"ऋग्वेदः सूक्तं ८.५२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१:
 
यथा॑ त्रि॒ते छन्द॑ इन्द्र॒ जुजो॑षस्या॒यौ मा॑दयसे॒ सचा॑ ॥
 
 
 
हे शक्र समर्थेन्द्र यथा येन प्रकारेण विवस्वति विवस्वतः पुत्रे वैवस्वते मनौ वर्तमानं सुतमभिषुतं सोमम् अपिबः पीतवानसि । हे इन्द्र परमेश्वर यथा च त्रिते एतन्नामके ऋषौ वर्तमानं छन्दः वेदजातं जुजोषसि भृशं सेवसे । तथा आयौ एतन्नामके मयि सचा सह वर्तमानं सोमं छन्दोलक्षणं तदुभयं संसेव्य मादयसे आनन्दयसि मामात्मानं च ।।
Line ४८ ⟶ ५०:
 
यथा॒ सोमं॒ दश॑शिप्रे॒ दशो॑ण्ये॒ स्यूम॑रश्मा॒वृजू॑नसि ॥
 
पृषध्रे । मेध्ये। मातरिश्वनि । इन्द्र । सुवाने । अमन्दथाः ।।
 
यथा । सोमम् । दशऽशिप्रे । दशऽओण्ये । स्यूमेऽरश्मौ । ऋजूनसि ॥ २ ॥
 
हे इन्द्र सुवाने सोमाभिषवं कुर्वाणे पृषध्रे एतन्नामके ऋषौ वर्तमानं सोमं पीत्वा यथा अमन्दथः हृष्टवानसि । यथा च मेध्ये मातरिश्वनि दशशिप्रे दशोण्ये स्यूमरश्मौ ऋजूनसि च एतेषु सर्वेष्वृषिषु वर्तमानं सोमं पीत्वा अमन्दथः । तथा मां मादयसे इति पूर्वेण संबन्धः ॥
 
 
य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् ।
 
यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥
 
यः । उक्था। केवला । दधे । यः । सोमम् । धृषिता । अपिबत् ।
 
यस्मै । विष्णुः । त्रीणि । पदा । विऽचक्रमे । उप । मित्रस्य । धर्मऽभिः ।। ३ ।।
 
य इन्द्रः केवलो केवलानि आत्मस्वामिकानि उक्था उक्थानि शस्त्राणि दधे अवधारयति । 'शृण्वतीत्यर्थः ( शृणोती° )। यश्चेन्द्रः धृषितः । शत्रूणां धर्षकः अभिभविता सन् सोममपिबत् पीतवान् । यस्मै इन्द्रीय तदर्थं विष्णुर्व्यापक उपेन्द्रः मित्रस्य । मित्रोऽहरभिमानी देवः । अहर्वै मित्रो रात्रिर्वरुणः ( ऐ, ब्रा, ४, १०) इति श्रुतेः । तस्य धर्मभिः धर्मैः उदयास्तमयैर्व्यापारैरुपलक्षितः सन् त्रीणि पदा त्रिभिः पादैः विचक्रमे विशेषेण आक्रान्तवान् त्रिलोकीम् । स इन्द्रोऽस्मान् मादयत्विति आशीः ।।
 
 
यस्य॒ त्वमि॑न्द्र॒ स्तोमे॑षु चा॒कनो॒ वाजे॑ वाजिञ्छतक्रतो ।
 
तं त्वा॑ व॒यं सु॒दुघा॑मिव गो॒दुहो॑ जुहू॒मसि॑ श्रव॒स्यवः॑ ॥
 
यस्य । त्वम् । इन्द्र । स्तोमेषु । चाकनः । वाजे । वाजिन् । शतक्रतो इति शतक्रतो ।
 
तम् । त्वा । वयम् । सुदुघाम्ऽइव । गोऽदुहः । जुहूमसि । श्रवस्यवः ॥ ४ ॥
 
हे वाजिन् अन्नवन् हे शतक्रतो बहुकर्मवन्निन्द्र त्वं यस्य यजमानस्य स्तोमेषु स्तोत्रेषु निमित्तेषु वाजे हविर्लक्षणे अन्ने च निमित्तभूते सति चाकनः तृप्यसि तं तादृशं त्वा त्वामिन्द्रं श्रवस्यवः । श्रव इत्यन्ननाम । अन्नकामा वयं यजमानाः जुहुमः हविर्दद्मः । तत्र दृष्टान्तः । सुदुघामिव गोदुहः । गोदोग्धारः सुदोग्ध्रीं गां प्रति यथा हरिततृणादिकं ददति तद्वत् ।।
 
 
यो नो॑ दा॒ता स नः॑ पि॒ता म॒हाँ उ॒ग्र ई॑शान॒कृत् ।
 
अया॑मन्नु॒ग्रो म॒घवा॑ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा॑तु नः ॥
 
यः । नः । दाता । सः । नः । पिता। महान् । उग्रः । ईशान्ऽकृत् ।
 
अयामन् । उग्रः । मघऽवा । पुरुऽवसुः । गोः । अश्वस्य । प्र । दातु । नः ॥५॥ ॥२०॥
 
य इन्द्रः नोऽस्मभ्यं दाता धनादेर्ददति( ०र्ददाति ) स इन्द्रः नोऽस्माकं पिता पालको भवतु । कीदृशः सः । महान् प्रौढः उग्रः उशूर्णबलः ईशानकृत् । दीनमीशानं प्रभुं करोतीति तथा । दीनदयालुरित्यर्थः । तादृशः स मघवा धनवानिन्द्रः नोऽस्मभ्यं गोः गामश्वस्य अश्वं च । उभयत्र कर्मणि षष्ठी । प्रदातु प्रकर्षेण ददातु । कीदृशो मघवा । अयामन् । यान्त्यनेनेति यामा मार्गः। स न विद्यते यस्यासावयामा । तस्मिन्नयामनि । 'सुपां सुलुक्' इति सप्तम्या लुक् । मार्गरहिते पापिनि पुंसि उग्रः उद्गूर्णबलः तस्मिन् आविष्कृतप्रभुशक्तिरित्यर्थः । पुरुवसुश्च प्रभूतगवाश्वादिधनोपेतः।। ।।२०॥
 
 
यस्मै॒ त्वं व॑सो दा॒नाय॒ मंह॑से॒ स रा॒यस्पोष॑मिन्वति ।
 
व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥
 
यस्मै । त्वम् । वसो इति । दानाय । मंहसे । सः । रायः । पोषम् । इन्वति ।
 
वसुऽयवः । वसुऽपतिम् । शतऽक्रतुम् । स्तोमैः । इन्द्रम् । हवामहे ।। ६ ।।
 
हे वसो वासयितरिन्द्र त्वं यस्मै यजमानाय दातव्यं धनादिकं मंहसे ददासि स तादृशो यजमानः रायः धनस्य पोषं पुष्टिम् इन्वति व्याप्नोति । धनसमृद्धिं प्राप्नोतीत्यर्थः । अतो हे इन्द्र वसूयवः धनकामा वयं यजमानाः वसुपतिं धनपालकं शतक्रतुं बहुकर्माणम् इन्द्र परमेश्वर ( इन्द्रं परमेश्वरं ) त्वां स्तोत्रैः हवामहे आह्वयामः ॥
 
 
क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी ।
 
तुरी॑यादित्य॒ हव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥
 
कदा । चन । प्र । युच्छसि । उभे इति । नि। पासि । जन्मनी इति ।
 
तुरीय । आदित्य । हवनम् । ते। इन्द्रियम् । आ । तस्थौ । अमृतम्। दिवि ॥ ७ ॥
 
इदानीमृषिः सूर्यरूपेणेन्द्रं स्तौति । हे इन्द्र कदाचन कदापि त्वं प्र युच्छसि प्रमत्तो भवसि । नैव भवसीति कटाक्षः । अहोरात्रं जागरूक एवासीत्यर्थः । यतस्त्वमुमे जन्मनी । एकमदितेरिन्द्ररूपेण जन्म । द्वितीयं ब्रह्मविद्यातः जगदात्मरूपेणेति द्वे जनुषी । नि पासि नितरां पालयसि । न ह्यसावधानः प्रपञ्चं परमार्थं च उभयं कर्तुं शक्नुयात् कश्चिदिति भावः । हे तुरीय प्रत्यगात्मरूपेण अवस्थात्रयातीत हे आदित्य अदितिपुत्र इन्द्र ते तव स्वभूतमिन्द्रियमिन्द्रस्य तव लिङ्गं द्योतकं हवनम् । हूयतेऽस्मिन्निति हवनमादित्यमण्डलम् । 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ' इति स्मृतेरादित्यमण्डलस्य होमाधिष्ठानत्वं प्रसिद्धम् । तादृशं मण्डलम् अमृतं मरणधर्मरहितं सत् दिवि द्युलोके आ तस्थौ आभिमुख्येनातिष्ठत् । यस्मात्त्वं जगदात्मासीत्यतस्त्वां हवामह इति पूर्वेणान्वयः ।।
 
 
यस्मै॒ त्वं म॑घवन्निन्द्र गिर्वण॒ः शिक्षो॒ शिक्ष॑सि दा॒शुषे॑ ।
 
अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टु॒तिं व॑सो कण्व॒वच्छृ॑णुधी॒ हव॑म् ॥
 
यस्मै । त्वम् । मघवन् । इन्द्र । गिर्वणः । शिक्षो इति । शिक्षसि । दाशुषे ।
 
अस्माकम् । गिरः । उत। सुऽस्तुतिम् । वसो इति । कण्वऽवत् । शृणुधि । हवम् ॥ ८ ॥
 
हे मघवन् धनवन् हे गिर्वणः गीर्भिर्वननीय हे शिक्षो शिक्षकेन्द्र दाशुषे हविर्दत्तवते यस्मै यजमानाय शिक्षसि अपेक्षितं धनादि ददासि तत्संबन्धिनामस्माकं गिरः प्रार्थनावाचः शृणुधि शृणु । उतापि च हे वसो वासयितरिन्द्र सुष्टुतिं शोभनां स्तुतिं शृणुधि । किंच कण्ववत् यथा कण्वस्य हवमाह्वानमशृणोः एवमस्माकं हवं शृणु ।।
 
 
अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा॑य वोचत ।
 
पू॒र्वीरृ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ॥
 
अस्तावि । मन्म । पूर्व्यम् । ब्रह्म । इन्द्राय । वोचत ।
 
पूर्वीः । ऋतस्य । बृहतीः । अनूषत । स्तोतुः। मेधाः । असक्षत ॥ ९॥
 
हे ऋत्विजः मन्म मननीयं पूर्व्यं पुरातनं यत् ब्रह्म स्तोत्रम् असावि(अस्तावि) स्तुतिविषयीकृतं भवद्भिस्तत् ब्रह्म स्तोत्रम् इन्द्राय परमेश्वराय तदर्थं वोचत ब्रूत । यतो भवन्तः ऋतस्य सत्यस्येन्द्रस्य संबन्धिनीः पूर्वीः बह्वीः बृहतीः महतीः । सामर्थ्यात् मूर्तीः इन्द्रस्य प्रचुरान् महतो गुणावतारानित्यर्थः । अनूषत स्तुतिविषयीकृतवन्तः । किंच स्तोतुर्मम आयोः मेधाः धोरणावतीः बुद्धीः असृक्षत सृष्टवन्तः । अतः प्रार्थये ब्रह्मेन्द्राय वोचतेति ॥
 
 
समिन्द्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्य॑म् ।
Line ८१ ⟶ १३९:
सं शु॒क्रास॒ः शुच॑य॒ः सं गवा॑शिर॒ः सोमा॒ इन्द्र॑ममन्दिषुः ॥
 
सम् । इन्द्रः। रायः । बृहतीः । अधूनुत । सम् । क्षोणी इति । सम् । ॐ इति । सूर्यम् ।
 
सम् । शुक्रासः । शुच॑यः । सम् । गोऽआशिरः । सोमः । इन्द्रम् । अमन्दिषुः ॥१०॥ ॥२१॥
 
य इन्द्रः बृहतीः महान्ति रायः हिरण्यादिधनानि समधूनुत सम्यगकरोत् । यश्चेन्द्रः क्षोणी द्यावापृथिव्यौ समधूनुत सम्यक् रचयांचक्रे । क्षोणी इति द्यावापृथिव्योर्नामधेयम् । 'रोदसी क्षोणी अन्धसी' इति तन्नामसु पाठात् । किंच य इन्द्रः सूर्यं मङ्गलात्मानं समधूनुत समजनयत् । तमिन्द्रं शुक्रासः शुक्लाः दीप्ताः शुचयः पूताः आपः वसतीवर्येकधनलक्षणाः सममन्दिषुः सम्यगमादयन् । किंच गवाशिरः गोदुग्धं सोमाः तद्रसाश्च तमिन्द्रं सममन्दिषुः । इत्थं महानुभाव इन्द्रोऽसीति त्वदर्थं ब्रह्म वोचत इति पूर्वेण संबन्धः ॥ ॥ २१ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.५२" इत्यस्माद् प्रतिप्राप्तम्