"ऋग्वेदः सूक्तं १०.१३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
 
{{टिप्पणी|
 
सोमयागे प्रातःसवने पंच स्तोत्राणि एवं पंच शस्त्राणि भवन्ति। स्तोत्रेषु एकं बहिष्पवमान स्तोत्रं एवं चत्वारि आज्यस्तोत्राणि भवन्ति। पंच शस्त्रेषु एकं प्रउगं शस्त्रं एवं चत्वारि आज्य शस्त्राणि भवन्ति। प्रउगशस्त्रस्य कर्ता होता ऋत्विक् भवति। चत्वारि आज्यशस्त्रेषु प्रथमस्य कर्ता होता, द्वितीयस्य मैत्रावरुणः, तृतीयस्य ब्राह्मणाच्छंसी एवं चतुर्थस्य अच्छावाकः भवति। - [https://books.google.co.in/books?id=utjPTLBVkNQC&pg=PT60&lpg=PT60&dq=%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%89%E0%A4%97&source=bl&ots=IeRRQoTcFZ&sig=bkVde1bZ9naILQQQRgbhfEXaaP8&hl=hi&sa=X&ved=0ahUKEwjGhJT229DYAhUIP48KHYZzB6wQ6AEINzAF#v=onepage&q=%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%89%E0%A4%97&f=false यज्ञतत्त्वप्रकाश] (पृष्ठ ७६)
 
देवरथो वा एष यद्यज्ञस्तस्यैतावन्तरौ रश्मी यदाज्यप्रउगे तद्यदाज्येन पवमानमनुशंसति प्रउगेणाज्यं देवरथस्यैव तदन्तरौ रश्मी विहरत्यलोभाय तामनुकृतिम्मनुष्यरथस्यैवान्तरौ रश्मी विहरन्त्यलोभाय नास्य देवरथो लुभ्यति न मनुष्यरथो य एवं वेद- ऐ.ब्रा. [[ऐतरेय ब्राह्मणम्/पञ्चिका २ (द्वितीय पञ्चिका)|२.३७]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३०" इत्यस्माद् प्रतिप्राप्तम्