"ब्रह्मपुराणम्/अध्यायः १" इत्यस्य संस्करणे भेदः

(लघु) ब्रह्मपुराणम् using AWB
No edit summary
 
पङ्क्तिः १२४:
 
कीर्त्तितं स्थिरकीर्त्तोनां सर्व्वेषां पुण्यवर्द्धतम्।
ततः स्वयम्बूर्भगवान्स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः।। १.३७ ।।
 
अप एव ससर्ज्जादौ तासु वीर्य्यमथासृजत्।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः।। १.३८ ।।
 
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः।
हिरण्यवर्णमभवत्तदण्डमुदकेशयम्।। १.३९ ।।
 
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_१" इत्यस्माद् प्रतिप्राप्तम्