"पृष्ठम्:शङ्करविजयः.djvu/१०" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: 111 द्वारका-अयोध्या-गवा-मगध-वृषाचल-वेङ्कटाचल-काञ... नवीन पृष्ठं निर्मीत अस्ती
 
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{center|viii}}
111
द्वारका-अयोध्या-गवा-मगध-वृषाचल-वेङ्कटाचल-काञ्चीनगर - चिदम्बर - मधुरा
द्वारका-अयोध्या-गया-मगध-वृषाचल-वेङ्कटाचल-काञ्चीनगर - चिदम्बर - मधुरा-
गोकर्ण-जगन्नाथ-काश्मीररादिपुण्यक्षेत्रः, संस्थापित-सौर-वैष्णव-शैव-शाक्त-गाणपत्य
गोकर्ण-जगन्नाथ-काश्मीरादिपुण्य​क्षेत्रः, संस्थापित-सौर-वैष्णव-शैव-शाक्त-गाणपत्य-
भैरवात्मक-षण्मत' शृङ्ग-गिीयश्रीमठः-नेपालीयश्रीनीलकण्ठकेदारक्षेत्र-श्रीचिदम्बर
भैरवात्मक-षण्मत' शृङ्ग-गिरीयश्रीमठः-नेपालीयश्रीनीलकण्ठकेदारक्षेत्र-श्रीचिदम्बर-
काञ्चीक्षेत्रीय - श्रीमठादिषुध्यस्थलसम्प्रतिष्ठापितभोग - वर - मुक्ति-मोक्ष-योगा
काञ्चीक्षेत्रीय - श्रीमठादिपुण्य​स्थलसम्प्रतिष्ठापितभोग - वर - मुक्ति-मोक्ष-योगात्मकपञ्चमहालिङ्गः नानपुण्यक्षेत्रसंप्रतिष्ठापितानेकमहायन्त्रसंपीठः श्रीकाञ्ची-
कामक्षी सन्निधिसन्निधापितश्रीचक्रः समादर्शितपरकायप्रवेशनादिस्वयोगमहिमानुभावः संविजितशरदः संविधाय सर्वज्ञपीठाधिरोहणमन्ते द्वात्रिंशद्धायनपरिमिते
त्मकपञ्चमहालिङ्गः नानापुण्टक्षत्रसंप्रतिष्ठापितानेकमहायन्त्रसंपीठः श्रीकाञ्ची
स्वायुष्काले स्वावासं कैलासमनुप्राविशदित्येतदतिविचित्रं भगवतः शङ्करस्य चरित्रमपि प्रसिद्धमेवात्र भारते देशेऽन्यत्र विदेशेषु च ॥
कामक्षी सन्निधिसन्निधापितश्रीचक्रः समादर्शितपरकायप्रवेशनादिस्बयोगमहिमानु

भावः संबिजितशारदः संविधाय सर्वज्ञपीठाविरोहणमन्ते द्वात्रिंशद्धायनपरिमिते
तदिदमतिविचित्रं पुण्यमखिलपुरुषार्थदं सर्वजनानुस्म​रणीयं चरित्रमधिकृत्य
स्वायुप्काले स्वावासं कैलासमनुप्राविशदित्येतदतिविचित्रं भगवतः शङ्करस्य चरित्र
प्राच्यैराधुनिकैश्च कविवरैरनेकैरनेके प्रबन्धाः समारचिताः प्रकाशिताः केचन
मपि प्रसिद्धमेवात्र भारते देशेऽन्यत्र विदेशेषु च ।
पूर्वतनैरप्रकाशिताः केचिदधुनातनैर्द​रीदृश्यन्ते
तदिदमतिविचित्रं पुण्यमविलपुरुषार्थदं सर्वजनानुस्मरणीयं चरित्रमधिकृत्य

प्राच्यैराधुनिकैश्च कविवरैरनेकैरनेके प्रवन्धाः समारचिताः प्रकाशिताः केचन
पूर्वतनैरप्रकाशिताः केचिदधुनातनैर्दरीदृश्यन्ते
तत्र भगवदानन्दगिरिप्रणीतश्चतुरधिकसप्ततिप्रकरणात्मा शङ्करविजयनामा
तत्र भगवदानन्दगिरिप्रणीतश्चतुरधिकसप्ततिप्रकरणात्मा शङ्करविजयनामा
गद्यपद्योभयात्मा प्रवन्ध एकः ।
गद्यपद्योभयात्मा प्रबन्ध एकः ।

श्रीचिद्विलासयतिवरप्रणीतो द्वत्रिंशत्सर्गात्मा शङ्करविजयविलासनामा पद्य
श्रीचिद्विलासयतिवरप्रणीतो द्वात्रिंशत्सर्गामा शङ्करविजयविलसनामा पद्यप्रबन्धो द्वितीयः ।
प्रबन्धो द्वितीयः ।

माधवमुनिप्रणीतष्षोडशसर्गात्मा सङ्केपशङ्करविजयनामा पद्यप्रबन्धस्तृतीयः ।
माधवमुनिप्रणीतष्षोडशसर्गात्मा सङ्क्षेपशङ्करविजयनामा पद्यप्रबन्धस्तृतीयः ।
श्रीगोविन्दनाथप्रणीतोऽध्यायनवकात्मा शङ्कराचार्यचरितनामा पद्यप्रबन्ध

वलींसहायकविवरप्रणीतः सप्ताधिककोलाहलात्मा आचार्यदिग्विजयनामा
श्रीगोविन्द​नाथप्रणीतोऽध्यायनवकात्मा शङ्कराचार्यचरितनामा पद्यप्रबन्धस्तुरीयः ।
गद्यपद्योभयात्मा प्रवन्धः पञ्चमः ।

श्रीव्यासाचलप्रणीतो द्वादशसर्गात्मा शङ्करविजयनामा पद्यप्रवज्धः प्रकृतः
वाघूल​वल्लीसहायकविवर​​प्र​णीतः सप्ताधिककोलाहलात्मा आचार्यदिग्विजयनामा
केरलीयशङ्करविजयनामा प्रवन्धः सप्तमः ।
गद्यपद्योभयामा प्रबन्धः पञ्चमः ।
राजचूडामणिदीक्षितप्रणीतः सर्गषट्कात्मा शङ्कराभ्युदयनामा पद्यप्रबन्धी

श्रीव्यासाचलप्रणीतो द्वादशसर्गात्मा शङ्करविजयनामा पद्यप्रवन्धः प्रकृतः षष्टः ।

केरलीयशङ्करविजयनामा प्रवन्घः सप्तमः ।

राजचूडामणिदीक्षितप्रणीतः सर्गषट्कात्मा शङ्कराभ्युदयनामा पद्यप्रबन्धोऽष्टमः |

चित्सुखमुनिप्रणीतो बृहच्छङ्करविजयनामा प्रबन्धो नवमः ।
चित्सुखमुनिप्रणीतो बृहच्छङ्करविजयनामा प्रबन्धो नवमः ।
"https://sa.wikisource.org/wiki/पृष्ठम्:शङ्करविजयः.djvu/१०" इत्यस्माद् प्रतिप्राप्तम्