥ १५ ॥
वपुर्बल्लिविलासेन मूर्छयंतीवः कामिनः। विभिर्विशेषकं
वपुर्वल्लिविलासेन मूर्छयंतीवः कामिनः। विभिर्विशेषकं
कूणिताक्षप्रपातनोज्जीवयंतीव मन्मथं ॥ १६ ॥
कूणिताक्षप्रपातेनोज्जीवयंतीव मन्मथं ॥ १६ ॥


प्रविश्य तत्र सभ्यानां मनसीव प्रमोदिनी ।
प्रविश्य तत्र सभ्यानां मनसीव प्रमोदिनी ।
प्रनृता नर्तितुं धारा देवी सोपश्य नर्तकी ।। १७ ।।
प्रवृत्ता नर्तितुं धारा देवी सोत्पश्य नर्तकी ।। १७ ।।


तस्या लास्येन वेलंती रेजिरे पाणिपल्लवाः |
तस्या लास्येन वेल्लंती रेजिरे पाणिपल्लवाः |
मोहनद्रतते कामं स्फुरंतः पंल्लवा इव ॥ ९८
मोहनव्रततेः कामं स्फुरंतः पल्लवा इव ॥ १८


गोलकत्रितयोच्छाल-च्छलेन भुवनत्रयीं ।
गोलकत्रितयोच्छाल-च्छलेन भुवनत्रयीं ।