"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१५९" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left= '''१३''' |center= '''दर्षाकालवर्णनम्''' |right= '''११५'''}}
{{Running Header|left= '''१३]''' |center= '''वर्षाकालवर्णनम्''' |right= '''११५'''}}
<poem>
<poem>
शकाधीशः शकैरेतां सुरंगां यैरचीखनत् ।
शकाधीशः शकैरेतां सुरंगां यैरचीखनत् ।
पङ्क्तिः ११: पङ्क्तिः ११:


दिवानिशं स योगीवा–शेषसौख्यपराङ्मुखः ।
दिवानिशं स योगीवा–शेषसौख्यपराङ्मुखः ।
दृष्टिमेकां ददौ दुर्गे परां च क्षितिमंङले ॥ ५० ॥
दृष्टिमेकां ददौ दुर्गे परां च क्षितिमंडले ॥ ५० ॥


दुर्गाग्रहणदुःखाग्निप्लुष्ठमस्याथ मानसं ।
दुर्गाग्रहणदुःखाग्निप्लुष्ठमस्याथ मानसं ।
प्रसेक्तुमिव पाथोदः प्रोन्ननाम नभॊंगणे ।। ५१ ।।
प्रसेक्तुमिव पाथोदः प्रोन्ननाम नभोंगणे ।। ५१ ।।


बर्हिणो व्यदधन्केका उन्नीयोन्नीय कंधरां ।
बर्हिणो व्यदधन्केका उन्नीयोन्नीय कंधरां ।
पङ्क्तिः ३७: पङ्क्तिः ३७:
वियोगिनीनां लावण्यं जगालेति किमद्भुतं ।। ५८ ।
वियोगिनीनां लावण्यं जगालेति किमद्भुतं ।। ५८ ।


शंभो: परिभवात्त्यक्त-मधुचापोऽधुंना स्मरः ।
शंभो: परिभवात्त्यक्त-मधुचापोऽधुना स्मरः ।
वर्षासखस्ताडिब्दंभा दासिश्रममिवातनोत् ॥५९॥
वर्षासखस्ताडिब्दंभा दासिश्रममिवातनोत् ॥५९॥
</poem>
</poem>