"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६१" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left='''१३'''|center='''रतिपालशकर्सवादः'''|right='''११७'''}}
{{RunningHeader|left='''१३]'''|center='''रतिपालशकसंवादः'''|right='''११७'''}}
<poem>
<poem>


::: अपवार्य सभास्तारान् भ्रातृमात्रद्वितीयक्रः
::: अपवार्य सभास्वारान् भ्रातृमात्रद्वितीयकः
::: रतिपालं जगाँदैष विस्तार्याग्रे सिचेौचलं ॥ ७३ ॥
::: रतिपालं जगादैष विस्तार्याग्रे सिचोंचलं ॥ ७३ ॥


::: अल्लावदीन इत्याख्यः सोहं शककुलाधिपः ।
::: अल्लावदीन इत्याख्यः सोहं शककुलाधिपः ।
पङ्क्तिः ९: पङ्क्तिः ९:


::: इदानीमस्वसात्कृत्वा यदि दुर्गं व्रजाम्यदः ।
::: इदानीमस्वसात्कृत्वा यदि दुर्गं व्रजाम्यदः ।
::: ज्वलदग्न्युप्तवल्लीव तन्मे कीर्ति: कियञ्चिरं ॥ ७५ ॥
::: ज्वलदग्न्युप्तवल्लीव तन्मे कीर्ति: कियच्चिरं ॥ ७५ ॥


::: स्वसात्कर्तुं बलेनैतत्सहस्राक्षोपि न क्षमः ।
::: स्वसात्कर्तुं बलेनैतत्सहस्राक्षोपि न क्षमः ।
::: परं भाग्यात् त्वमायासीः सिद्वमस्मत्तसमीहितं ॥ ७६ ॥
::: परं भाग्यात् त्वमायासीः सिद्धमस्मत्समीहितं ॥ ७६ ॥


::: तद्यतस्व तथा तूर्णं यथा स्यां सत्यसंगरः ।
::: तद्यतस्व तथा तूर्णं यथा स्यां सत्यसंगरः ।
::: एतद्राज्यं तवैवास्तु जयेच्छुः केवलं त्वंहं ॥ ७७ ॥
::: एतद्राज्यं तवैवास्तु जयेच्छुः केवलं त्वहं ॥ ७७ ॥


::: दुराचारो यदाचारो माया यत्सहचारिणी ।
::: दुराचारो यदाचारो माया यत्सहचारिणी ।
::: अनृतं यत्पदं न्यासाः क्रोधो यत्पारिपार्श्वकः ॥ ७८ ॥
::: अनृतं यत्पदं न्यासाः क्रोधो यत्पारिपार्श्वकः ॥ ७८ ॥


::: अत्रांतरे कलेिर्नाम लोभं कृत्वा तमग्नतः
::: अत्रांतरे कलिर्नाम लोभं कृत्वा तमग्रतः
::: विविशे रतिपालस्य मनोदुर्गं सुदुर्ग्रहं ॥ ७९ ॥ युग्मं
::: विविशे रतिपालस्य मनोदुर्गं सुदुर्ग्रहं ॥ ७९ ॥ युग्मं


पङ्क्तिः २७: पङ्क्तिः २७:


::: अंतरंतःपुरं नीत्वा शकेशस्तमभेजयत् ।
::: अंतरंतःपुरं नीत्वा शकेशस्तमभेजयत् ।
::: अपीप्यत्तद्भगिन्या च प्रतीत्यै मदिरांमपि ॥ ८१ ॥
::: अपीप्यत्तद्भगिन्या च प्रतीत्यै मदिरामपि ॥ ८१ ॥


::: प्रतिश्रुत्य शकेशोक्तं ततः सर्वं स दुर्मतिः।
::: प्रतिश्रुत्य शकेशोक्तं ततः सर्वं स दुर्मतिः।
::: विरोधोद्भोधितीर्वाचो गत्वा राज्ञे न्यंरूपयत् ॥ ८२ ॥
::: विरोधोद्बोधितीर्वाचो गत्वा राज्ञे न्यंरूपयत् ॥ ८२ ॥


::: देवाहंकारलंकेंशो निजगाद शकेश्वरः ।
::: देवाहंकारलंकेशो निजगाद शकेश्वरः ।
::: हम्मीरः किमयं मूढः पुत्रीं मे न प्रयच्छति ॥ ८३ ॥
::: हम्मीरः किमयं मूढः पुत्रीं मे न प्रयच्छति ॥ ८३ ॥


::: यद्वा मादादसौ किं त्व--ल्लाववेंदीनोस्मि नो तदा ।
::: यद्वा मादादसौ किं त्व--ल्लावदीनोस्मि नो तदा ।
::: पुत्रीमयच्छतोमुष्यं नोददे यदि वल्लभाः ।। ૮૪ ॥
::: पुत्रीमयच्छतोमुष्यं नाददे यदि वल्लभाः ।। ૮૪ ॥


::: किं जातं यद्यगुर्वीरा भूयांसोपि पंरासुतां
::: किं जातं यद्यगुर्वीरा भूयांसोपि परासुतां
::: किं द्वित्रिपदभंगेपि खर्जूरो याति खंजतां ॥ ८५ ॥
::: किं द्वित्रिपदभंगेपि खर्जूरो याति खंजतां ॥ ८५ ॥