"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६२" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ५: पङ्क्तिः ५:


::: त्वरे प्रयाहि यत्कर्त्ता कर्तां तद्भविता ध्रुवं ।
::: त्वरे प्रयाहि यत्कर्त्ता कर्तां तद्भविता ध्रुवं ।
::: भर्त्सनापरमेवं तं निर्भर्त्स्यहमपीयिवान् ॥ ८७ ॥
::: भर्त्सनापरमेवं तं निर्भर्त्स्याहमपीयिवान् ॥ ८७ ॥


::: विशंके रणमल्लोसौ रुष्टः केनापि हेतुना ।
::: विशंके रणमल्लोसौ रुष्टः केनापि हेतुना ।
पङ्क्तिः १४: पङ्क्तिः १४:


::: त्वरयित्वेति भूकांतं रणमल्लानुरंजने ।
::: त्वरयित्वेति भूकांतं रणमल्लानुरंजने ।
::: वीरमँ निकषाभूय रतिपालो विनिर्ययौ ॥ ९० ॥
::: वीरम्ं निकषाभूय रतिपालो विनिर्ययौ ॥ ९० ॥


::: तदा चास्य मुखाद्गन्धः प्रसंसार भदोद्भव।
::: तदा चास्य मुखाद्गन्धः प्रसंसार मदोद्भव।
::: अंगादन्यप्रियाश्लेषसंशीत्वर्या इवानिलः ॥ ९१ ॥
::: अंगादन्यप्रियाश्लेषसंशीत्वर्या इवानिलः ॥ ९१ ॥


::: दाक्ष्यात् विज्ञायते नैनं संगतं शत्रुभूपतेः ।
::: दाक्ष्यात् विज्ञायते नैनं संगतं शत्रुभूपतेः ।
::: नृपं विज्ञापयामास वीरमो रहति स्थितं ॥ ९९
::: नृपं विज्ञापयामास वीरमो रहसि स्थितं ॥ ९२


::: निर्यतोस्य मुखाद्राजन् मदगंधस्तथा ययौ ।
::: निर्यतोस्य मुखाद्राजन् मदगंधस्तथा ययौ ।
::: जाने मयैष पापीयान्निश्चितं संगतेो द्विषः॥ ९३ ॥
::: जाने मयैष पापीयान्निश्चितं संगतो द्विषः॥ ९३ ॥


::: कुलं शीलं मतिलज्जाऽभिमानः स्वामिभक्तता ।
::: कुलं शीलं मतिर्लज्जाऽभिमानः स्वामिभक्तता ।
::: सत्यं शौचं च न क्वापि जृंभते मद्यपायिनि ॥ ९४ ॥
::: सत्यं शौचं च न क्वापि जृंभते मद्यपायिनि ॥ ९४ ॥


पङ्क्तिः ३१: पङ्क्तिः ३१:
::: मद्यं विशेष्यते यस्मादस्मात्संपद्यते त्रयं ॥ ९५ ॥
::: मद्यं विशेष्यते यस्मादस्मात्संपद्यते त्रयं ॥ ९५ ॥


::: तथा हि स ऋषिः पीला मधु वेश्यामरीरमत् ।
::: तथा हि स ऋषिः पीत्वा मधु वेश्यामरीरमत् ।
::: असिस्वदश्च गेीमांसं लैिगंभंगमरीरचत् ॥ ९६ ॥
::: असिस्वदश्च गोमांसं लैिगंभंगमरीरचत् ॥ ९६ ॥


::: असिसात् क्रियत स्वामिंस्ततॊ यद्येवमेव तत् ।
::: असिसात् क्रियते स्वामिंस्ततो यद्येवमेव तत् ।
::: स शकेशो निष्फलांभः सद्यस्तहिं प्रयात्यसैों ॥ ९७ ॥
::: स शकेशो निष्फलांभः सद्यस्तर्हि प्रयात्यसौ ॥ ९७ ॥


::: वाचमाचम्प तस्येत्थं विश्रम्य क्षणमायतौ ।
::: वाचमाचम्प तस्येत्थं विश्रम्य क्षणमायतौ ।