"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
दधन्वा दधन्वान्यो नर्यो अप्स्वन्तरा । सुषव सोममद्रि भिः । पुनातु ते परिस्रुतम् । सोमँ सूर्यस्य दुहिता । वारेण शश्वता तना । वायुः पूतः पवित्रेण । प्राङ्सोमो अतिद्रुतः २
 
इन्द्रस्य युज्यः सखा । ब्रह्म क्षत्रं पवते तेज इन्द्रि यम्इन्द्रियम् । सुरया सोमः सुत आसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि । रसेनान्नं यजमानाय धेहि । कुविदङ्ग यवमन्तो यवं चित् । यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि । ये बर्हिषो नमोवृक्तिं न जग्मुः । उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामि ३
 
सरस्वत्या इन्द्रा य सुत्राम्णे । एष ते योनिस्तेजसे त्वा । वीर्याय त्वा बलाय त्वा । तेजोऽसि तेजो मयि धेहि । वीर्यमसि वीर्यं मयि धेहि । बलमसि बलं मयि धेहि । नाना हि वां देवहितँ सदः कृतम् । मा सँ सृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एषः । मा मा हिँ सीः स्वां योनिमाविशन् ४
पङ्क्तिः १२:
 
2.6.2.1सौत्रामणेः कौकिल्या ग्रहोपस्थानम्
सोमो राजामृतँ सुतः । ऋजीषेणाजहान्मृत्युम् । ऋतेन सत्यमिन्द्रि यम्सत्यमिन्द्रियम् । विपानँ शुक्रमन्धसः । इन्द्र स्येन्द्रि यम्इन्द्रस्येन्द्रियम् । इदं पयोऽमृतं मधु । सोममद्भ्यो व्यपिबत् । छन्दसा हँ सः शुचिषत् । ऋतेन सत्यमिन्द्रि यम् । अद्भ्यः क्षीरं व्यपिबत् ६
 
क्रुङ्ङाङ्गिरसो धिया । ऋतेन सत्यमिन्द्रि यम्सत्यमिन्द्रियम् । अन्नात्परिस्रुतो रसम् । ब्रह्मणा व्यपिबत्क्षत्रम् । ऋतेन सत्यमिन्द्रि यम् । रेतो मूत्रं विजहाति । योनिं प्रविशदिन्द्रि यम् । गर्भो जरायुणावृतः । उल्बं जहाति जन्मना । ऋतेन सत्यमिन्द्रि यम् ७
 
वेदेन रूपे व्यकरोत् । सतासती प्रजापतिः । ऋतेन सत्यमिन्द्रि यम् । सोमेन सोमौ व्यपिबत् । सुतासुतौ प्रजापतिः । ऋतेन सत्यमिन्द्रि यम् । दृष्ट्वा रूपे व्याकरोत् । सत्यानृते प्रजापतिः । अश्रद्धामनृतेऽदधात् । श्रद्धाँ सत्ये प्रजापतिः । ऋतेन सत्यमिन्द्रि यम् । दृष्ट्वा परिस्रुतो रसम् । शुक्रेण शुक्रं व्यपिबत् । पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रि यम् । विपानँ शुक्रमन्धसः । इन्द्र स्येन्द्रि यम् । इदं पयोऽमृतं मधु ८
पङ्क्तिः ४८:
साम्राज्याय सुक्रतुः । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । अश्विनोर्भैषज्येन । तेजसे ब्रह्मवर्चसायाभिषिञ्चामि । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । सरस्वत्यै भैषज्येन २१
 
वीर्यायान्नाद्यायाभिषिञ्चामि । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बहुभ्याम् । पूष्णो हस्ताभ्याम् । इन्द्र स्येन्द्रि येणइन्द्रस्येन्द्रियेण । श्रियै यशसे बलायाभिषिञ्चामि । कोऽसि कतमोऽसि । कस्मै त्वा काय त्वा । सुश्लोका३ँ! सुमङ्गला३ँ! सत्यराजा३न् । शिरो मे श्रीः २२
 
यशो मुखम् । त्विषिः केशाश्च श्मश्रूणि । राजा मे प्राणोऽमृतम् । सम्राट्चक्षुः । विराट्श्रोत्रम् । जिह्वा मे भद्र म्भद्रम् । वाङ्महः । मनो मन्युः । स्वराड्भामः । मोदाः प्रमोदा अङ्गुलीरङ्गानि २३
 
चित्तं मे सहः । बाहू मे बलमिन्द्रि यम्बलमिन्द्रियम् । हस्तौ मे कर्म वीर्यम् । आत्मा क्षत्रमुरो मम । पृष्टीर्मे राष्ट्रमुदरम् । अँ सौअँसौ ग्रीवाश्च श्रोण्यौ । ऊरू अरत्नी जानुनी ।विशो मेऽङ्गानि सर्वतः । नाभिर्मे चित्तं विज्ञानम् । पायुर्मेऽपचितिर्भसत् २४
 
आनन्दनन्दावाण्डौ मे । भगः सौभाग्यं पसः । जङ्घाभ्यां पद्भ्यां धर्मोऽस्मि । विशि राजा प्रतिष्ठितः । प्रति क्ष्त्रेक्षत्रे प्रतितिष्ठति राष्ट्रे । प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् । प्रति प्राणेषु प्रतितिष्ठामि पुष्टे । प्रति द्यावापृथिव्योः । प्रतितिष्ठामि यज्ञे २५
 
त्रया देवा एकादश । त्रयस्त्रिँशाः सुराधसः । बृहस्पतिपुरोहिताः । देवस्य सवितुः सवे । देवा देवैरवन्तु मा । प्रथमा द्वितीयैः । द्वितीयास्तृतीयैः । तृतीयाः सत्येन । सत्यं यज्ञेन । यज्ञो यजुर्भिः २६
यजूँ षियजूँषि सामभिः । सामान्यृग्भिः । ऋचो याज्याभिः । याज्या वषट्कारैः । वषट्कारा आहुतिभिः । आहुतयो मे कामान्त्समर्धयन्तु । भूः स्वाहा । लोमानि प्रयतिर्मम । त्वङ्म आनतिरागतिः । माँ सं म उपनतिः वस्वस्थि । मज्जा म आनतिः २७
 
2.6.6.1 सौत्रामणेः कौकिल्या अवभृथः
यद्देवा देवहेडनम् । देवासश्चकृमा वयम् । अग्निर्मा तस्मादेनसः । विश्वान्मुञ्चत्वँ हसः । यदि दिवा यदि नक्तम् । एनाँ सि चकृमा वयम् । वायुर्मा तस्मादेनसः । विश्वान्मुञ्चत्वँ हसःविश्वान्मुञ्चत्वँहसः । यदि जाग्रद्यदि स्वप्ने । एनाँ सिएनाँसि चकृमा वयम् २८
 
सूर्यो मा तस्मादेनसः । विश्वान्मुञ्चत्वँ हसः । यद्ग्रामे यदरण्ये । यत्सभायां यदिन्द्रि येयदिन्द्रिये । यच्छूद्रे यदर्ये । एनश्चकृमा वयम् । यदेकस्याधि धर्मणि । तस्यावयजनमसि । यदापो अघ्निया वरुणेति शपामहे । ततो वरुण नो मुञ्च २९
 
अवभृथ निचङ्कुण निचेरुरसि निचङ्कुण । अव देवैर्देवकृतमेनोऽयाट् । अव मर्त्यैर्मर्त्यकृतम् । उरोरा नो देव रिषस्पाहि । सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास्तस्मै भुयासुः । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः । द्रुपदादिवेन्मुमुचानः । स्विन्नः स्रात्वी मलादिव ३०
पङ्क्तिः ८४:
 
2.6.8.1 सौत्रामणेः कौकिल्या प्रयाजानां पुरोरुक्
समिद्ध इन्द्र उषसामनीके । पुरोरुचा पूर्वकृद्वावृधानः । त्रिभिर्देवैस्त्रिँ शतात्रिभिर्देवैस्त्रिँशता वज्रबाहुः । जघान वृत्रं वि दुरो ववार । नराशँ सः प्रति शूरो मिमानः । तनूनपात्प्रति यज्ञस्य धाम । गोभिर्वपावान्मधुना समञ्जन् । हिरण्यैश्चन्द्री यजति प्रचेताः । ईडितो देवैर्हरिवाँ अभिष्टिः । आजुह्वानो हविषा शर्धमानः ३९
 
पुरंदरो मघवान्वज्रबाहुः । आयातु यज्ञमुप नो जुषाणः । जुषाणो बर्हिर्हरिवान्न इन्द्रः । प्राचीनँ सीदत्प्रदिशा पृथिव्याः । उरुव्यचाः प्रथमानँ स्योनम् । आदित्यैरक्तं वसुभिः सजोषाः । इन्द्रं दुरः कवष्यो धावमानाः । वृषाणं यन्तु जनयः सुपत्नीः । द्वारो देवीरभितो विश्रयन्ताम् । सुवीरा वीरं प्रथमाना महोभिः ४०