"ऋग्वेदः सूक्तं ३.४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६५:
{{टिप्पणी|
According to Sayana (RV I.13), there are 12 āprī sukta. Of the ten āprī sukta, R̥gveda commented by Gargya Narayana, RV I.13 and I.142 invoke Narāśaṁsa and Tanūnapāt manifestations of Agni. RV I.188, III.4, IX.5 and X.110 invoke only Tanūnapāt manifestation. RV II.3, V.5, VII.2 and X.70 invoke only Narāśaṁsa manifestation.
 
इध्मः
 
ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते ।
पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। वराहपुराणम् [[वराहपुराणम्/अध्यायः १८|१८.२६]] ।।
ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या [http://johnagowan.org/appendix1.html श्री गोवान] कृतमस्ति। विष्णु पुराणस्य [[श्रीविष्णुपुराणम्-प्रथमांशः/अध्यायः ८|१.८.१९]] कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। [https://vedastudy.yolasite.com/kusha1.php कुशोपरि टिप्पणी]
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४" इत्यस्माद् प्रतिप्राप्तम्