"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५७" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ११: पङ्क्तिः ११:


अंगहारतयाहार-लता तस्यास्तनाग्रत: ।
अंगहारतयाहार-लता तस्यास्तनाग्रत: ।
रराज बिसवल्लीव चक्रचंच्वग्नसंस्थिता ॥ २४ ॥
रराज बिसवल्लीव चक्रचंच्वग्रसंस्थिता ॥ २४ ॥


लास्येन धनुषीवास्याः पश्चाद्वपुषि संनते ।
लास्येन धनुषीवास्याः पश्चाद्वपुषि संनते ।
पङ्क्तिः १७: पङ्क्तिः १७:


सभ्यानामसकृत्तस्यां दृष्टिरापादमस्तकं ।
सभ्यानामसकृत्तस्यां दृष्टिरापादमस्तकं ।
चक्रेवरोहमारोहं बतयां वानरी यथा ।। २६ ।।
चक्रेवरोहमारोहं व्रतत्यां वानरी यथा ।। २६ ।।


तांडवं निर्मिमाणेति सा तालत्रुटनक्षणे ।
तांडवं निर्मिमाणेति सा तालत्रुटनक्षणे ।
अधस्थाय शकेंद्राय पश्वाद्भागमदीदृशत् ॥ ९७
अधस्थाय शकेंद्राय पश्वाद्भागमदीदृशत् ॥ २७


शकेशस्तेन दूनात्मा सभाध्यक्षमदो वदत् ।
शकेशस्तेन दूनात्मा सभाध्यक्षमदो वदत् ।
धनुर्धरः स कोप्यस्ति वेध्यमेनां तनोतेि यः ॥ २८ ॥
धनुर्धरः स कोप्यस्ति वेध्यमेनां तनोति यः ॥ २८ ॥


अवदत्सोदरो राजन् गुप्तौ क्षिप्तोस्ति यः पुरा ।
अवदत्सोदरो राजन् गुप्तौ क्षिप्तोस्ति यः पुरा ।
उडुानसिंहस्तं हिखा नान्येनात्र प्रभूयते ॥ २९ ।।
उडुानसिंहस्तं हित्वा नान्येनात्र प्रभूयते ॥ २९ ।।


सद्यः शकेशोथानाय्य भंत्का निगड़संचयं ।
सद्यः शकेशोथानाय्य भंत्का निगड़संचयं ।
द्विधापि नेह्रदानेन तं सज्जांगमचीकरत् ।। ३० ।।
द्विधापि स्नेहदानेन तं सज्जांगमचीकरत् ।। ३० ।।


ततः स सज्जीभूतांगो ऽनन्यसाधारणं धनुः ।
ततः स सज्जीभूतांगो ऽनन्यसाधारणं धनुः ।
आदायान्हाय तां पापो विव्याध व्याधवन्मृग्रीं ॥ ३१ ॥
आदायान्हाय तां पापो विव्याध व्याधवन्मृगीं ॥ ३१ ॥


मूर्छामतुच्छामृच्छंती बाणघातेन तेन सा ।
मूर्छामतुच्छामृच्छंती बाणघातेन तेन सा ।
उपत्यकायां न्यपत द्दिवो विदुदिव च्युता ॥ ३२ ॥
उपत्यकायां न्यपत द्दिवो विद्युदिव च्युता ॥ ३२ ॥


नृपादयस्ततो लोकाः क्षणं वैलक्ष्यलक्षिताः ।
नृपादयस्ततो लोकाः क्षणं वैलक्ष्यलक्षिताः ।