"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११०:
नारा इत्यात्मनां संघास्तेषां गतिरसौ पुमान् ५०
त एव चायनं तस्य तस्मान्नारायणः स्मृतः
सर्वं हि चिदचिद्वस्तु श्रूयते दृश्यतेजगत्दृश्यते जगत् ५१
योऽसौ व्याप्यस्थितो नित्यं स वै नारायणः स्मृतः
योऽसौव्याप्यस्थितो नित्यंसवैनारायणः स्मृतः
नाराश्चेतिसर्वपुंसांसमूहाःनाराश्चेति सर्वपुंसां समूहाः परिकीर्तिताः ५२
गतिरालंबनं तेषांतस्मान्नारयणःतेषां तस्मान्नारायणः स्मृतः
नराज्जातानि तत्वानि नाराणीति विदुर्बुधाः ५३
तान्येव चायनं तस्य तेन नारायणस्स्मृतः