"रामायणम्/बालकाण्डम्/सर्गः ६४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥'''<BR><BR>
<poem>
 
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया १.०६४.००१
लोभनं कौशिकस्येह काममोहसमन्वितम् १.०६४.००१
पङ्क्तिः ४४:
कोपेन स महातेजास्तपोऽपहरणे कृते १.०६४.०१५
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः १.०६४.०१५
</poem>
 
बभूव अस्य मनः चिंता तपो अपहरणे कृते ।<BR>
न एव क्रोधम् गमिष्यामि न च वक्ष्ये कथंचन ॥१-६४-१७॥<BR><BR>
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_६४" इत्यस्माद् प्रतिप्राप्तम्