"पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६४" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ५: पङ्क्तिः ५:


::: त्यजेदेकं कुलस्यार्थे नीतिरित्याह वाक्पतिः ।
::: त्यजेदेकं कुलस्यार्थे नीतिरित्याह वाक्पतिः ।
::: त्रातुमावर्धेत क्ष्मां मां ददतस्तव का क्षतिः ॥ ११३ ॥
::: त्रातुमावर्धित क्ष्मां मां ददतस्तव का क्षतिः ॥ ११३ ॥


::: तन्निधेहि धियं तत्वे विधेहि समयोचितं ।
::: तन्निधेहि धियं तत्वे विधेहि समयोचितं ।
::: पिधेहिं मा च मद्वाक्यं शकेंद्राय प्रदेहि मां ॥ ११४ ॥
::: पिधेहि मा च मद्वाक्यं शकेंद्राय प्रदेहि मां ॥ ११४ ॥


::: अयशःपटनिर्माणतुरीं तञ्चातुरीमिति
::: अयशःपटनिर्माणतुरीं तच्चातुरीमिति
::: श्रुत्वा भृशं स जज्वाल नृपतिस्तर्पिताग्रिवत् ॥ ११५ ॥
::: श्रुत्वा भृशं स जज्वाल नृपतिस्तर्पिताग्निवत् ॥ ११५ ॥


::: जगाद च सुते नैत त्धुवं त्वन्मतिवल्गितं ।
::: जगाद च सुते नैत त्धुवं त्वन्मतिवल्गितं ।
पङ्क्तिः १९: पङ्क्तिः १९:
::: छिनद्मि रसनां तस्या बिभेमि स्त्रीवधान्न चेत् ॥ ११७ ॥
::: छिनद्मि रसनां तस्या बिभेमि स्त्रीवधान्न चेत् ॥ ११७ ॥


::: त्व्गद्दानेन। यदिप्स्येत प्राज्यराज्यसुखासिका ।
::: त्वद्दानेन यदिप्स्येत प्राज्यराज्यसुखासिका ।
::: त किं न जीवितव्याशा पुत्रकालेयभक्षणैः ॥ ११८ ॥
::: त त्किं न जीवितव्याशा पुत्रकालेयभक्षणैः ॥ ११८ ॥


::: त्यजेदेकं कुलस्यार्थे इति नीर्तिं यदभ्यधाः ।
::: त्यजेदेकं कुलस्यार्थे इति नीर्तिं यदभ्यधाः ।
::: शैशवात्तन्न तेद्यापि तत्परार्ये समर्थता ॥ ११९ ॥
::: शैशवात्तन्न तेद्यापि तत्परार्थे समर्थता ॥ ११९ ॥


::: त्याज्य एकः कुंलस्यार्थे तस्माद्धीनतरः स चेत् ।
::: त्याज्य एकः कुंलस्यार्थे तस्माद्धीनतरः स चेत् ।
::: अहिदष्टो ययांगुष्ठः छेद्यो जिव्हापि किं तथा ॥ १२० ॥
::: अहिदष्टो ययांगुष्ठः छेद्यो जिव्हापि किं तथा ॥ १२० ॥


::: सत्यामप्यासमुद्रोव्याँ कुले सारं त्वमेव नः ।
::: सत्यामप्यासमुद्रोर्व्या कुले सारं त्वमेव नः ।
::: न चेच्छकोपि तां हित्वा कथं त्वामेव याचते ॥१२१ ॥
::: न चेच्छकोपि तां हित्वा कथं त्वामेव याचते ॥१२१ ॥


पङ्क्तिः ३५: पङ्क्तिः ३५:


::: सर्वात्मना निकृष्टाय प्रकृष्टाय गवाशिने ।
::: सर्वात्मना निकृष्टाय प्रकृष्टाय गवाशिने ।
::: ३ाकाय त्वयि दत्तायां कुतो हंत हितार्जनं ॥ १२३ ॥
::: शकाय त्वयि दत्तायां कुतो हंत हितार्जनं ॥ १२३ ॥


::: अयशःपटहो लोके परलोके च दुर्गतिः ।
::: अयशःपटहो लोके परलोके च दुर्गतिः ।