"ऋग्वेदः सूक्तं ८.९७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०७:
 
मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेन्द्र॑ रा॒या परी॑णसा ॥
 
सः । नः । सोमेषु । सोमऽपाः । सुतेषु । शवसः । पते ।
 
मादयस्व । राधसा । सुनृताऽवता । इन्द्र। राया। परीणसा ॥ ६ ॥
 
हे सोमपाः सोमस्य पातः हे शवसस्पते बलस्य पालयितः इन्द्र सः पूर्वोक्तलक्षणस्त्वं सुतेषु अस्माभिरभिषुतेषु सोमेषु नः अस्मान् राधसा बलसाधनेनान्नेन सूनृतावता अनृतरहितत्वोपेतेन । यद्वा । सूनृतेति वाङ्नाम । शोभनवाक्ययुक्तेन । अनेन पुत्रादिकं लक्ष्यते । पुत्रोपेतेनान्नेन । परीणसा । बहुनामैतत् । बहुना राया धनेन च नोऽस्मान् मादयस्व मोदय । सोमस्य प्रदातृभ्योऽस्मभ्यमन्नपुत्रधनादिकं देहीत्यर्थः ॥
 
 
मा न॑ इन्द्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्यः॑ ।
 
त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा॑ वृणक् ॥
 
मा । नः । इन्द्र । परा । वृणक् । भव । नः । सधऽमाद्यः ।
 
त्वम् । नः । ऊती । त्वम् । इत् । नः । आप्यम् । मा। नः । इन्द्र। परा। वृणक् ॥ ७ ॥
 
हे इन्द्र नः हविषां प्रदातॄनस्मान् मा परा वृणक् मा परित्याक्षीः । 'वृजी वर्जने'। रौधादिकः । लङि रूपम् । तदेवाह । त्वं नः अस्माकं सोमेन सधमाद्यः सधमादनशीलः भव। किंच हे इन्द्र नः अस्मान् त्वम् एव ऊती ऊत्यां स्थापथ । यद्वा । ऊती। व्यत्ययेन कर्तरि क्तिचि वा निपातितः । त्वमेवास्माकं रक्षिता खलु । तथा त्वमित् । इदवधारणे । त्वमेव अस्माकम् आप्यं ज्ञातेयम् । त्वमेव बन्धुरित्यर्थः । अत एव मा न इन्द्र परा वृणक् इत्येष गतार्थः ॥
 
 
अ॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ ।
 
कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते ॥
 
अस्मे इति । इन्द्र । सचा । सुते । नि । सद। पीतये । मधु ।
 
कृधि । जरित्रे । मघऽवन् । अवः । महत् । अस्मे इति । इन्द्र। सचा । सुते ॥ ८ ॥
 
हे इन्द्र अस्मे अस्माभिः.सचा सह सुते अभिषुते सोमे नि षद अस्मदीये यज्ञे निषीद । किमर्थम् । मधु पीतये मधुनः । ‘सुपां सुलुक्' इति ङसो लुक् । मदकरस्य सोमस्य पीतये पानाय । किंच हे मघवन् धनवन् इन्द्र महत् अवः रक्षणं जरित्रे कृधि कुरु। कस्मिन् सति । अस्मे इन्द्र सचा सुते इति व्याख्यातः पादः ॥
 
 
न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः ।
 
विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥
 
न । त्वा । देवासः । आशत । न । मर्त्यासः । अद्रिऽवः ।
 
विश्वा । जातानि । शवसा । अभिऽभूः । असि । न । त्वा । देवासः । आशत ॥ ९ ॥
 
हे अद्रिवः वज्रवन्निन्द्र त्वा त्वां देवासः त्वदन्ये सर्वे देवाः न आशत । स्वकर्मणा स्वबलेन वा न व्याप्नुवन्ति । न मर्त्यासः मर्त्या मनुष्याश्च न व्याप्नुवन्ति । कुत एतदवसीयते तदाह । विश्वा विश्वानि सर्वाणि जातानि भूतजातानि शवसा स्वबलेनैव अभिभूरसि । अभिभावुकोऽसि भवसि । तस्मात् न त्वा देवास आशत इति गतार्थः ॥
 
 
चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनः ‘विश्वाः पृतनाः' इति वैकल्पिकः स्तोत्रियः । सूत्रितं च--- विश्वाः पृतना अभिभूतरं नरं तमिन्द्रं जोहवीमि' (आश्व. श्रौ. ७. ४) इति ॥
 
विश्वा॒ः पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।
 
क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥
 
विश्वा: । पृतनाः । अभिऽभूतरम् । नरम् । सऽजूः । ततक्षुः । इन्द्रम् । जजनुः । च । राजसे।
 
क्रत्वा । वरिष्ठम् । वरे । आऽमुरिम् । उत । उग्रम् । ओजिष्ठम्। तवसम्। तरस्विनम् ॥१०॥
 
विश्वाः सर्वा व्याप्ता वा पृतनाः । 'पृङ् व्यायामे'। व्याप्रियन्त इति पृतनाः सेनाः । सजू परस्परं संगताः सत्यः अभिभूतरं शत्रूणामत्यर्थमभिभवितारं नरं सर्वस्य नेतारम् इन्द्रं ततक्षुः । आयुधादिभिस्तीक्ष्णीकुर्वन्ति । आयुधवन्तमश्ववन्तं च चक्रुरित्यर्थः । यद्वा पृतना इति संग्रामनाम । व्याप्रियन्तेऽत्रेति पृतनाः संग्रामाः । सर्वानेव संग्रामानभिभावुकमिन्द्रं स्तोतारोऽन्योन्यं संगताः स्तुतिभिस्तीक्ष्णमकुर्वन् । स्तुते सति बलवान् भवतीति । यद्वा । यष्टारो हविष्प्रदानेन वीर्यवन्तं कुर्वन्तीति । किंच स्तोतारः राजसे । राजतेस्तुमर्थेऽसेप्रत्ययः । आत्मनो विराजनार्थं प्रकाशनार्थं सूर्यात्मानम् इन्द्रं जजनुः जनयामासुः । स्तोत्रं यज्ञे प्रादुरभावयन्नित्यर्थः । उत अपि च क्रत्वा स्वीयवृत्रवधादिकर्मणैव वरिष्ठम् उरुतरम् आमुरिं शत्रूणामाभिमुख्येन मारयितारमिन्द्रं वरे वरणीये धने स्तोतारश्चक्रुः । आत्मनां धनलाभार्थं स्तुवन्तीत्यर्थः । कीदृशम् । उग्रम् उद्गूर्णबलमत एव ओजिष्ठम् ओजस्वितमं तवसं प्रवृद्धं तरस्विनं संग्रामे शत्रुवधार्थं वेगवन्तमिन्द्रं धनार्थं स्तुवन्ति ॥ ॥ ३७ ॥
 
 
समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ ।
 
स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥
 
सम् । ईम् । रेभासः । अस्वरन् । इन्द्रम् । सोमस्य । पीतये ।
 
स्वःऽपतिम् । यत् । ईम् । वृधे । धृतऽव्रतः । हि । ओज॑सा । सम् । ऊतिऽभिः ॥ ११ ॥
 
रेभासः । ‘रेभृ शब्दे' । शब्दयितारः स्तोतारः । यद्वा । रेभासः कश्यपपुत्रा रेभा एतन्नामका ऋषयः । ईम् एनम् इन्द्रं सम् अस्वरन् सम्यगशब्दयन् समस्तुवन् । किमर्थम् । सोमस्य पीतये सोमपानाय । किंच स्वर्पतिं स्वर्गस्य पालयितारं धनस्य स्वामिनं वा ईम् एनमिन्द्रं यत् यदा वृधे हविर्भिर्वर्धनाय संस्तुवन्ति तदा धृतव्रतः धृतकर्मेन्द्रः ओजसा बलेन स्तोतृभिः ऊतिभिः मरुद्भिः पालनैश्च सह संगच्छते। स्तुतिभिर्बलं मरुद्भिः पालनं चेन्द्रस्य भवतीत्यर्थः ॥
 
 
ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ ।
 
सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विन॒ः समृक्व॑भिः ॥
 
नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्राः । अभिऽस्वरा ।
 
सुऽदीतयः । वः । अद्रुहः । अपि । कर्णे। तरस्विनः । सम् । ऋक्वऽभिः ॥ १२ ॥
 
नेमिम् । अरान् यथा नेमिर्व्याप्नोति तद्वत् सर्वं व्याप्नुते । तादृशं नमनशीलमिन्द्रं चक्षसा दर्शनमात्रेणैव नमन्ति। काश्यप रेभाः स्तोतारो वा नमस्कुर्वन्ति । ततः विप्राः मेधाविनः मेषम् । इन्द्रो मेषो भूत्वा मेधातिथिं स्वर्गमनयत् । तस्मात् मेधातिथेर्मेषभूतमिन्द्रम् अभिस्वरा अभिस्वरणेन स्तोत्रेण प्रणमन्ति। इदानीं यजमानः स्तोतॄनाह । अपि च सुदीतयः शोभनदीप्तयः अद्रुहः कस्याप्यद्रोग्धारः वः यूयम्। छन्दसो वसादेशः । तरस्विनः कर्मसु स्तोत्रेषु वा त्वरायुक्ताः सन्त इन्द्रस्य कर्णे श्रोत्रसमीपे ऋक्वभिः अर्चनायुक्तैर्मन्त्रैः। यद्वा । ऋचो बह्व्यो येषु सन्ति तैः शस्त्रादिभिः । संस्तुत । इन्द्रो यथा युष्मदीयानि स्तोत्रशस्त्रादीनि शृणोति तथा सम्यगभिष्टुतेत्यर्थः ॥
 
 
पूर्वोक्त एव शस्त्रे वैकल्पिकस्यानुरूपतृचस्य 'तमिन्द्रम्' इत्याद्या । सूत्रमुदाहृतम् ॥
 
तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।
 
मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥
 
तम् । इन्द्रम् । जोहवीमि । मघऽवानम् । उग्रम् । सत्रा । दधानम् । अप्रतिऽस्कुतम् । शवांसि ।
मंहिष्ठः । गी:ऽभिः । आ। च । यज्ञियः । ववर्तत् । राये । नः । विश्वा । सुऽपथा । कृणोतु । वज्री ॥ १३ ॥
 
तं पूर्वोक्तगुणोपेतम् इन्द्रं जोहवीमि । यष्टाहं पुनःपुनराह्वयामि । ह्वयतेः अभ्यस्तस्य च इति संप्रसारणम् । कीदृशम् । मघवानं मंहनीयधनवन्तम् उग्रम् उद्गूर्णबलं सत्रा सत्यं यथार्थमेव शवांसि बलानि दधानम् अत एव अप्रतिष्कुतं शत्रुभिरप्रतिरोधनीयमाह्वयामि । किंच मंहिष्ठः पूज्यतमो दातृतमो वा यज्ञियः यज्ञार्ह इन्द्रः गीर्भिः अस्मदीयाभिः स्तुतिभिः आ ववर्तत् च यज्ञेष्वाभिमुख्येन वर्ततां च । वर्ततेर्ण्य॑न्तस्य चङि रूपम्। 'चवायोगे प्रथमा' इति न निघातः । ‘चङयन्यतरस्याम्' इति स्वरः । ततः वज्री वज्रवानिन्द्रः नः अस्माकं राये धनाय विश्वा विश्वानि सर्वाण्येव सुपथा सुमार्गाणि कृणोतु च करोतु । धनं सर्वदिक्स्थमस्मान् प्राप्नोत्वित्यर्थः ॥
 
 
त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ ।
 
त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥
 
त्वम् । पुरः । इन्द्र । चिकित् । एनाः । वि । ओज॑सा । शविष्ठ । शक्र । नाशयध्यै ।
 
त्वत् । विश्वानि । भुवनानि । वज्रिन् । द्यावा । रेजेते इति । पृथिवी इति । च । भीषा ।।१४।।
 
हे शविष्ठ बलवत्तम अत एव हे शक्र शत्रुहननसमर्थ हे इन्द्र त्वम् एनाः । अन्वादेशे । एतानि पुरः शम्बरस्य पुराणि ओजसा स्वीयेनैव तेजसा वि नाशयध्य विनाशयितुं चिकित् ज्ञाता भवसि । नशेर्ण्य॑न्ताच्छध्यैप्रत्ययः । पुनरपि सामर्थ्यं प्रशंसति । हे वज्रिन् वज्रवन्निन्द्र विश्वानि सर्वाणि भुवनानि भूतजातानि त्वत् त्वत्तो भीत्या कम्पन्ते । तथा द्यावापृथिवी । 'दिवो द्यावा' इति द्यावादेशः । आद्युदात्तश्च । पृथिवी ङीषन्तत्वेनान्तोदात्तः । 'देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम् । विप्रकर्षस्तु छान्दसः । द्यावापृथिवी च भीषा त्वत्तो भीत्या रेजेते कम्पेते । ' अरेजेतां रोदसी' (ऋ. सं. १. ३१. ३ ) इति निगमः । सर्वे त्वदधीना इत्यर्थः ।
 
 
तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ ।
 
क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥
 
तत् । मा । ऋतम् । इन्द्र। शूर । चित्र । पातु। अपः । न । वज्रिन्। दुःऽइता । अति । पर्षि भूरि ।
 
कदा । नः । इन्द्र। रायः । । दशस्येः । विश्वऽप्स्न्यस्य । स्पृहयाय्यस्य । राजन् ॥ १५॥
 
हे शूर बलवन् चित्र चायनीय विविधरूप वा। ‘इन्द्रो मायाभिः पुरुरूप ईयते' (ऋ. सं. ६. ४७. १८) इत्यादिषु दृष्टत्वात् । बहुविधरूप हे इन्द्र तत् प्रशस्तं त्वदीयम् ऋतं सत्यं मा मां पातु सर्वतो रक्षतु । किंच हे वज्रिन् वज्रवन्निन्द्र भूरि । सुपो लुक् । भूरीणि बहूनि दुरिता दुरितानि पापानि अति पर्षि अतीत्य पारय । तत्र दृष्टान्तः । अपो न यथा नाविक उदकानि मनुष्यान् पारयति तद्वदस्मान् पापानि पारय । हे राजन् दीप्यमान हे इन्द्र विश्वप्स्न्यस्य । प्स इति रूपनाम । रूपे साधु प्स्यम् । नकारोपजनश्छान्दसः । बहुरूपं तत् स्पृहयाय्यस्य सर्वैः स्पृहणीयं रायः । 'क्रियाग्रहणम्' इति संप्रदानसंज्ञा । ‘चतुर्थ्यर्थे बहुलम्' इति षष्ठी । तद्धनं नः अस्मभ्यम् आ आभिमुख्येन कदा दशस्येः कस्मिन् काले प्रयच्छेः । तदा तव स्वभूतं सत्यं मा रक्षतु । मह्यं धनं दत्वा कर्माणि च मयानुष्ठाप्य मां पापरहितं कुर्वित्यर्थः ॥ ॥ ३८ ॥
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये षष्ठाष्टके षष्ठोऽध्यायः ॥
 
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.९७" इत्यस्माद् प्रतिप्राप्तम्