"शतपथब्राह्मणम्/काण्डम् १/अध्यायः ५/ब्राह्मण ३" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 200%">
<font size="5">
१.५.३ प्रयाजबन्धुः
 
पङ्क्तिः ५७:
स यज्जुह्वामाज्यं परिशिष्टमासीत् । येन यज्ञं समस्थापयंस्तेनैव यथापूर्वं हवींष्यभ्यघारयन्पुनरेवैनानि तदाप्याययन्नयातयामान्यकुर्वन्नयातयाम ह्याज्यं तस्मादुत्तमं प्रयाजमिष्ट्वा यथापूर्वं हवींष्यभिघारयति पुनरेवैनानि तदाप्याययत्ययातयामानि करोत्ययातयाम ह्याज्यं तस्माद्यस्य कस्य च हविषोऽवद्यति पुनरेव तदभिघारयति स्विष्टकृत एव तत्पुनराप्यायत्ययातयाम करोत्यथ यदा स्विष्टकृतेऽवद्यति न ततः पुनरभिघारयति नो हि ततः कां चन हविषोऽग्नावाहुतिं होष्यन्भवति - १.५.३.[२५]
 
</fontspan>