"नारदपुराणम्- पूर्वार्धः/अध्यायः २३" इत्यस्य संस्करणे भेदः

नारदपुराणम्- पूर्वार्धः using AWB
No edit summary
 
पङ्क्तिः १०४:
पुरा हिगालवो नाम मुनिः सत्यपरायणः ।। २३-३३ ।।
 
उवाचउवास स नर्मदातीरेरेनर्मदातीरे शान्तो दान्तस्तपोनिधिः ।।
बहुवृक्षसमाकीर्णे गजभल्लुनिषेविते ।। २३-३४ ।।
 
पङ्क्तिः ११०:
कन्दमूलफलैः पूर्णे मुनिवृन्दनिषेदिते ।। २३-३५ ।।
 
गालवो नाम विप्रेन्द्रो निवासमकसेच्चिरम्निवासमकरोच्चिरम् ।।
तस्याभवद्भद्रशील इति ख्यातः सुतो वशी ।। २३-३६ ।।
 
पङ्क्तिः ११९:
वयस्यान्बोधयेच्चापि विष्णुः पूज्यो नरैः सदा ।। २३-३८ ।।
 
एकादशीव्रतं चैव कर्त्तव्यमपि पण्डिपतैःपण्डितैः ।।
एवं ते बोधितास्तेन शिशवोऽपि मुनीश्वर ।। २३-३९ ।।
 
पङ्क्तिः १८७:
एवं पापसमाचारो व्यसनाभिरतः सदा ।। २३-५९ ।।
 
मृगयाभिररतो भूत्वा ह्यकदाह्येकदा प्राविशं वनम् ।।
ससैन्योऽहं वने तत्र हत्वा बहुविधान्मृगान् ।। २३-६० ।।
 
पङ्क्तिः २२३:
तानि सर्वाणि नष्टानि ह्युपवासप्रभावतः ।। २३-७१ ।।
 
एवमुक्तो धर्मराजश्चित्रगुत्पेनधर्मराजश्चित्रगुप्तेन धीमता ।
ननाम दंडवद्भूमौ ममाग्रे सोऽनुकंपितः ।। २३-७२ ।।