"महाभारतम्/आदिपर्व" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८४:
 
== ==
{{टिप्पणी|
 
[[File:Keris Relief at Sukuh Temple.jpg|thumb|जावाक्षेत्रे चण्डीसुकुह मन्दिरे भित्तिःचित्रः। वामभागे भीमः अयस्कारः अस्ति, दक्षिणे अर्जुनः भस्रायाः ध्माकारः अस्ति, मध्ये गणेशः अस्ति। ]]
 
पङ्क्तिः ३०६:
 
भगवद्गीतायां उल्लेखमस्ति - पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः। धनंजयेन अर्जुनेन यः शङ्खः ध्मातमस्ति, तस्य संज्ञा देवदत्त, परोक्षरूपेण दैवदत्तमस्ति। यः दैवदत्तमस्ति, तस्य पूरणं पुरुषार्थेन करणीयं एव अर्जुनस्य कृत्यं भवितुं प्रतीयते।
}}
"https://sa.wikisource.org/wiki/महाभारतम्/आदिपर्व" इत्यस्माद् प्रतिप्राप्तम्