"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६३" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:


<poem>
<poem>
::: उदेति काले कमिश्रियत्प्रतीच्यामपि भास्करः ।
::: उदेति काले कस्मिंश्चित्प्रतीच्यामपि भास्करः ।
::: भज्यमानं परं दुर्गं न तिष्ठेदिति मे मतिः ॥ ९९ ॥
::: भज्यमानं परं दुर्गं न तिष्ठेदिति मे मतिः ॥ ९९ ॥


पङ्क्तिः ९: पङ्क्तिः ९:


::: ध्रुवं सपरिवारोपि दुर्मतिर्विभुरेष नः ।
::: ध्रुवं सपरिवारोपि दुर्मतिर्विभुरेष नः ।
::: यदेवमविमृश्यैव रतिपालं प्रजघ्निवान१०९
::: यदेवमविमृश्यैव रतिपालं प्रजघ्निवान्१०१


::: जीवयत्यत्र दुर्गेस्मिन् विलसंतीति किं शकाः ।
::: जीवयत्यत्र दुर्गेस्मिन् विलसंतीति किं शकाः ।
::: पारींद्रे सति किं तस्य गुहायां कोपि दीव्यति ॥ १०२ ॥
::: पारींद्रे सति किं तस्य गुहायां कोपि दीव्यति ॥ १०२ ॥


::: हनूमदयनं यद्व दभविष्यञ्जितेऽमुना
::: हनूमदयनं यद्व दभविष्यज्जितेऽमुना
::: हतेत्र भविता तद्व द्रतिपालायनं क्षितौ ॥ ९०६
::: हतेत्र भविता तद्व द्रतिपालायनं क्षितौ ॥ १०३


::: विरम्यतां तदेतस्मा द्भाव्यमस्ति यदस्तु तत् ।
::: विरम्यतां तदेतस्मा द्भाव्यमस्ति यदस्तु तत् ।
::: रावणादिभिरप्युग्रै र्न भाव्यं रुरुधे यतः ॥ १०४ ॥
::: रावणादिभिरप्युग्रै र्न भाव्यं रुरुधे यतः ॥ १०४ ॥


::: उक्त्वेति विरते राज्ञेि प्रससार पुरांतरे ।
::: उक्त्वेति विरते राज्ञि प्रससार पुरांतरे ।
::: वार्ता नृपं शकाधीशो यत्पुत्रीमेव पाचते ॥ ९०५
::: वार्ता नृपं शकाधीशो यत्पुत्रीमेव पाचते ॥ १०५


::: इतश्व राजपत्नीभि रनुशास्य प्रणोदिता ।
::: इतश्व राजपत्नीभि रनुशास्य प्रणोदिता ।
::: पुत्री देवत्वदेवीति नत्वा भूपं व्यजिज्ञपत् ॥ १०६ ॥
::: पुत्री देवल्लदेवीति नत्वा भूपं व्यजिज्ञपत् ॥ १०६ ॥


::: हाहा तात मदर्थ किं राज्यं विप्लावयस्यदः ।
::: हाहा तात मदर्थं किं राज्यं विप्लावयस्यदः ।
::: किं कीलिकार्थं प्रासादं प्रपातयति कश्चन ॥ १०७ ॥
::: किं कीलिकार्थं प्रासादं प्रपातयति कश्चन ॥ १०७ ॥


पङ्क्तिः ३५: पङ्क्तिः ३५:
::: तत्काचखंडदानेन रक्षा चिंतामणेर्न किं ॥ १०९ ॥
::: तत्काचखंडदानेन रक्षा चिंतामणेर्न किं ॥ १०९ ॥


::: परासोस्र्यन्नं कुत्रापि जीवति तनुंज्ञां वरं ।
::: परासोर्यन्नं कुत्रापि जीवति तनुंज्ञां वरं ।
::: दृष्ठाहि पुनरावृतिर्जीवतां न गतायुषां ॥ ११० ॥
::: दृष्टाहि पुनरावृतिर्जीवतां न गतायुषां ॥ ११० ॥


::: नीतिः स्वहितमालोच्य व्ययं कुर्याद्विचक्षणः ।
::: नीतिः स्वहितमालोच्य व्ययं कुर्याद्विचक्षणः ।